% Text title : Shri Sudarshana Stotram 3 03 14 % File name : sudarshanastotram3.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-14 % Latest update : August 14, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sudarshana Stotram 3 ..}## \itxtitle{.. shrIsudarshanastotram 3 ..}##\endtitles ## shrImannArAyaNaM devaM brahmarudrAdivanditam | sarvalokaniyantAraM namAmi puruShottamam || 1|| shrImadrAmAnujAchAryapautrastatpAdasaMshritaH | shrIra~NgAryaguroH putraH shrIrAmAhvayadeshikaH || 2|| shrIvAdhUlakulodbhUtastapachakravidhAyakam | stotraM saudarshanaM chakre vedavedAntagocharam || 3|| pavitraM ta iti proktaM vedeShu triShu cha sthitam | charaNaM taittirIye tu ## missing in the manuscript## || 4|| lokasya dvAramityetadvAkyaM tatraiva choditam | chamU Shu cheti yadvAkyaM tatroktamR^ichi sAmni cha || 5|| maitrAvaruNashAkhAyAM paThyate sumahAtmabhiH | chakraM bibhartItyR^igvede khile samyak prakIrtitam || 6|| atharvaNopaniShadi hyebhirvayamiti smR^itam | R^ichi pauShkalashAkhAyAM prativiShNo itIritam || 7|| dhR^itordhvapuNDramiti yadatha shAkhoditaM hi tat | dakShiNe tviti yadvAkyaM mahopaniShadi sthitam || 8|| vaShaT iti cha yadvAkyaM kaThavallyAM tadIritam | tApanIye tu taM prAptamiti mantramudAhR^itam || 9|| yaj~nopavItItyArabhya ye vA shUnyaM ta ityapi | sudarshanopaniShadi vedavidbhistu paThyate || 10|| tasmAdbrAhmaNavAkyaM tu shvetAshvatarachoditam | tatropavItAdi pa~ncha kathyate sumahAtmabhiH || 11|| kAtyAyaneti hovAchetyevaM shatapatheritam | tatraiva kathitaM chakraM dvibhuje dhAryamityapi || 12|| tatraiva dashaparyAyaiH kathitaM chakradhAraNam | devAsa iti vAkyaM cha tatraiva parikathyate || 13|| vivasvata iti hyetadvAkyaM tatraiva saMsthitam | chakramAdAyeti vAkyaM sthitaM yattadatharvaNe || 14|| tathaiva pA~nchajanyaM cha paThyate vedavittamaiH | agnineti tathA vAkyaM tatraiva paripaThyate || 15|| ityevaM taptachakrasya dhAraNaM shrutichoditam | tasmAt sarvaprayatnena dhAryaM mokShaphalepsubhiH || 16|| brahmachArI gR^ihI vAnaprastha ityAshramaistathA | brAhmaNaiH kShatriyairvaishyaiH shUdraishchApi tathA paraiH || 17|| anulomairvilomaishcha bhaktishraddhAsamanvitaiH | suvAsinIbhirnArIbhirvidhavAbhistathaiva cha || 18|| viShNoH sudarshanaM dhAryaM vedavedAntagocharam | iti saudarshanaM strotramakarodrAmadeshikaH || 19|| iti shrIsudarshanastotraM sampUrNam | ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}