$1
सुमधुराष्टकम्
$1

सुमधुराष्टकम्

तुलसी मधुरा दयणा मधुरा रसना मधुरा कविता मधुरा । मधुरा नगरी मधुरेशपुरी बडठाकुर ते पलभा मधुरा ॥ १॥ नेत्रे मधुरे हास्यं मधुरं यात्रा मधुरा घोषो मधुरः । चलनं मधुरं वदनं मधुरं करुणाकर ते वसनं मधुरम् ॥ २॥ मुकुटो मधुरः कपटं मधुरं दृष्टिर्मधुरा सृष्टिर्मधुरा । रसनं मधुरं वसनं मधुरं भुवनेश्वर ते निकटं मधुरम् ॥ ३॥ कूलं मधुरं शीलं मधुरं यवनो मधुरो भुवनं मधुरम् । मधुरं मधुरं प्रणमामि सुरं मधुमाधव ते निखिलं मधुरम् ॥ ४॥ यानं मधुरं मानं मधुरं वेशो मधुरः केशो मधुरः । गृहिणी मधुरा विपणी मधुरा पुरुषोत्तम ते रमणं मधुरम् ॥ ५॥ लीला मधुरा शाला मधुरा विमला मधुरा कमला मधुरा । अशनं मधुरं शयनं मधुरं कमलावर ते कवनं मधुरम् ॥ ६॥ हारो मधुरो वेरं मधुरं चिकुरो मधुरो रसितं मधुरम् । विधुरं मधुरं त्वरितं मधुरं परमेश्वर ते चरितं मधुरम् ॥ ७॥ श्रवणं मधुरं भजनं मधुरं क्वणितं मधुरं भणितं मधुरम् । विषयो मधुरो हृदयं मधुरं मधुसूदन ते भ्रमणं मधुरम् ॥ ८॥ इति प्रदीप्तनन्दशर्मविरचितं सुमधुराष्टकं सम्पूर्णम् । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
$1
% Text title            : Sumadhura Ashtakam
% File name             : sumadhurAShTakam.itx
% itxtitle              : sumadhurAShTakam
% engtitle              : sumadhurAShTakam
% Category              : aShTaka, vishhnu, jagannatha, vishnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda 
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : January 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org