% Text title : svayaMbhagavattvAShTakam % File name : svayaMbhagavattvAShTakam.itx % Category : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI % Location : doc\_vishhnu % Author : Vishwanatha Chakravarti % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Proofread by : Jan Brzezinski, Neal Delmonico % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : March 16, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Svayambhagavattvashtakam ..}## \itxtitle{.. shrIsvayaMbhagavattvAShTakam ..}##\endtitles ## svajanmanyaishvaryaM balamiha vadhe daityavitate\- ryashaH pArthatrANe yadupuri mahAsampadamadhAt | paraM j~nAnaM jiShNau muShalamanu vairAgyamanu yo bhagaiH ShaDbhiH pUrNaH sa bhavatu mude nandatanayaH || 1|| chaturbAhutvaM yaH svajani samaye yo mR^idashane jagatkoTIM kukShyantaraparimitatvaM svavapuShaH | dadhisphoTe brahmaNyatanuta parAnantatanutAM mahaishvaryaH pUrNaH sa bhavatu mude nandatanayaH || 2|| balaM bakyAM dantachChadanavarayoH keshini nR^ige niR^ipe bAhvora~NghreH phaNini vapuShaH kaMsamarutoH | giritre daityeShvapyatanuta nijAstrasya yadato mahaujobhiH pUrNaH sa bhavatu mude nandatanayaH || 3|| asa~NkhyAto gopyo vrajabhuvi mahiShyo yadupure sutAH pradyumnAdyAH suratarusudharmAdi cha dhanam | bahirdvAri brahmAdyApi balivahaM stauti yadataH shriyAM pUraiH pUrNaH sa bhavatu mude nandatanayaH || 4|| yato datte muktiM ripuvitataye yan narajani\- rvijetA rudrAderapi natajanAdhIna iti yat | sabhAyAM draupadyA varakR^idatipUjyo nR^ipamakhe yashobhistatpUrNaH sa bhavatu mude nandatanayaH || 5|| nyadhAdgItAratnaM trijagadatulaM yatpriyasakhe paraM tattvaM premNoddhavaparamabhakte cha nigamam | nijaprANapresThAsvapi rasabhR^itaM gopakulajA\- svato j~nAnaiH pUrNaH sa bhavatu mude nandatanayaH || 6|| kR^itAgaskaM vyAdhaM satanumapi vaikuNThamanayan mamatvasyaikAgrAnapi parijanAn hanta vijahau | yadyapyete shrutyA dhuvatanutayoktAstadapi hA svavairAgyaiH pUrNaH sa bhavatu mude nandatanayaH || 7|| ajatvaM janmitvaM ratiraratitehArahitatA salIlatvaM vyAptiH parimitirahaMtAmamatayoH | pade tyAgAtyAgAvubhayamapi nityaM sadurarI karotIshaH pUrNaH sa bhavatu mude nandatanayaH || 8|| samudyatsandehajvarashataharaM bheShajavaraM jano yaH seveta prathitabhagavattvAShTakamidam | tadaishvaryasvAdaiH svadhiyamativelaM sarasayan labhetAsau tasya priyaparijanAnugyapadavIm || 9|| iti shrIvishvanAthachakravartiThakkuravirachitastavAmR^italaharyAM shrIshrIsvayaMbhagavattvAShTakaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}