% Text title : utkalikAvallarIH % File name : utkalikAvallarIH.itx % Category : vishhnu, krishna, rUpagosvAmin, stavamAlA, vishnu % Location : doc\_vishhnu % Author : Rupagoswami % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Description/comments : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : February 22, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Utkalikavallarih ..}## \itxtitle{.. utkalikAvallarIH ..}##\endtitles ## श्रीवृन्दारण्यविहारिणे नमः । प्रपद्य वृन्दावनमध्यमेकः क्रोशन्नसावुत्कलिकाकुलात्मा । उद्घाटयामि ज्वलतः कठोरां बाष्पस्य मुद्रां हृदि मुद्रितस्य ॥ 1॥ अये वृन्दारण्य त्वरितमिह ते सेवनपराः परामापुः के वा न किल परमानन्दपदवीम् । अतो नीचैर्याचे स्वयमधिपयोरीक्षणविधे\- र्वरेण्यां मे चेतस्युपदिश दिशं हा कुरु कृपाम् ॥ 2॥ तवारण्ये देवि ध्रुवमिह मुरारिपोर्विहरते सदा प्रेयस्येति श्रुतिरपि विरौति स्मृतिरपि । इति ज्ञात्वा वृन्दे चरणमभिवन्दे तव कृपां कुरुष्व क्षिप्रं मे फलतु नितरां तर्षविटपी ॥ 3॥ हृदि चिरवसदाशामण्डलालम्बपादौ गुणवति तव नाथौ नाथितुं जन्तुरेषः । सपदि भवदनुज्ञां याचते देवि वृन्दे मयि किर करुणार्द्रां दृष्टिमत्र प्रसीद ॥ 4॥ दधतं वपुरंशुकन्दलीं दलदिन्दीवरवृन्दबन्धुराम् । कृतकाञ्चनकान्तिवञ्चनैः स्फुरितां चारुमरीचिसञ्चयैः ॥ 5॥ निचितं घनचञ्चलातते\- रनुकूलेन दुकूलरोचिषा । मृगनाभिरुचः सनाभिना महितां मोहनपट्टवाससा ॥ 6॥ माधुरीं प्रकटयन्तमुज्ज्वलां श्रीपतेरपि वरिष्ठसौष्ठवाम् । इन्दिरामधुरगोष्ठसुन्दरी वृन्दविस्मयकरप्रभोन्नताम् ॥ 7॥ इतरजनदुर्घटोदयस्य स्थिरगुणरत्नचयस्य रोहणाद्रिम् । अखिलगुणवतीकदम्बचेतः प्रचुरचमत्कृतिकारिसद्गुणाढ्यम् ॥ 8॥ निस्तुलव्रजकिशोरमण्डली मौलिमण्डनहरिन्मणीश्वरम् । विश्वविस्फूरितगोकुलोल्लसन् नव्ययौवतवतंसमालिकाम् ॥ 9॥ स्वान्तसिन्धुमकरीकृतराधं हृन्निशाकरकुरङ्गितकृष्णाम् । प्रेयसीपरिमलोन्मदचित्तं प्रेष्ठसौरभहृतेन्द्रियवर्गाम् ॥ 10॥ प्रेममूर्तिवरकार्त्तिकदेवी कीर्तिगानमुखरीकृतवंशम् । विश्वनन्दनमुकुन्दसमज्ञा वृन्दकीर्तनरसज्ञरसज्ञाम् ॥ 11॥ नयनकमलमाधुरीनिरुद्ध व्रजनवयौवतमौलिहृन्मरालम् । व्रजपतिसुतचित्तमीनराज ग्रहणपटिष्ठविलोचनान्तजालाम् ॥ 12॥ गोपेन्द्रमित्रतनयाध्रुवधैर्यसिन्धु पानक्रियाकलससम्भववेणुनादम् । विद्यामहिष्ठमहतीमहनीयगान सम्मोहिताखिलविमोहनहृत्कुरङ्गाम् ॥ 13॥ क्वाप्यानुसङ्गिकतयोदितराधिकाख्या विस्मारिताखिलविलासकलाकलापम् । कृष्णेतिवर्णयुगलश्रवणानुबन्ध प्रादुर्भवज्जडिमडम्बरसंविताङ्गीम् ॥ 14॥ त्वां च वल्लवपुरन्दरात्मज त्वां च गोकुलवरेण्यनन्दिनि । एष मूर्ध्नि रचिताञ्जलिर्नयन् भिक्षते किमपि दुर्भगो जनः ॥ 15॥ हन्त सान्द्रकरुणासुधाझरी पूर्णमानसह्रदौ प्रसीदतम् । दुर्जनेऽत्र दिशतं रते निज प्रेक्षणप्रतिभुवश्छटामपि ॥ 16॥ श्यामयोर्नववयःसुषमाभ्यां गौरयोरमलकान्तियशोभ्याम् । क्वापि वामखिलवल्गुवतंसौ माधुरी हृदि सदा स्फुरतान् मे ॥ 17॥ सर्ववल्लववरेण्यकुमारौ प्रार्थये बत युवां प्रणिपत्य । लीलया वितरतं निजदास्यं लीलया वितरतं निजदास्यम् ॥ 18॥ प्रणिपत्य भवन्तमर्थये पशुपालेन्द्रकुमार काकुभिः । व्रजयौवतमौलिमालिका करुणापात्रमिमं जनं कुरु ॥ 19॥ भवतीमभिवाद्य चाटुभि\- र्वरमूर्जेश्वरि वर्यमर्थये । भवदीयतया कृपां यथा मयि कुर्यादधिकां बकान्तकः ॥ 20॥ दिशि विदिशि विहारमाचरन्तः सह पशुपालवरेण्यनन्दनाभ्याम् । प्रणयिजनगणास्तयोः कुरुध्वं मयि करुणां बत काकुमाकलय्य ॥ 21॥ गिरिकुञ्जकुटीरनागरौ ललिते देवि सदा तवाश्रवौ । इति ते किल नास्ति दुष्करं कृपयाङ्गीकुरु मामतः स्वयम् ॥ 22॥ भाजनं वरमिहासि विशाखे गौरनीलवपुषोः प्रणयानाम् । त्वं निजप्रणयिनोर्मयि तेन प्रापयस्व करुणार्द्रकटाक्षम् ॥ 23॥ सुबल वल्लववर्यकुमारयो\- र्दयितसखस्त्वमसि व्रजे । इति तयोः पुरतो विधुरं जनं क्षणममुं कृपयाद्य निवेदय ॥ 24॥ शृणुत कृपया हन्त प्राणेशयोः प्रणयोद्धुराः किमपि यदयं दीनः प्राणी निवेदयति क्षणम् । प्रवणितमनाः किं युष्माभिः समं तिलमप्यसौ युगपदनयोः सेवां प्रेम्णा कदापि विधास्यति ॥ 25॥ क्व जनोऽयमतीव पामरः क्व दुरापं रतिभाग्भिरप्यदः । इयमुल्लयत्यजर्जरा गुरु\- रुत्तर्षधुरा तथापि माम् ॥ 26॥ ध्वन्तब्रह्ममरालकूजितभरैरूर्जेश्वरीनूपुर क्वानैरूर्जितवैभवस्तव विभो वंशीप्रसूतः कलः । लब्धः शस्तसमस्तनादनगरीसाम्राज्यलक्ष्मीं परां आराध्यः प्रणयात् कदा श्रवणयोर्द्वन्द्वेन मन्देन मे ॥ 27॥ स्तम्भं प्रपञ्चयति यः शिखिपिञ्छमौलि वेणोरपि प्रवलयन् स्वरभङ्गमुच्चैः । नादः कदा क्षणमवाप्स्यति ते महत्या वृन्दावनेश्वरि स मे श्रवणातिथित्वम् ॥ 28॥ कस्य सम्भवति हा तदहर्वा यत्र वां प्रभुवरौ कलगीतिः । उन्नमन् मधुरिमोर्मिसमृद्धा दुष्कृतं श्रवणयोर्विधुनोति ॥ 29॥ परिमलसरणिर्वां गौरनीलाङ्गराजन् मृगमदघुसृणानुग्राहिणी नागरेशौ । स्वमहिमपरमाणुप्रावृताशेषगन्धा किमिह मम भवित्री घ्राणभृङ्गोत्सवाय ॥ 30॥ प्रदेशिनीं मुखकुहरे विनिक्षिपन् जनो मुहुर्वनभुवि फुत्करोत्यसौ । प्रसीदतं क्षणमधिपौ प्रसीदतं दृशोः पुरः स्फुरतु तडिद्घनच्छविः ॥ 31॥ व्रजमधुरजनव्रजावतंसौ किमपि युवामभियाचते जनोऽयम् । मम नयनचमत्कृतिं करोतु क्षणमपि पादनखेन्दुकौमुदी वाम् ॥ 32॥ अतर्कितसमीक्षणोल्लसितया मुदा श्लिष्यतो\- र्निकुञ्जभवनाङ्गने स्फुरितगौरनीलाङ्गयोः । रुचः प्रचुरयन्तु वां पुरटयूथिकामञ्जरी विराजदलिरम्ययोर्मम चमत्कृतिं चक्षुषोः ॥ 33॥ साक्षात्कृतिं बत ययोर्न महत्तमोऽपि कर्तुं मनस्यपि मनाक् प्रभुतामुपैति । इच्छन्नयं नयनयोः पथि तौ भवन्तौ जन्तुर्विजित्य निजगार भियं ह्रियं च ॥ 34॥ अथवा मम किं नु दूषणं बत वृन्दावनचक्रवर्तिनौ । युवयोर्गुणमाधुरी नवा जनमुन्मादयतीव कं न वा ॥ 35॥ अहह समयः सोऽपि क्षेमो घटेत नरस्य किं व्रजनटवरौ यत्रोद्दीप्ता कृपासुधयोज्ज्वला । कृतपरिजनश्रेणिचेतश्चकोरचमत्कृति\- र्व्रजति युवयोः सा वक्त्रेन्दुद्वयी नयनाध्वनि ॥ 36॥ प्रियजनकृतपार्ष्णिग्राहचर्योन्नताभिः सुगहनघटनाभिर्वक्रिमाडम्बरेण । प्रणयकलहकेलिक्ष्वेलिभिर्वामधीशौ किमिह रचयितव्यः कर्णयोर्विस्मयो मे ॥ 37॥ निभृतमपहृतायामेतया वंशिकायां दिशि दिशि दृशमुत्कां प्रेर्य सम्पृच्छमानः । स्मितशवलमुखीभिर्विप्रलब्धः सखीभि\- स्त्वमघहर कदा मे तुष्टिमक्ष्णोर्विधत्से ॥ 38॥ क्षतमधरदलस्य स्वस्य कृत्वा त्वदाली कृतमिति ललितयां देवि कृष्णे ब्रुवाणे । स्मितशवलदृगन्ता किञ्चिदुत्तम्भितभ्रू\- र्मम मुदमुपधास्यत्यास्यलक्ष्मीः कदा ते ॥ 39॥ कथमिदमपि वाञ्छितुं निकृष्टः स्फुटमयमर्हति जन्तुरुत्तमार्हम् । गुरुलघुगणनोज्झितार्तनाथौ जयतितरामथवा कृपाद्युतिर्वाम् ॥ 40॥ वृत्ते दैवाद् व्रजपतिसुहृन्नन्दिनीविप्रलम्भे संरम्भेणोल्ललित ललिताशङ्कयोद्भ्रान्तनेत्रः । त्वं शारीभिः समयपटुभिर्द्राग् उपालभ्यमानः कामं दामोदर मम कदा मोदमक्ष्णोर्विधाता ॥ 41॥ रासारम्भे विलसति परित्यज्य गोष्ठाम्बुजाक्षी वृन्दं वृन्दावनभुवि रहः केशवेनोपनीय । त्वां स्वाधीनप्रियतमपदप्रापणेनार्चिताङ्गीं दूरे दृष्ट्वा हृदि किमचिरादर्पयिष्यामि दर्पम् ॥ 42॥ रम्या शोणद्युतिभिरलकैर्यावकेनोर्जदेव्याः सद्यस्तन्द्रीमुकुलदलसक्लान्तनेत्रा व्रजेश । प्रातश्चन्द्रावलीपरिजनैः साचि दृष्टा विवर्णइ\- रास्यश्रीस्ते प्रणयति कदा सम्मदं मे मुदं च ॥ 43॥ व्यात्युक्षीरभसोत्सवेऽधरसुधापानग्लहे प्रस्तुते जित्वा पातुमथोत्सुकेन हरिणा कण्ठे धृतायाः पुरः । ईषच्छोणिममीलिताक्षमनृजुभ्रूवल्लिहेलोन्नतं प्रेक्षिष्ये तव सस्मितं सरुदितं तद् देवि वक्त्रं कदा ॥ 44॥ आलीभिः सममभुपेत्य शनकैर्गान्धर्विकायां मुदा गोष्ठाधीशकुमार हन्त कुसुमश्रेणीं हरन्त्यां तव । प्रेक्षिष्ये पुरतः प्रविश्य सहसा गूढस्मितास्यं बलाद् आच्छिन्दानमिहोत्तरीयमुरसस्त्वां भानुमत्याः कदा ॥ 45॥ उदञ्चति मधूत्सवे सहचरीकुलेनाकुले कदा त्वमवलोक्यसे व्रजपुरन्दरस्यात्मज । स्मितोज्ज्वलमदीश्वरीचलदृगञ्चलप्रेरणान् निलीनगुणमञ्जरीवदनमत्र चुम्बन् मया ॥ 46॥ कलिन्दतनयातटिवनविहारतः श्रान्तयोः स्फुरन्मधुरमाधवीसदनसीम्नि विश्राम्यतोः । विमुच्य रचयिष्यते स्वकचवृन्दमत्रामुना जनेन युवयोः कदा पदसरोजसन्मार्जनम् ॥ 47॥ परिमिलदुपबर्हं पल्लवश्रेणिभिर्वां मदनसमरचर्याभारपर्याप्तमत्र । मृदुभिरमलपुष्पैः कल्पयिष्यामि तल्पं भ्रमरयुजि निकुञ्जे हा कदा कुञ्जराजौ ॥ 48॥ अलिद्युतिभिराहृतैर्मिहिरनन्दिनीनिर्झरात् पुरः पुरटझर्झरीपरिभृतैः पयोभिर्मया । निजप्रणयिभिर्जनैः सह विधास्यते वां कदा विलासशयनस्थयोरिह पदाम्बुजक्षालन ॥ 49॥ लीलातल्पे कलितवपुषोर्व्यावहासीमनल्पां स्मित्वा स्मित्वा जयकलनया कुर्वतोः कौतुकाय । मध्ये कुञ्जं किमिह युवयोः कल्पयिष्याम्यधीशौ सन्धारम्भे लघु लघु पदाम्भोजसंवाहनानि ॥ 50॥ प्रमदमदनयुद्धारम्भसम्भावुकाभ्यां प्रमुदितहृदयाभ्यां हन्त वृन्दावनेशौ । किमहमिह युवाभ्यां पानलीलोन्मुखाभ्यां चषकमुपहरिष्ये साधु माध्वीकपूर्णम् ॥ 51॥ कदाहं सेविष्ये व्रततिचमरीचामरमरुद् विनोदेन क्रीडाकुसुमशयने न्यस्तवपुषौ । दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥ 52॥ च्युतशिखरशिखण्डं किञ्चिदुत्स्रंसमानां विलुठदमलपुष्पश्रेणिमुन्मुच्य चूडाम् । दनुजदमन देव्याः शिक्षया ते कदाहं कमलकलितकोटिं कल्पयिष्यामि वेणीम् ॥ 53॥ कमलमुखि विलासैरंसयोः स्रंसितानां तुलितशिखिकलापं कुन्तलानां कलापम् । तव कवरतयाविर्भाव्य मोदात् कदाहं विकचविचकिलानां मालयालङ्करिष्ये ॥ 54॥ मिथःस्पर्धाबद्धे बलवति वलत्यक्षकलहे व्रजेश त्वां जित्वा व्रजयुवतिधम्मिल्लमणिना । दृगन्तेन क्षिप्ताः पणमिह कुरङ्गं तव कदा ग्रहीष्यामो बद्धा कलयति वयं तत्प्रियगणे ॥ 55॥ किं भविष्यति शुभः स वासरो यत्र देवि नयनाञ्चलेन माम् । गर्वितं विहसितुं नियोक्ष्यसे द्यूतसंसदि विजित्य माधवम् ॥ 56॥ किं जनस्य भवितास्य तद् दिनं यत्र नाथ मुहुरेनमादृतः । त्वं व्रजेश्वरवयस्यनन्दिनी मानभङ्गविधिमर्थयिष्यसे ॥ 57॥ त्वदादेशं शारीकथितमहमाकर्ण्य मुदितो वसामि त्वत्कुण्डोपरि सखि विलम्बस्तव कथम् । इतीदं श्रीदामस्वसरि मम सन्देशकुसुमं हरेति त्वं दामोदर जनममुं नोत्स्यसि कदा ॥ 58॥ शठोऽयं नावेक्ष्य पुनरिह मया मानधनया विशन्तं स्त्रीवेशं सुबलसुहृदं वारय गिरा । इदं ते साकूतं वचनमवधार्योच्छलितधीश्\- छलाटोपैर्गोपप्रवरमवरोत्स्यामि किमहम् ॥ 59॥ अघहर बलीवर्दः प्रेयान्नवस्तव यो व्रजे वृषभवपुषा दैत्येनासौ बलादभियुज्यते । इति किल मृषागीर्भिश्चन्द्रावलीनिलयस्थितं वनभुवि कदा नेष्यामि त्वां मुकुन्द मदीश्वरीम् ॥ 60॥ निगिरति जगदुच्चैः सूचिभेद्ये तमिस्रे भ्रमररुचिनिचोलेनाङ्गमावृत्य दीप्तम् । परिहृतमणिकाञ्चीनूपुरायाः कदाहं तव navamabhisAR^iaM kAR^iayiShyAmi देवि ॥ 61॥ आस्ये देव्याः कथमपि मुदा न्यस्तमास्यात् त्वयेश क्षिप्तं पर्णे प्रणयजनिताद् देवि वाम्यात् त्वयाग्रे । आकूतज्ञस्तदतिनिभृतं चर्वितं खर्विताङ्ग\- स्ताम्बूलीयं रसयति जनः फुल्लरोमा कदायम् ॥ 62॥ परस्परमपश्यतोः प्रणयमानिनोर्वां कदा धृतोत्केलिकयोरपि स्वमभिरक्षतोराग्रहम् । द्वयोः स्मितमुदञ्चये नुदसि किं मुकुन्दामुना दृगन्तनटनेन मामुपरमेत्यलीकोक्तिभिः ॥ 63॥ कदाप्यवसरः स मे किमु भविष्यति स्वामिनौ जनोऽयमनुरागतः पृथुनि यत्र कुञ्जोदरे । त्वया सह तवालिके विविधवर्णगन्धद्रव्यैश्\- चिरं विरचयिष्यति प्रकटपत्रवल्लीश्रियम् ॥ 64॥ इदं सेवाभाग्यं भवति सुलभं येन युवयोश्\- छटाप्यस्य प्रेम्णः स्फुरति नहि सुप्तावपि मम । पदार्थेऽस्मिन् युष्मद्व्रजमनु निवासेन जनित\- स्तथाप्याशाबन्धः परिवृढवरौ मां द्रढयति ॥ 65॥ प्रपद्य भवदीयतां कलितनिर्मलप्रेमभि\- र्महद्भिरपि काम्यते किमपि यत्र तार्णं जनुः । कृतात्र कुजनेरपि व्रजवने स्थितिर्मे यया कृपां कृपणगामिनीं सदसि नौमि तामेव वाम् ॥ 66॥ माधव्या मधुराङ्ग काननपदप्राप्ताधिराज्यश्रिया वृन्दारण्यविकासिसौरभतते तापिञ्छकल्पद्रुम । नोत्तापं जगदेव यस्य भजते कीर्तिच्छटाच्छायया चित्रा तस्य तवाङ्घ्रिसन्निधिजुषां किं वा फलाप्तिर्नेणाम् ॥ 67॥ त्वल्लीलामधुकुल्ययोल्लसितया कृष्णाम्बुदस्यामृतैः श्रीवृन्दावनकल्पवल्लिपरितः सौरभ्यविस्फारया । माधुर्येण समस्तमेव पृथुना ब्रह्माण्डमप्यायितं नाश्चर्यं भुवि लब्धपादरजसां पर्वोन्नतिर्वीरुधाम् ॥ 68॥ पशुपालवरेण्यनन्दनौ वरमेतं मुहुरर्थये युवाम् । भवतु प्रणयो भवे भवे भवतोरेव पदाम्बुजेषु मे ॥ 69॥ उद्गीर्णाभूदुत्कलिकावल्लरिरग्रे वृन्दाटाव्यां नित्यविलासव्रतयोर्वाम् । वाङ्मात्रेण व्याहरतोऽप्युल्ललमेतां आकर्ण्येशौ कामितसिद्धिं कुरुतं मे ॥ 70॥ चन्द्राश्वभुवने शाके पौषे गोकुलवासिना । इयमुत्कलिकापूर्वा वल्लरी निर्मिता मया ॥ 71॥ (1471 शकाब्दे, 1550 खृष्टाब्दे) इति श्रीरूपगोस्वामिविरचितस्तवमालायां उत्कलिकावल्लरी समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}