% Text title : vAmanastotram padmapurANAntargatam % File name : vAmanastotrampadmapurANa.itx % Category : vishhnu, dashAvatAra, stotra, vishnu % Location : doc\_vishhnu % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, NA % Description-comments : From PadmapurANa % Latest update : July 12, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vAmanastotram from Padmapurana ..}## \itxtitle{.. vAmanastotram padmapurANAntargatam ..}##\endtitles ## श्रीगणेशाय नमः । अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिन् जनार्दन । सत्त्वादिगुणभेदेन लोकव्यापारकारिणे ॥ 1॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ 3॥ यस्यावताररूपाणि ह्यर्जयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4॥ यं न जानन्ति श्रुतयो यं न जानन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5॥ यस्यावलोकनं चित्रं मायोपद्रववारणम् । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ 6॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥ 8॥ यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ 9॥ अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ 10॥ ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः । न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ 11॥ हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ 12॥ यन्मुखाद्ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ 13॥ मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ 14॥ त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ 15॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥ 16॥ त्वमेव जगतामीशो पुन्नामास्ति परात्परः । ## वर् ## यन्नामास्ति त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ 17॥ इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । ## वर् ## नत्वा उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ 18॥ अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ 19॥ अन्तर्यामिन् जगद्रूप सर्वभूतपरेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ 20॥ तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्रास्मिदेवेश रक्षोभिः परिपीडिता ॥ 21॥ एतान्न हन्तुमिच्छामि मत्सुता दितिजातयः । ## वर् ## दितिजा यतः तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ 22॥ इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ 23॥ श्रीभगवानुवाच । प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव । यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ 24॥ त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ 25॥ अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभम् ॥ 26॥ इति श्रीपद्मपुराणान्तर्गतं वामनस्तोत्रं समाप्तम् । ## Proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}