% Text title : vRRitrachatuHshlokIkArikAH % File name : vRRitrachatuHshlokIkArikAH.itx % Category : vishhnu, krishna, puShTimArgIya, chatuHshlokI % Location : doc\_vishhnu % Author : viThThaladIkShita % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara, commentary on vRitrachatuHshlokI % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vRRitrachatuHshlokIkArikAH ..}## \itxtitle{.. vR^itrachatuHshlokIkArikAH ..}##\endtitles ## pUrvamindraM prati prAha tato bhaktyA.agrato harim | dR^iShTavA tatprArthayAmAsa puShTirdR^iShTaphalA yataH || 1|| Adye tu puShTimArgIyo dharmaH smaraNakIrtane | sevA cheti trayaM tena prArthitaH sa nirUpyate || 2|| AtmanashchAdhikAritvamuttamaM dInabhAvataH | prArthanIyatayA tasya sAdhanaM cha kR^ipochyate || 3|| (1) laukiko vaidikashchArthastrividhaH prAkR^itairguNaiH | krameNa te bhagavato guNaiH ShaDbhirnirAkR^itaH || 1|| svargabhUmirasaishvaryaM sAttvikAdi tu laukikam | mokShashcha pArameShThyaM cha siddhayashcheti vaidikam || 2|| pravR^ittidharmasAdhyatvAtsAmAnyaM tattu laukikam | nivR^ittidharmasAdhyatvAdvisheShAdvaidikaM param || 3|| pratyekameva te chArthA na tu sambhUya kutrachit | bhAvayatyakhilAtmatvAdbhavantyeva tathA hi te || 4|| ato.artho bhagavAneva puShTimArge.a~NgamanyataH | sarvato nairapekShyaM cha tathA.atrApi nirUpyate || 5|| (2) puShTimArge hare rUpadidR^ikShA manaso hR^idi | kAmo nirUpyate tatra dR^iShTAntatritayaM yathA || 1|| dvitIyaM laukikaM proktamekaM shAstrIyamuttamam | laukikastriguNIbhUya dR^iShTAntaH syAdalaukike || 2|| anyathaikatareNApi siddhe.arthe tritayena kim | kShudrUpo laukikaH kAmo rasarItyA tu shAstrataH || 3|| prabhostu rasarUpatvAt svasyaikatvena chottamaH | ayameva hi dR^iShTAntastenAnte chaikatoditaH || 4|| (3) iti shrIviThThaladIkShitavirachitavR^itrachatuHshlokIsthAdya\- shlokatrayaTIkAkArikAH samAptAH || puShTimArge harerdAsyaM dharmo.artho harireva hi | kAmo harerdidR^ikShaiva mokShaH kR^iShNasya cheddhruvam || 1|| (4) iti shrImadvallabhAchAryavirachitA vR^itrachatuHshlokIsthAntimashlokaTIkAkArikA samAptA | (evaM vR^itrachatuHshlokITIkAsthAH kArikAH santi | svatantratayA shrImadviThThaleshvaravirachitA vR^itrachatuHshlokI nAstyeveti vij~neyaM svamArgIyagranthavidbhirvidvadbhiH |) ## Commentary on vRRitrachatuHshlokI by viThThaladIkShita Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}