$1
श्रीवेङ्कटेशद्वादशनामस्तोत्रम्
$1

श्रीवेङ्कटेशद्वादशनामस्तोत्रम्

ब्रह्माण्डपुराणान्तर्गतम् अस्य श्रीवेङ्कटेशद्वादशनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीवेङ्कटेश्वरो देवता । इष्टार्थे विनियोगः ॥ नारायणो जगन्नाथो वारिजासनवन्दितः । स्वामिपुष्करिणीवासी शन्ङ्खचक्रगदाधरः ॥ १॥ पीताम्बरधरो देवो गरुडासनशोभितः । कन्दर्पकोटिलावण्यः कमलायतलोचनः ॥ २॥ इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः । विश्वात्मा विश्वलोकेशो जयश्रीवेङ्कटेश्वरः ॥ ३॥ एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः । दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान् ॥ ४॥ जनवश्यं राजवश्य सर्वकामार्थसिद्धिदम् । दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति ॥ ५॥ ग्रहरोगादिनाशं च कामितार्थफलप्रदम् । इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात् ॥ ६॥ ॥ इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटेशद्वादशनामस्तोत्रं सम्पूर्णम् ॥ From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
$1
% Text title            : shrIveMkaTeshadvAdashanAmastotram
% File name             : veMkaTeshadvAdashanAmastotram.itx
% itxtitle              : veNkaTeshadvAdashanAmastotram (brahmANDapurANAntargatam)
% engtitle              : shrIveMkaTeshadvAdashanAmastotram
% Category              : vishhnu, venkateshwara, stotra, vishnu, dvAdasha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Description-comments  : brahmANDapurANa
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org