$1
श्रीवेङ्कटेशकवचस्तोत्रम्
$1

श्रीवेङ्कटेशकवचस्तोत्रम्

आग्नेयपुराणे अस्य श्रीवेङ्कटेशकवचस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः श्रीवेङ्कटेश्वरो देवता । ॐ बीजं ह्रीं शक्तिः क्लीं कीलकम् । इष्टार्थे विनियोगः । ध्यानम् ध्यायेद्वेङ्कटनायकं करयुगे शङ्खं च चक्रं मुदा [गदा] चान्ये [चाद्य] पाणियुगे वरं कटितटे विभ्राणमर्कच्छविम् । देवं देवशिखामणिं श्रियमथो वक्षोदधानं हरिं भूषाजालमनेकरत्नखचितं दिव्यं किरीटाङ्गदम् ॥ १॥ वराहः पातु मे शीर्षं केशान् श्रीवेंङ्कटेश्वरः । शिखामिळापतिः कर्णो ललाटं दिव्यविग्रहः ॥ २॥ नेत्रे युगान्तस्थायी मे कपोले कनकाम्बरः । नासिकामिन्दिरानाथो वक्त्रं ब्रह्मादिवन्दितः ॥ ३॥ चुबुकं कामदः कण्ठमगस्त्याभीष्टदायकः । अंसौ कंसान्तकः पातु कमठस्स्तनमण्डले ॥ ४॥ हृत्पद्मं पात्वदीनात्मा कुक्षिं कालाम्बरद्युतिः । कटिं कोलवपुः पातु गुह्यं कमलकोशभृत् ॥ ५॥ नाभिं पद्मापतिः पातु करौ कल्मषनाशनः । अङ्गुलीर्हैमशैलेन्द्रो नखरानम्बरद्युतिः ॥ ६॥ ऊरू तुम्बुरुगानज्ञो जानुनी शङ्खचक्रभृत् । पादौ पद्मेक्षणः पातु गुल्फौ चाकाशगाङ्गदः ॥ ७॥ दिशो दिक्पालवन्द्याङ्घ्रिर्भार्यां पाण्डवतीर्थगः । अव्यात्पुत्रान् श्रीनिवासः सर्वकार्याणि गोत्रराट् ॥ ८॥ वेङ्कटेशः सदा पातु मद्भाग्यं देवपूजितः । कुमारधारिकावासो भक्ताभीष्टाभयप्रदः ॥ ९॥ शङ्खाभयप्रदाता तु शम्भुसेवितपादुकः । वाञ्छितं वरदो दद्याद्वेङ्कटाद्रिशिखामणिः ॥ १०॥ श्वेतवाराहरूपोऽयं दिनरात्रिस्वरूपवान् । रक्षेन्मां कमलनाथः सर्वदा पातु वामनः ॥ ११॥ श्रीनिवासस्य कवचं त्रिसन्ध्यं भक्तिमान् पठेत् । तस्मिन् श्रीवेङ्कटाधीशः प्रसन्नो भवति ध्रुवम् ॥ १२॥ आपत्काले जपेद्यस्तु शान्तिमायात्युपद्रवात् । रोगाः प्रशमनं यान्ति त्रिर्जपेद्भानुवासरे ॥ १३॥ सर्वसिद्धिमवाप्नोति विष्णुसायुज्यमाप्नुयात् । ॥ इति श्रीमदाग्नेयपुराणे वेङ्कटाचलमाहात्म्ये वसिष्टनारदसंवादे वेङ्कटेशदिव्यकवचस्तोत्रं नाम पञ्चदशोऽध्यायः ॥ From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
$1
% Text title            : shrIveMkaTeshakavachastotram
% File name             : veMkaTeshakavachastotram.itx
% itxtitle              : veNkaTeshakavachastotram (AgneyapurANAntargatam)
% engtitle              : shrIveMkaTeshakavachastotram
% Category              : vishhnu, venkateshwara, stotra, vishnu, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : June 10, 2016
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org