श्रीवेङ्कटेशशरणागतिस्तोत्रम्

श्रीवेङ्कटेशशरणागतिस्तोत्रम्

शेषाचलासमासाद्य कश्यपाद्या महर्षयः । वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १॥ कलिसन्तारकं पुण्यं स्तोत्रमेतत् जपेन्नरः । सप्तर्षि वा प्रसादेन विष्णुः तस्मै प्रसीदती ॥ २॥ कश्यप उवाच - कारि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता । कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजेत् ॥ ३॥ अत्री उवाच - अकारादि क्षकारान्त वर्णैः यः प्रतिपाद्यते । कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापती ॥ ४॥ भरद्वाज उवाच - भगवान् भार्गवीकान्तो भक्ताभीप्सित दायक । भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५॥ विश्वामित्र उवाच - विराट् विष्णुर्विधाता च विश्वविज्ञान विग्रहः । विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६॥ गौतम उवाच - गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः । शरणं गौतमास्यास्त वेङ्कटाधि शिरोमणिः ॥ ७॥ जमदग्निरुवाच - जगत्कर्ता जगत्भर्ता जगन्नाथो जगन्मया । जमदग्निः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८॥ वसिष्ठ उवाच - भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् । तत्र हैवाहमस्मीति वेङ्कटेशं भजेत् सदा ॥ ९॥ सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन् नरः । सोऽभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत् ॥ १०॥ इति श्रीवेङ्कटेशशरणागतिस्तोत्रं सम्पूर्णम् । NA, PSA Easwaran, Malleswara Rao
% Text title            : veMkaTeshasharaNAgatistotram by Saptarshi
% File name             : veMkaTeshasharaNAgatistotramsaptarShi.itx
% itxtitle              : veNkaTeshasharaNAgatistotram (saptarShiproktam)
% engtitle              : venkaTeshasharaNAgatistotram saptarShiproktam
% Category              : vishhnu, venkateshwara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : saptarShi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA, Malleswara Rao
% Proofread by          : NA, PSA Easwaran, Malleswara Rao
% Indexextra            : (audio)
% Latest update         : May 16, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org