वेङ्कटेशसेवाक्रमः

वेङ्कटेशसेवाक्रमः

यश्चक्रे वेङ्कटेशस्य सेवाक्रममनुत्तमम् । तं शठारिगुरुं वन्दे गार्ग्यं श्रीपुरवासिनम् ॥ श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ १॥ प्रातरुत्थाय पूतात्मा ध्यायेय स्वगुरोः पदे । श्रीवेङ्कटेशपादाब्जे इयासुवेङ्कटाचलम् ॥ २॥ चक्रतीर्थे ततः स्नात्वा कृतपूर्वाह्निकक्रियः । ध्यायन् श्रीवेङ्कटाधीशं सेवेयाञ्जनभूधरम् ॥ ३॥ ततः पश्चिमदिग्भागे गत्वा कञ्चिन्महापथम् । श्रीवेङ्कटगिरेर्मूले शेषांशेनोत्थितां भुवः ॥ ४॥ चिञ्चामुन्निद्रसुभगां दिव्यां तन्मूलतः शुभे । श्रीनिवासपदाम्भोजे स्वसङ्कल्पात् समुत्थिते ॥ ५॥ तन्मूलतः स्वयंव्यक्तान् सरोयोगिमुखानपि । लक्ष्मीनृसिंहं शेषाद्रिं प्रणिपत्य कृताञ्जलिः ॥ ६॥ दयाशतकमप्युच्चैः स्तोत्रगद्ये समुञ्चरन् । भक्तैर्भागवतैस्सार्धमारोहेयं वृषाचलम् ॥ ७॥ घुप्यद्भिः सङ्घशश्चोच्चैर्गोविन्देति पुनःपुनः । गच्छद्भिः स्वामिसेवार्थमागच्छद्भिर्निरन्तरम् ॥ ८॥ सम्पूर्णं लब्धकामैश्च चतुर्वर्गार्थिभिर्नरैः । शिखराणि च रम्याणि निर्ज्झरान् परिषत्प्रभुम् ॥ ९॥ श्रीवेङ्कटेशं संसेव्य गच्छेयं तं महापथम् । आरुह्य तिष्ठन्नामोदादञ्ज्नाद्रिशिरोवरम् ॥ १०॥ श्रीवेङ्कटाचलप्रान्तभूमिपर्यन्तपर्वतान् । वापीकूपतटाकादीन् वनान्युपवनानि च ॥ ११॥ सुवर्णमुखरीं चैव शोभमानां महानदीम् । धाम गोविन्दराजस्य पश्येयं श्रीपुरीमपि ॥ १२॥ ततः कर्पूरसुरभितीर्थं कर्पूरनिर्ज्झरम् । गत्वाऽऽचम्य ततश्चान्यच्छृङ्गमारुह्य सुन्दरम् ॥ १३॥ पक्षिवृक्षाकृतिधरैर्निबिडं नित्यसूरिभिः । शीघ्रं क्वचिञ्च गच्छेयं सेवाचपलमानसः ॥ १४॥ सुखमत्रैव वर्तेय रम्ये श्रीशैलसानुनि । इतीरयन्मन्दमतिर्गच्छेयं कुत्रचित्पुनः ॥ १५॥ सुवर्चसां सुरूपाणां पुण्यानां मृगपक्षिणाम् । श‍ृणुयामद्भुतं शब्दं कूजतां मधुरं पथि ॥ १६॥ अतीत्य कञ्चित्पन्थानमटवीनृहरिं ततः । प्रणम्य तदनुज्ञातः प्रविशन्वनमन्तरा ॥ १७॥ सालतालतमालाम्लचन्दनामरभूरुहैः । नालिकेराम्रपनसकदलीक्रमुकैरपि ॥ १८॥ (नारिकेला) पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोहरैः । भूषितं भूरुहैश्चान्यैर्निर्ज्झरैश्चामलोदकैः ॥ १९॥ सिंहकुञ्जरगोव्याघ्रतरक्षुहरिणादिभिः । निर्वै रैर्मृगसङ्घैश्च रममाणैः समाकुलम् ॥ २०॥ मयूरकोकिलानां च मधुरैः कूजितैरपि । शारिकाशुकसंलापैर्मोदिताखिलचेतनम् ॥ २१॥ चन्दनागरुसंवाहिमन्दमारुतसेवितम् । श्रीमदप्राकृतं दिव्यं झिल्लिकागणनादितम् ॥ २२॥ नयनानन्दजनकं नवीनं पश्यतां सदा । सर्वत्र फलपुष्पाढ्यं सम्पश्येयं वनस्थलम् ॥ २३॥ ततोऽन्यच्छृ ङ्गमारुह्य ततोऽन्यत्रावरुह्य च । क्वचिद्गच्छन् क्वचित्तिष्ठन् क्वचिद्ध्यायन् रमापतिम् ॥ २४॥ सानुमन्यं समारोहन् श्रीश मामानयान्तिकम् । इति ब्रुवन् यतिवरं प्राप्नुयां परया मुदा ॥ २५॥ तं प्रणम्याभ्यनुज्ञातः परं पन्थानमास्थितः । अर्चिरादिपथे दिव्ये मित्रचन्द्रेन्द्रवेधसाम् ॥ २६॥ लोकपङ् क्तिवदत्यन्तरम्यां मण्डपसन्ततिम् । सम्पश्यंस्तत्र गच्छेयं शौरेर्धामान्तिकस्थलम् ॥ २७॥ ततः प्रणवनिस्स्वाणकाहलीनादमेदुरम् ? पणवनिस्साण श‍ृणुयां श्रोत्रसुखदं दिव्यदुन्दुभिनिस्वनम् ॥ २८॥ ततश्चम्पकपुन्नागवकुलामरभूरुहाम् । अन्येषां दिव्यगन्धैश्च नानावर्णैर्मनोरमैः ॥ २९॥ अभ्रङ्कषाणां कुसुमैरनिशं चित्रिताम्बरम् । मल्लिकामाधवीजातिपुष्पैश्चित्रितभूतलम् ॥ ३०॥ मध्येमध्ये लसद्दिव्यलीलामण्टपशोभितम् । तत्रतत्र स्थितैः क्रीडाशैलैश्चारुभिरुज्ज्वलम् ॥ ३१॥ पुण्यपक्षिगणानां च पूरिताशामुखं रवैः । पद्मकल्हारकुमुदनीलोत्पलसुगन्धिभिः ॥ ३२॥ राजहंसादिशकुनैः कूजद्भिश्च विराजितैः । सरोवापीतटाकाद्यैरावृतं परमाद्भुतैः ॥ ३३॥ अतिप्रमाणमाश्चर्यावहमप्राकृतं शुभम् । उद्यानशतसाहस्रमुद्यत्पल्लवकोरकम् ॥ ३४॥ पश्यन् श‍ृङ्गविहीनं तद्गोपुरं प्राप्नुयां परम् । ततः श्रीवेङ्कटेशस्य मन्दिरं लोकवन्दितम् ॥ ३५॥ दिव्यं सुवर्णप्राकारगोपुरैरुज्ज्वलं महत् । ततश्चोद्यत्सहस्रांशुशतकोटिसमप्रभम् ॥ ३६॥ मङ्गलं सर्वजगतां मण्डनं शेषभूभृतः । भूमावनुपमं दिव्यं लोकानुग्रहकाम्यया ॥ ३७॥ स्वयंव्यक्तं विमानं तदानन्दनिलयाह्वयम् । दिव्यं च नगरं पश्यन् श्रीवैकुण्ठमिवापरम् ॥ ३८॥ धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मीति च ब्रुवन् । परमानन्दभरितः प्रणमेयं प्रसन्नधीः ॥ ३९॥ ततस्सन्निधिवीथ्यग्रभूषणं पवनात्मजम् । नमस्कृत्य ततः पश्यन् सहस्रस्तम्भमण्टपम् ॥ ४०॥ प्रविशेयं प्रसन्नात्मा वैकुण्ठद्वारमद्भुतम् । ततः काञ्चनदीप्त्या च रत्नकान्त्या च रूपितम् ॥ ४१॥ भूषितं दिव्यमाल्यैश्च मुक्तादामभिरेव च । चन्दनागरुधूपैश्च सर्वतस्सुरभीकृतम् ॥ ४२॥ आज्ञामुद्राधरर्भीमैरस्थानभयशङ्किभिः । चण्डप्रचण्डप्रमुखैर्द्वारपालैः सुरक्षितम् ॥ ४३॥ भेरीमृदङ्गपणवतूर्यशङ्खादिभिश्शुभैः । अष्टादशविधैर्वाद्यैराघोषितनभस्स्थलम् ॥ ४४॥ ब्रह्मरुद्रादिदेवानां महर्षीणां महात्मनाम् । योगिनां सनकादीनां दिव्यस्थाननिवासिनाम् ॥ ४५॥ दिव्याप्सरोगणानां च नृत्तं गीतं च कुर्वताम् । चातुर्वर्ण्यप्रसूतानां सदा भक्तिमतां हरौ ॥ ४६॥ आबालवृद्धमाबद्धमस्तकाञ्जलिशोभिनाम् । नानादेशागतानां च नराणां भाग्यशालिनाम् ॥ ४७॥ सपुत्रमित्रदाराणां वृन्दैः सान्द्रं सुशोभनम् । विच्छिन्नाग्रनिवेशं तत्परीतं द्वारमास्थितः ॥ ४८॥ प्रणम्य भक्त्या साष्टाङ्गं प्रहर्षं प्राप्नुयां परम् । तत्र श्रीवेङ्कटाधीशं ततस्तत्र कृताञ्जलिः ॥ ४९॥ राजवीथीषु रम्यासु प्रदक्षिणपरो भवन् । नित्यमुक्तसमानानां तदीयानां महात्मनाम् ॥ ५०॥ भवनानि विचित्राणि पश्यन् हृष्टः पुनःपुनः । स्वामिपुष्करिणीतीरं श्रयेयं श्रमनाशनम् ॥ ५१॥ ततस्त्वाचम्य तत्तीर्थे कृतमाध्याह्निकक्रियः । वराहरूपिणं देवं वामाङ्कस्थवसुन्धरम् ॥ ५२॥ प्रणम्य प्राञ्जलिः कुर्यां प्रदक्षिणमहं ततः । तीर्थं प्रदक्षिणं कुर्वन् श्रीशैलस्तुतिरूपिणीः ॥ ५३॥ कुलशेखरसूक्तीरप्युञ्चार्यानम्य वै रथम् । पुनः परीतं विच्छिन्नाभिनिवेशमुपेत्य च ॥ ५४॥ नत्वा श्रीमन्महद्द्वारं प्रविश्यान्तः प्रसन्नधीः । आस्थानचिञ्चामचलच्छायां शेषांशकां ततः ॥ ५५॥ आनम्य मण्टपांश्चैव पश्येयं विपुलोन्नतान् । बलिपीठं महादिव्यं ब्रह्मरुद्रादिसेवितम् ॥ ५६॥ ध्वजस्तम्भेन सहितं प्रणम्य प्राञ्जलिर्मुदा । भावयेयं वृषाद्रीशं प्रणतार्तिहरं प्रभुम् ॥ ५७॥ तत्र प्रदक्षिणपरान्नमस्कारपरान् मुहुः । वेदपारायणपरान् वेदान्तव्याक्रियापरान् ॥ ५८॥ इतिहासपुराणादीन् पठतः श‍ृण्वतोऽपि च । स्तोत्रपाठे च निरतान् ब्रह्मविद्यासु निष्ठितान् ॥ ५९॥ सङ्कीर्तनपरान् शौरेः गुणश्रवणतत्परान् । ध्याननिष्ठान् योगनिष्ठाञ्जपशीलांस्तथा यतीन् ॥ ६०॥ आबद्धाञ्जलिपद्मां ?श्चाप्या? नन्दाश्रुभिराप्लुतान् । पुलकाञ्चितगात्रांश्च पूतभावान्महात्मनः ॥ ६१॥ सन्तानधनराज्यश्रीसम्पदादिवरार्थिनः । लब्ध्वा वरं ततस्तूर्णमिष्टालापपरानपि ॥ ६२॥ सर्वान्महाभागवतान् सम्पश्येयं पुनःपुनः । ततो वेङ्कटनायक्याः स्थानं दृष्ट्वा ततःपरम् ॥ ६३॥ आनम्य चम्पकतरुं तन्नामाङ्कितवीथिकाम् । प्रदक्षिणपरस्सर्वं पश्येयं च कृताञ्जलिः ॥ ६४॥ शालिमुद्गतिलादीनां शालास्तत्र सहस्रशः । सर्वसम्पत्समृद्धाश्च पाकशाला मनोरमाः ॥ ६५॥ स्वामिपुष्करिणीतीर्थं दृष्ट्वाऽऽचम्य ततःपरम् । यामुनेयाभिधं दिव्यं माल्यागारं मनोहरम् ॥ ६६॥ गोपीनां रमणं तत्र वेणुनादविनोदिनम् । सुवर्णमण्टपं चैव नारायणगिरिं तथा ॥ ६७॥ बलिपीठं पुनर्गत्वा प्रत्यग्द्वारं च चाम्पकम् । बद्धाञ्जलिस्ततः पश्यन्प्रासादान्परमाद्भुतान् ॥ ६८॥ पायसान्नैर्गुडान्नैश्च शुद्धैरोदनराशिभिः । दधिक्षीराज्यसम्पन्नैर्मृष्टान्नैर्विविधोदनैः ॥ ६९॥ अपूपैः स्वादुभिर्हृद्यैः शालिपिष्टोपपादितैः । सुगन्धैर्गोघृतैः पक्वैः प्रभूतगुडसंमितैः ॥ ७०॥ पृथुकैर्गुडसंमिश्रैस्सजीरकमरीचकैः । कन्दमूलफलैश्चैव व्यञ्जनैर्विविधैरपि ॥ ७१॥ सम्पूर्णं पाकशालां च सम्प्रविश्याथ सन्नतः । श्रियं तत्र स्थितां देवीं श्रीनिवासमनःप्रियाम् ॥ ७२॥ प्रणमेयं तदाज्ञप्तो भजेयं यागशालिकाम् । दिव्यं ततो रत्नमयं श्रीमहामणिअमण्टपम् ॥ ७३॥ तत्र शय्यागृहं रम्यं तत्रस्थं देवमच्युतम् । श्रिया देव्या धरण्या च सेवितं पार्श्वयोस्सदा ॥ ७४॥ उत्सवार्हमुदाराङ्गमुज्ज्वलायुधभूषणम् । प्रणिपत्य प्रसन्नात्मा परमानन्दमाप्नुयाम् ॥ ७५॥ ततः परीत्य तं धन्यो वस्त्रागारं महर्द्धिमत् । वाहनानि महार्हाणि विमानं चानतस्ततः ॥ ७६॥ छत्रचामरकोशं च श्रयेयं सैन्यनायकम् । ततो रामानुजाचार्यं प्रपन्नकुलशेखरम् ॥ ७७॥ अप्राकृतं विमानं च आनन्दनिलयाह्वयम् । प्रणम्य तदनुज्ञातः प्रणमन्नृहरिं ततः ॥ ७८॥ प्रदक्षिणपरो भूत्वा पक्षिराजं त्रयीमयम् । परमानन्दजनकं पश्येयं पुष्पमण्टपम् ॥ ७९॥ प्रविश्य पक्षिराजं च भजेयं द्वारपालकौ । ततस्तत्र विचित्राणि रत्नानि विविधानि च ॥ ८०॥ वाहनानि महार्हाणि भूषणानि सहस्रशः । दिव्याम्बराण्यनेकानि क्षौमपीताम्बराणि च ॥ ८१॥ सुवर्णरौप्यखण्डानि धनानि विविधानि च । गजांश्च पशुसङ्घांश्च छत्रव्यजनचामरैः ॥ ८२॥ समस्तदेशजातानि वस्तून्यन्यान्यनेकशः । श्रीवेङ्कटेशप्रीत्यर्थं सर्वदेशनिवासिभिः ॥ ८३॥ सर्वान् समर्पितान् पश्यन्नुपहारांश्च सन्निधौ । आत्मस्वरूपानुगुणमपि श्रीशमनःप्रियम् ॥ ८४॥ द्रव्यं व्यक्तिञ्चिद्तुलमुपहारं समर्प्य च । प्रणमन् परया भक्त्या भजेयं कृतकृत्यताम् ॥ ८५॥ ततो रामानुजाचार्यं पुरस्कृत्य यतीश्वरम् । श्रीवेङ्कटाचलाधीशं श्रीनिधिं करुणनिअधिम् ॥ ८६॥ अस्मद्भाग्यपरीपाकमखिलाभीष्टदायिनम् । नाथं समस्तजगतां नाथं नः कुलदैवतम् ॥ ८७॥ मातरं पितरं बन्धुं भ्रातरं सुहृदं गुरुम् । अस्मत्कुलधनं भोग्यमाचार्यकुलदर्शितम् ॥ ८८॥ शेषाचलशिरोरत्नं श्रीनिवासं परात्परम् । महनीयं परं ब्रह्म वन्दिषीय पुनःपुनः ॥ ८९॥ पश्यन् रमन् समुत्तिष्ठंस्तुवन्नृत्यन् पुनःपुनः । पुलकाञ्चितगात्रश्च भवेयं प्राञ्जलिस्ततः ॥ ९०॥ द्वारपालाभ्यनुज्ञातः कृपया चावलोकितः । कथञ्चित्प्रविशन् भीतो महामण्टपमन्तरा ॥ ९१॥ पश्यन् हरिं प्रसन्नात्मा प्राप्नुयामर्धमण्टपम् । तस्मिन्धनुर्धरं रामं सौमित्रिमपि जानकीम् ॥ ९२॥ हनूमन्तं च सुग्रीवमङ्गदं दौत्यलक्षणम् । विष्वक्सेनं विहङ्गेशमनन्तं चानतस्ततः ॥ ९३॥ उपसृत्य च सोपानं कुलशेखरनाम ?य? कम् । भयभक्तिसमाक्रान्तः पार्श्वं दक्षिणमास्थितः ॥ ९४॥ निभ्रुतः प्रणतः प्रह्वो भवेयं प्राञ्जलिस्ततः । शुभाः श्रीभट्टनाथस्य सूक्तीर्मङ्गलरूपिणीः ॥ ९५॥ शठारिकलिजिस्सूक्तीश्शरणागतिवाचिकाः । श्रीवेङ्कटेशविषयाः श्रीनिवासमनःप्रियाः ॥ ९६॥ तदीयप्रवरैः सार्धं गद्यं चाप्यनुसन्दधत् । श्रीभूमिनीलादेवीनां दिव्यहस्तोपलालितौ ॥ ९७॥ शरण्यौ चाशरण्यानां शङ्खचक्रादिचिह्नितौ । विलासविक्रमक्रान्तत्रैलोक्यौ लोकपावनौ ॥ ९८॥ वन्दारुजनमन्दारौ मञ्जीरद्युतिरञ्जितौ । हंसकालङ्कृतौ दिव्यौ किङ्किणीकविभूषितौ ॥ ९९॥ पारिजातादिकुसुमैः सूरिभिश्चार्चितौ सदा । श्रीमच्छठारिकलिजिच्छ्रीरामानुजयोगिभिः ॥ १००॥ प्राप्यप्रापकभावेन प्रपन्नौ परभक्तितः । सेवेय श्रीनिवासस्य चरणौ जलजोपमौ ॥ १०१॥ सौवर्णकाहलाकारे जङ्घे सर्वमनोहरे । समानसंनिवेशं च चारुजानुयुगं तथा ॥ १०२॥ कदलीकाण्डकान्तोरुयुगलं चातिसुन्दरम् । दिव्यपीताम्बराश्लिष्टं दीप्रकाञ्चीगुणोज्ज्वलम् ॥ १०३॥ कटीतटं च रुचिरं कान्तखड्गविराजितम् । वन्दारुभववाराशिकटीदघ्नत्वसूचकम् ॥ १०४॥ करं वामं कटिन्यस्तं कनत्कङ्कणभूषणम् । वैकुण्ठमेतद्धामेति व्यञ्जकं दक्षिणं करम् ॥ १०५॥ लावण्यनिम्नगावर्तनाभिं चापि तनूदरम् । इन्दिरामन्दिरं वक्षश्चन्द्रचन्दनचर्चितम् ॥ १०६॥ विहरन्तीं श्रियं तत्र वेङ्कटाचलनायकाम् । ग्रीवां च कम्बुवत्कान्तां ग्रैवेयकविभूषिताम् ॥ १०७॥ समस्तशोकशमनं चन्द्रकान्तं तदाननम् । शुचिस्मितं सुन्दरोष्टं शोभनाधरपल्लवम् ॥ १०८॥ सुकपोलौ सुनासां च सुन्दरभ्रूलतायुगम् । दयाकञ्चुकितापाङ्गैर्दृष्टादृष्टफलप्रदे ॥ १०९॥ दिव्याम्बुजदलाकारे दीर्घे दिव्ये च लोचने । तथा करयुगा दञ्चच्छङ्खचक्रे सदोज्ज्वले ॥ ११०॥ करयुगो उन्नतांसयुगालम्बिलसन्मकरकुण्डले । उदग्रकर्णचापौ चाप्युल्लसत्कर्णपूरके ॥ १११॥ रम्ये ललाटे विलसदूर्ध्वपुण्ड्रं ललाटिकाम् । लसद्रत्नकिरीटं च जगन्नाथत्वसूचकम् ॥ ११२॥ एवं सर्वाङ्गसौन्दर्यमियतारहितं प्रभुम् । आपादमौलिलावण्यमखिलाभरणादिकम् ॥ ११३॥ समस्तार्तिहरं सद्यस्सौख्यदं च पृथक् पृथक् । अनुभूयानुभूयाहमाप्नुयां प्रीतिमुत्तमाम् ॥ ११४॥ सर्वाङ्गसुन्दरं पुंसां दृष्टिचित्तापहारिणम् । महनीयोपवीतेन वैजयन्त्यादिभूषितम् ॥ ११५॥ हारकेयूरकटकैरन्यैराभरणोत्तमैः । माल्यैश्चन्दनपुन्नागमालतीकुसुमाञ्चितैः ॥ ११६॥ चम्पक अन्यैः कमलकल्हारैरसङ्ख्येयैरलङ्कृतम् । सौशील्याश्रितवात्सल्यसौलभ्यादिगुणार्णवम् ॥ ११७॥ वेदान्तवेद्यविभवं विधिरुद्रादिसेवितम् । चिन्तामणिमशेषाणां शेषाचलशिरोमणिम् ॥ ११८॥ श्रीभूनीलाकुचमणिं देवदेवशिखामणिम् । वैकुण्ठनाथं मन्नाथं वासुदेवमिवापरम् ॥ ११९॥ वेङ्कटाचलश‍ृङ्गाग्रंविहाररसिकं हरिम् । पश्यन् पश्यन्प्रसन्नात्मा भवेयं नित्यकिङ्करः ॥ १२०॥ इत्थं श्रीवेङ्कटेशस्य सेवाक्रमपरां शुभाम् । गार्ग्यश्रीशठजिद्दाससूक्तिं श्रुतिसुखावहाम् ॥ १२१॥ प्राप्यां च प्रार्थनारूपामनुसन्दधतोऽन्वहम् । लभन्ते श्रीनिवासस्य नित्यसेवामनुत्तमाम् ॥ १२२॥ ॥ श्रीघनगुरवेनमः ॥ ॥ इति वेङ्कटेशसेवाक्रमः ॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com From a telugu book veNkaTeshakAvyakalApa
% Text title            : venkaTeshasevAkramaH
% File name             : venkaTeshasevAkrama.itx
% itxtitle              : veNkaTeshasevAkrama
% engtitle              : Venkateshasevakrama
% Category              : vishhnu, venkateshwara, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : April 4, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org