% Text title : Shri Venkateshvara Shatakam 06-05 % File name : venkaTeshvarashatakam.itx % Category : vishhnu, shataka, venkateshwara % Location : doc\_vishhnu % Proofread by : Saritha Sangameswaran % Description/comments : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-05 % Latest update : March 27, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Venkateshvara Shatakam ..}## \itxtitle{.. shrIve~NkaTeshvarashatakam ..}##\endtitles ## विधाय गुरुवन्दनं महितविघ्नराड्वन्दनं मदिष्टसुरवन्दनं तदनु भारतीवन्दनम् । अमन्दबुधवन्दनं निखिलविद्वदानन्दनं वदामि शतकं बुधा वृषगिरीश्वरानन्दनम् ॥ 1॥ (शतकं मुदा) श्रीमद्वेङ्कटनायकार्यपृतनापालस्य यस्याज्ञया यद्वेत्राग्रविचालने त्रिभुवनं संरक्षितावस्थितम् । प्रत्यूहाद्रिविभेदनाशनिनिभं मोक्षप्रदं ज्ञानिनां वन्दे सूत्रवतीपतिं तमनघं विघ्नोपशान्त्यै सदा ॥ 2॥ पूर्वं व्यासपतञ्जलिप्रभृतिभिर्यच्छास्त्रषट्कं कृतं धात्रा वेदचतुष्टयं विखनसा सूत्रं च यद्यत्कृतम् । तेषां तत्त्वपदार्थवेदिनमहं वेदान्तवंशाम्बुधे राकाचन्द्रमनन्तदीक्षितगुरुं वन्दे श्रितज्ञानदम् ॥ 3॥ श्रीमद्वेङ्कटनायकक्षितिपतेरक्षीणलक्ष्मीवतः क्षोणीं काङ्क्षय चित्रवाटनगरे तस्मै सुपुत्रं दिशेः । (क्षोणीकाङ्क्षित) क्षोणीरक्षणदक्षमक्षयकृपावीक्षासुसंरक्षित\- क्षोणीनिर्जरद[प]क्षमक्षयसुखापेक्षावतामिष्टदम् ॥ 4॥ शारदाम्बुजविभासुरानना शारदा मदवने विशारदा । शारदेन्दुधवला ममानने सर्वदा वसतु सर्वदादरात् ॥ 5॥ सच्छात्रवृन्दं यदपाङ्गदृष्टया षट्शास्त्रवेदाकलनक्षमं स्यात् । तेभ्यो महद्भयोऽखिलगूसुरेभ्यो नमो नमो भागवतोत्तमेभ्यः ॥ 6॥ श्रीवेङ्कटेश्वर मया क्रियतेऽधुना ते । विज्ञापना सुमहती भृणु तां दयालो । कृत्वापराधमनिशं शरणागतं मां रक्षस्व देव कृपया क्षमया च युक्तः ॥ 7॥ श्रीवेङ्कटेश्वर विभो मयि तेऽनुकम्पा यद्यस्ति संस्तुतिमहं करवाणि शक्त्या । नो चेत् कथं सुरवरैर्मनसोऽप्यगम्यां ब्रह्मादिभिश्च वचसः प्रभवामि कर्तुम् ॥ 8॥ श्रीवेङ्कटेश्वर विमो भवता प्रणीतं कर्माखिलं न सुकरं चिदभूदवेद्या । मत्वाप्यशक्यमिति ते भजनं प्रपत्तुं स्मृत्वा दृढोऽस्मि चरमं वचनं तवाहम् ॥ 9॥ श्रीवेङ्कटेश्वर विभो न मयाप्यधीतं तप्तं तपो न हि हुतं न च नास्ति दत्तम् । आराधनं न विधिना कृतमेव ते मां चित्राडवास कृपया परिपाहि दीनम् ॥ 10॥ श्रीवेङ्कटेश्वर विभो भवता च सर्वं ज्ञातं मया न हि मदस्ति समोऽधिको वा । त्राताप्ययं मदवनीय इतीह लोके चित्राडवास परिपालय मां दयालो ॥ 11॥ श्रीवेङ्कटेश्वर विभो करणत्रयेण कालत्रये दुरितमेव कृतं मयासीत् । तस्मान्निवारणकृते तव चास्ति शक्ति\- र्विष्णो विमोचयतु मां दुरितात् कृपा ते ॥ 12॥ श्रीवेङ्कटेश्वर कृता भवता प्रतिज्ञा मामेकमेव शरणं व्रज सर्वधर्मान् । त्यक्त्वाथ सर्वदुरितादपि मोक्षयिष्ये त्वामेव चाहमिति या ननु मा शुचस्त्वम् ॥ 13॥ श्रीविङ्कटेश्वर निशम्य तव प्रतिज्ञां तां प्रत्ययात् पदमहं शरणं प्रपन्नः । मां पाहि सर्वदुरितात् परिमोचयित्वा चित्राडवास भगवन् भव सत्यसन्धः ॥ 14॥ श्रीवेङ्कटेदवरभुजान्तरमास सद्म यस्यास्तु जन्म वसुधा तव धाम चेष्टम् । यद्वीक्षणाश्रयमिदं जगतां त्रयं स्या\- द्बद्धस्त्वयाम्बुधिरमन्थि च यत्कृतेऽभूत् ॥ 15॥ श्रीवेङ्कटेश्वर विभो दयितां श्रियं तां रूपेण चेष्टितगुणैर्भवतोऽनुरूपाम् । त्वद्वल्लभां भगवती कृपया श्रिताना\- मिष्टार्थदामुदधिजां प्रणमामि नित्यम् ॥ 16॥ श्रीवेङ्कटेश्वर विभो कृपणाय मह्यं दातुं त्वमर्हसि धियं गुणकीर्तने ते । चित्राडवास शरणागतवत्सलत्वात् त्वत्पादपद्ममनिशं शरणागतोऽस्मि ॥ 17॥ श्रीवेङ्कटेश्वर जनार्दन वासुदेव गोविन्द माधव हरेऽच्युत कृष्ण विष्णो । श्रीकेशव त्रिभुवनेश मुकुन्द राम नारायणेति सततं स्मरणं करिष्ये ॥ 18॥ श्रीवेङ्कटेश्वर विभो शरणागतस्य चित्ते ममास्तु सततं तव पादभक्तिः । संसारसागरवितारणमिच्छतां नौ\- र्मोहान्धकारविनिवारणसूर्यरश्मिः ॥ 19॥ श्रीवेङ्कटेश्वर भवच्चरणारविन्द ध्यानामृताम्बुधिविगाहननिर्मलात्मा । ब्रह्मादिभिस्तव कृपारहितैर्यदीदृग्\- गच्छाम्यगम्यपदमन्यजनैः कदा ते ॥ 20॥ श्रीवेङ्कटेश्वर सुदर्शनपाञ्चजन्यौ पञ्चायुधान्यहमनन्यमनाः स्मरामि । कौमोदकीप्रवरनन्दकदीप्य शार्ङ्गा\- (नन्दकदीप्र) ण्यज्ञानकाण्डपटुदैत्यनिबर्हणानि ॥ 21॥ श्रीवेङ्कटेश्वरविभुं शिरसा नमामि ध्यायाम्यनन्यमनसा वचसा वदामि । चित्राडवासमुरसा श्रियमादधानं हस्तद्वयेन कुसुमैरपि पूजयामि ॥ 22॥ श्रीवेङ्कटेश्वरविभुं जगति स्थितानां संसारमाकलयतां मनसाप्यसारम् । हिंसाकरासुरतमिस्रनिरासहंसं (सूर्यः) कंसासुरारिमनिशं शिरसा नमामि ॥ 23॥ श्रीवेङ्कटेश्वर विभो परिपाहि मां त्वं वेतण्डदैत्यवरदण्डनपण्डितस्य । कोदण्डदण्डपटुखण्डनशौण्डशुण्डा\- दोर्दण्डमण्डितसुदर्शनकाण्डजाब्जः ॥ 24॥ श्रीवेङ्कटेश्वर विभो भवतः प्रभावात् शैलीं तनुं चरणयो रजसाप्यहल्या । त्यक्त्वाथ गौतममगान्मुदिता सती त\- त्पादारविन्दमनिशं कलयामि चित्ते ॥ 25॥ श्रीवेङ्कटेश्वर विभो प्रवदन्ति धीरा नीलाद्रिवेङ्कटमहीध्रपतिप्रसिद्धौ । द्वावत्र तौ पतितपावनदीनबन्धू त्वामित्ययं तु शरणागतरक्षकाख्यः ॥ 26॥ श्रीवेङ्कटेश्वर विभो भवतोऽत्र लोके दीनार्त (अपराधी) मन्तुकरपालनतत्परत्वात् । नीलाद्रिवेङ्कटमहीपतिनामधेयम् । त्वामेव तत्त्रिविधरूपमहं वदामि ॥ 27॥ श्रीवेङ्कटेश्वर विभो न गजावलिं च न स्यन्दनानि न भटान्न तु वाजिराजिम् । याचे प्रसादमवनं भवतः क्षमां त्वां चित्राडवास भगवन् त्रिविधात्मकोऽहम् ॥ 28॥ श्रीवेङ्कटेश्वर कृता भवते प्रतिज्ञा नीलाद्रिरायविभुना क्षयवत्सरे तु । क्षेत्र स्थितं युधि परत्र हृतं खलैस्ते दत्तं भवेदिति मया कुरु सत्यसन्धम् ॥ 29॥ श्रीवेङ्कटेश्वर कलौ भवता समोऽपि देवो न हीति विदिता भुवि सम्प्रतीतिः । चित्राडधामनिलयस्य समा दशाष्टौ याता ह्रिया विरहितस्य तवाद्य विष्णो ॥ 30॥ श्रीवेङ्कटेश्वर विभो तव चाग्रपत्न्यो रेका चलाग्रमहिषी च कथं स्थिराभूत् । अन्या स्थिरापि चपला कथमास चित्रं\- श्रीभूमिदेविसहितः खलु तिष्ठसीह ॥ 31॥ श्रीवेङ्कटेश्वर भुवस्तनयोऽपवार्ता (भुवस्तवयोऽपवाह) तस्यावनिं क्षितिपतिस्तमसूययेव । हृत्वापि भीमवरकोऽपि निवासिनस्त्वं शक्तोऽसि वेङ्कटपतिर्विलयेऽपि नूनम् ॥ 32॥ (विषयेऽपि नूनं) श्रीवेङ्कटेश्वर विभो भवदीयवर्गं ये विद्विषन्ति ननु तान् विगतान् करोषि । चित्राडवास भवति प्रतिपत्तियुक्ता ये तान् करोषि ससुखानिह सम्पदा त्वम् ॥ 33॥ श्रीवेङ्कटेश्वर विभो मम दुष्कृताद्वा क्षेत्रं खलैरपहृतं स्थितमन्यदेशे । यद्यस्ति तेऽद्य महिमा तदपि स्वदेशे नीलाद्विराराड्र वितरति स्वयमेव राजा ॥ 34॥ श्रीवेङ्कटेश्वर युवा खलु सम्प्रति त्व\- मष्टादशाब्दवयसा सहितोऽसि देव । संस्थापनात् प्रभृति वा तव चित्रवाड\- ग्रामे ह्रिया विरहितोऽसि लभस्व मानम् ॥ 35॥ श्रीवेङ्कटेश्वर विभो भव सुप्रसन्नः स्वप्नेऽथवावनिपतेरपि बोधय त्वम् । शक्तिर्न ते मदवने किमु चित्रवाड\- क्षेत्रं प्रदातुमिति मेऽवनिचक्रवर्तिन् ॥ 36॥ श्रीमद्वेङ्कटशब्दपूर्वविलसन्नीलाद्रिरार्यप्रभु\- र्दासस्ते खलु वेङ्कटेश्वरनिजस्स्वामी भावांस्तस्य च । दत्तास्मै भवतान्यराज्यवसुधा तुभ्यं न तेनावनि\- र्भो चित्राडनिवासिने जनपदे स्वीये निजस्वामिने ॥ 37॥ श्रीवेङ्कटेश्वर विभो वृषवत्सरे तु न्यायादहं स्वपरराष्ट्रभुवा युतोऽस्मि । चित्राडदेव कृपया न मयीति येन क्षेत्रं न दत्तमधुनापि सविस्मितोऽभूत् ॥ 38॥ श्रीवेङ्कटेश्वर भुवा सहितो भवाद्य तत्त्वं प्रबोध्य निजदेशपतेः स्वदेशे । सुक्षेत्रमेव भवतेति च दीयतां मे सम्प्रार्थय त्वमथवार्जय पौरुषेण ॥ 39॥ श्रीमद्रावुकुलोद्भवः स गुणवान् श्रीवेङ्कटाद्रिं गतः तत्रासीन्निजदैवमेव शरणं प्राप्तः पुनर्लक्ष्मणः । वत्सं गौरिव धावतीति विदितन्यायेन तस्माद्गिरे रायातः स तु चित्रवाडनगरं नूनं स्वदासास्पदम् ॥ 40॥ श्रीवेङ्कटेश्वर विभो जलधौ निभग्न\- स्त्वं मीनरूपमुपलभ्य जगद्धितार्थम् । ब्रह्माखिलं कमलजाय ददासि भूय\- श्चित्राडवास भवतः परमा हि शक्तिः ॥ 41॥ श्रीवेङ्कटेश्वर विलो कमठ प्रभुत्वात् पृष्ठे महीं धृतवतः कृपयाश्रितेषु । चित्राडधाम्न्यवनिरेव न तेऽस्ति किं वा शक्तः कथं मदवने वद सम्प्रति त्वम् ॥ 42॥ श्रीवेङ्कटेश्वर वराहतनुर्निमग्नां रत्नाकरे धरणिमुद्धृतवान् किल त्वम् । किञ्चनया सह रतिं प्रतिलभ्य सूनु\- मुत्पाद्य किं ह्रियमवाप्य न याचकोऽसि ॥ 43॥ श्रीवेङ्कटेश्वर यथा नरसिंहमूर्ति\- स्त्रातुं कयाधुसुतमुत्तमभक्तियुक्तम् । पातुं भवार्तनिजभक्तजनांस्तथास्मां श्चित्राडधाम्नि वसतिं गतवानसि त्वम् ॥ 44॥ श्रीवेङ्कटेश्वर पुरन्दरशत्रुसत्रे त्वं वामनत्वमुपलभ्य बलेर्धरित्रीम् । लब्ध्वा च तां मघवते पुनरेव दत्त्वा लक्ष्म्या ह्रियापि सहितः किभयाचकस्त्वम् ॥ 45॥ श्रीवेङ्कटेश्वर भवान् खलु भार्गवः सन् रामः पुरार्जुनमरिं किल कार्तवीर्यम् । निर्जित्य भूमिमखिलामपि कश्यपाय प्रादादथाम्बुधिभुवं प्रति याचकः किम् ॥ 46॥ श्रीवेङ्कटेश्वर विभो शरणं प्रपद्ये पादौ तवाहमधुना भव रक्षको मे । रामो यतः खलु विभीषणरक्षसे वं दत्त्वाभयं पुनरपि प्रददासि लङ्काम् ॥ 47॥ श्रीवेङ्कटेश्वर भवान् खलु रामरूपं धृत्वावनाय जगतस्तु तवाग्रजोऽभूत् । कृष्णावतारवत एव सविश्वरूप\- स्वातुं स्थितोऽसि निखिलान् खलु चित्रवाटे ॥ 48॥ श्रीवेङ्कटेश्वर विभो सुगतावतारः\- कृत्वा सुशास्त्रमपि मोहयितुं जनांस्त्वम् । शक्तोऽद्य सौगतबुधान् सुगतान् करोषि त्वं पाहि मां स कृपया शरणागतं ते ॥ 49॥ श्रीवेङ्कटेश्वर विभो कलिकावतारं गत्वाधिरुह्य हयमुत्तममेव विष्णो । धृत्वासिमाशु कलिकिन्करकन्धराणि छित्त्वावनिं सुखवतीमनिशं करोषि ॥ 50॥ श्रीवेङ्कटेश्वर विभो तव वत्सलत्व ज्ञानादिदिव्यगुणषट्कविराजितत्वात् । त्वं पाहि वीक्ष्य पतितं कृपयातिदीनं कामादिदोषरिपुषट्कपराजितं माम् ॥ 51॥ श्रीवेङ्कटेश्वर जनानसि पातुकाम\- स्त्वार्चात्मनावतरितः कृपयास्मदादीन् । क्षेत्रेषु रङ्गवृषशैलगजाद्रिभद्र नीलाचलप्रमुखदिव्यनिकेतनेषु ॥ 52॥ श्रीमद्वेङ्कटशैलराण्मम हरेश्चित्राडवासप्रभो (हरिश्चित्राडवासप्रभुः) कामारण्यदवानलोद्भवमहाक्रोधानलासारदः । लोभासारदमेघवातपटलो मोहप्रवाताहिरा\- ण्मात्सर्याहिखगेश्वरो मदमहामातङ्गकण्ठीरवः ॥ 53॥ श्रीवेङ्कटेश्वर मम प्रबलौ रिपू द्वौ देहाभिमानजनितौ जगति प्रसिद्धौ । ज्ञानासिनातिनिशितेन निकृन्तनीयौ वैराग्यखेदमुपगृह्य कदा भवेताम् ॥ 54॥ श्रीवेङ्कटेश्वर विभो निखिलाव्जजाण्ड\- जन्मस्थितिप्रलयकारणमप्रमेयम् । वेदा रुवन्त्यकृतकाः स्मृतयो भवन्तं नारायणं परमपूरुषमाहुरार्यः ॥ 55॥ श्रीवेङ्कटेश्वर भवान् पुरुषात् परस्मात् व्यूहैरवातरदजाण्डकटाहमध्ये । सङ्कर्षणाख्यरविमण्डलवासुदेव प्रद्युम्रनामभिरतो ह्यनिरुद्धनामा ॥ 56॥ श्रीवेङ्कटेश्वर भवद्विभवावताराः श्रीरामकृष्णनरसिंहवराहमुख्याः । पर्याप्नुवन्त्यमरसाधुजनावनाय दुष्टक्षितीशजनदैत्यनिबर्हणाय ॥ 57॥ श्रीवेङ्कटेश्वर विभोऽखिलदेवदेव क्षीरेषु सर्पिरिव वह्निरिवेन्धनेषु । देहान्तरात्मसु निविष्टसदन्तरात्मा शास्तासि भूतनिवहस्य चराचरस्य ॥ 58॥ श्रीवेङ्कटेश्वर हरे श्रितवत्सलत्वा ल्लोकेऽस्मदाद्यखिलदीनजनावनाय । ग्रामाग्रहारपुरवेश्मनदीवनाद्रि\- ष्वर्चात्मनावतरितः सुलभोऽखिलानाम् ॥ 59॥ श्रीवेङ्कटेश्वर जलांशुकधूपदीप\- नैवेद्यपुष्पमुखवासफलार्पणाद्यैः । प्रीतः कुचेलमुनयेऽपि यथासि पूर्वं दाता भवाद्य निजभक्तजनाय लक्ष्म्याः ॥ 60॥ श्रीवेङ्कटेश्वर विभो भवदीयसद्म सम्मार्जनाम्बुपरिषेचनलेपनाद्यैः । स्तोत्राभिवन्दनपरिक्रमणप्रमोद\- वीक्षादिकर्मभिरकिञ्चनरक्षकोऽसि ॥ 61॥ श्रीवेङ्कटेश्वर कुशेशयसन्निकाश\- स्वास्यश्रिया हसितशारदशीतरश्मिः । सीताशया च पिशिताशविनाशनेशः कीशेशसंशयनिरासशरासनोऽसि ॥ 62॥ इन्दिराह्रुदरविन्द मन्दिर कुन्दसुन्दरशुभाङ्गमण्डन । नन्दनन्दन मुकुन्द वन्दनं कुर्महे श्रितजनस्य चन्दन ॥ 63॥ इन्द्रादिवृन्दारकवन्दिताङ्घ्रिं चन्द्राननं चन्दनचर्चिताङ्गम् । गोवृन्दवृन्दावनसञ्चरन्तं गोविन्दमीडे भुजगाचलेन्द्रम् ॥ 64॥ श्रीमद्वेङ्कटनायक द्रुपदजाप्रह्लादवेतण्डराट्\- कालिङ्गाहिविभीषणामरगणाहल्याम्बरीषादयः । गोपीगोकुलगोपवृन्दहरिराट्काकार्जुनेन्द्रादय\- श्चैते ते शरणागतार्तिहरणे सन्त्येव मे साक्षिणः ॥ 65॥ श्रीवेङ्कटेश्वर विधुन्तुदचैद्यनक्र\- दैत्यादिदुष्टरिपुकन्धरकर्तनाय । पाणौ बिभर्षि निशितं च सुदर्शनं यत् तस्मै नमोऽस्तु सततं तमसो निहन्त्रे ॥ 66॥ अण्डजेन्द्रनगमन्दिरावमां\- मण्डजेन्द्रतुरगाभिमण्डित । कुण्डलीन्द्रशयन स्ववाहिनी\- मण्डलेन्द्रकृतदैत्यदण्डन ॥ 67॥ इन्दिरासखमन्दिराव मां\- (सुखमन्दिराव) पण्डितेन्द्रनतसुन्दराङ्ग्ध्रिक् । पुण्डरीकजभवेन्द्रवन्दित खण्डितासुरविरोधिकन्धर ॥ 68॥ नारदसंस्तुतदिव्यगुणाकर क्षीरपयोनिधिमध्यनिकेतन । नीरदसन्निभगात्रमनोहर वेङ्कटनायक मामव माधव ॥ 69॥ कमलासनदिनुतामलगुणवैभवचरितं कमलाकरविलसत्पदकमलानतविबुधम् । अचलारुणकमलाकृतिकरपीडितचरणं भज मानस भुजगाधिपगिरिनायकमधुना ॥ 70॥ पन्नगेन्द्रगिरिमस्तकालये दानवेन्द्रकुलपर्वताशनिः । कोसलेन्द्रकुलवार्धिचन्द्रमा राघवेन्द्र परिपालयाद्य माम् ॥ 71॥ तरुणारुणकिरणारुणकरपङ्कजयुगलं वरुणालयतरुणीमणिजननाकरचरणाम् । करुणाकरमरुणाधरमलिकुन्तलमनिशं भज मानस फणिराड्गिरिशिखरालयमनघम् ॥ 72॥ अरिकेतनकुलिशाङ्कुशजलजाम्बुजकलितं कलिकल्मषविनिवारणपटुवाहिनिजनकम् । जनकाधिपतनयाकरकमलाम्बुजललितं करवाणि सुचरणं तव शरणं सुमसुगुणम् ॥ 73॥ करुणाकरविनतासुततुरगावनचतुरं\- चतुरानननुतवैभवफणिराङ् गिरिनिलयम् । रजसा वरतरुणीकृतदृषदद्भुतचरितं करवाणि च चरणं तव शरणं सुमसुगुणम् ॥ 74॥ विधिनिर्मितभुवनत्रयपदविक्रमकलितं खरदूषणशुकसारणतरुखण्डनपरशुम् । दशकन्धरकदळीतरुवनभञ्जनपवनं पवनात्मजविनुतं तव चरणं सुरशरणम् ॥ 75॥ चरणद्वय गमनं कुरु हरिमन्दिरमभितः कमलापतिचरणं करयुगलार्चय सततम् । नयनद्वय भगवन्मुखमवलोकय सुभगं भज मानस भुजगाधिपगिरिराट्पदकमलम् ॥ 76॥ रसने पिब मम माधवसुकथामृतमधुना श्रवणे भवहरणाच्युतचरितं बहु शृणुतम् । नतिमाचर मधुसूदनपदयोः शिर उभयो\- र्भज मानस फणिराङ् गिरिशिखरालयचरणम् ॥ 77॥ चरितं मम कथितं तव विदितं ननु विततं दुरितं हर मुदितं कुरु हितमाचर सततम् । वरवेङ्कटगिरिनायक सुर मामव शरणा\- गतमच्युत कलयामलमनिशं सुरविनुतम् ॥ 78॥ प्रायो वसन्ततिलकाभिधवृत्तजात\- पद्यान्यनेकविधलक्षणलक्षितानि । सन्तीह वेङ्कटमहीध्रपतिमभावात् शब्दार्थलक्षणविदां शतकेऽस्ति तोषः ॥ 79॥ चित्रादग्रामवासी घनरुचिरतनुः पार्श्वयोर्विद्युदाभ\- श्रीभूदेवीसमेतः तरणिशशिलसच्चक्रशङ्खोर्ध्वपाणिः । भक्तेभ्यो वेङ्कटेशो विलसति चरणपावृतोरुस्थिताभ्यां हस्ताभ्यामाश्रितेभ्यः प्रविततविरजागाधमुक्तिप्रदेशः (?) ॥ 80॥ पुंसोऽर्थंश्चतुरोऽपि मोक्षसहितान् धर्मार्थकामान् दिशन् यस्मिन् यस्य मनोरथो यदि भवेत्तं तस्य धर्मादिकम् । दासान्नस्तव चित्रवाटनिलय श्रीवेङ्कटाद्रीश्वर श्रीभूदेविलसत्सुपार्श्वयुगल त्राहि प्रसादार्थिनः ॥ 81॥ चित्रं तेऽप्यधुना कुचेलमुनये दातास्यनल्पश्रियो भिक्षित्वामरवैरिणं मघवते त्रैलोक्यराज्यश्रियः । क्षेत्रं यद्यपि वेङ्कटाचलपते चित्राटवासस्य ते नादत्तं भुवि नोपतिष्टत इति न्यायः कथं स्यान्मृषा ॥ 82॥ ब्रह्माण्डोदरसंस्थिताखिलजनत्राणाय रङ्गस्थले सौलभ्यादिगुणान्वितः फणिपतेर्भोगे शयानः स्थितः । त्वं नाभीकमलोद्भवाद्विखनसः सञ्जातवेदस्तुत\- श्श्रीभूदेविकरार्पितात्मचरणश्रीरङ्गराण्मामव ॥ 83॥ विश्वस्यावनकर्मणे दिखनसा सम्प्रार्थितः सात्वतां वंशे चानकदुन्दुभेर्जनिमगाः कृष्णात्मना यः पुरा । दातुश्चेतसि तत्त्वचिन्तनवशात् सञ्जातवैखानस\- (ध्यातश्चेतसि) श्रौताराधनराधितः स सततं शेषाद्रिराण्मामव ॥ 84॥ वेदाङ्गप्रविराजमानगरुडारूढोऽञ्जसा गां गतो वेतण्डार्ति निवारणाय मकरं च्छित्त्वारिणा यः स्वयम् । वेतण्डाचलमस्तके वरदराजाख्यातनाम्ना स्थितः । स त्वं वेङ्कटनायकाश्रितजनत्राता भवाद्य प्रभो ॥ 85॥ सीतालक्ष्मणमध्यभागविलसन्मूर्त्या घनश्यामलः कोदण्डेन स खण्डितामररिपुः सरक्षितारवण्डलः । रक्षोवानरराजयोरवरजौ संरक्षितौ च त्वया श्रीमद्वेङ्कटनायक त्वमधुना भद्राद्रिराण्मामव ॥ 86॥ यस्त्वं श्रीबलभद्ररामसहितस्त्वद्दर्शनायागतान् दासांस्तान् पतितानपि त्रिजगतां नाथः सुभद्रान्वितः । क्षेत्रे श्रीपुरुषोत्तमे स्थितिमगाः पातुं प्रसादान्मुदा स त्वं वेङ्कटनायकाद्य कृपणं नीलाद्रिराण्मामव ॥ 87॥ स्मरामि मनसा श्रिया सकललोकमात्रा स्थितं वदामि वचसा भुवाप्यखिललोकधात्राश्रितम् । नमामि शिरसा गुरुं त्रिजगतां सुसंरक्षकं सदा परिचराम्यहं वृषगिरीशमिष्टप्रदम् ॥ 88॥ कलये सततं वृषशैलपतिं कलिदोषहरं करुणाजलधिम् । कमनीयवपुःकलितं सरमं कमलालयवक्षसमाधिहरम् ॥ 89॥ कमलायताक्षममलात्मवैभवं विमलाम्बुजास्यमतुलाखिलामरम् । तरसा नमामि शिरसा च वेङ्कटं मनसा भजामि वचसा स्तवीम्यहम् ॥ 90॥ श्रीमद्वेङ्कटनाथ ते यदि कृपा दीनो धनाढ्यो भवेत् नो चेत्तद्विपरीतवानिति बुधाः प्राहुर्विशिष्टादयः । रक्षां यस्य करोमि तस्य कृपया वित्तं हरामीति य\- त्तथ्यं तद्वचनं हरे प्रियतरं नान्यस्य वित्तं तव ॥ 91॥ मूको वदत्यनिशमेव निरीक्षतेऽन्धो पङ्गुर्गतिं प्रलभते बधिरः शृणोति । दीनोऽप्यतीव धनवान् भवतः प्रसादा\- न्नैतन्मृषा भवति वेङ्कटशैलनाथ ॥ 92॥ सप्तप्राकारभूतावनिधरवरशेषाद्रिकूटाधिरूढ\- श्रीदेवीमन्तरा भूरमणिमपि लसन्नीलमेघोज्ज्वलाङ्गः । श्रीमन्नीलाद्रिरामप्रभुवरनगरप्रान्तदेशे विराजत् चित्राटग्रामवासी मम भवतु मुदे वेङ्कटेशो मुकुन्दः ॥ 93॥ सनकादियोगिवर्यैरनवरतसेव्यमानपदपद्म । चित्राटनगरवासिन् क्षिप्रं मे प्रदिश पादभक्तिं ते ॥ 94॥ मित्राब्जनेत्रसुभगः सुत्रामाद्यमरविनुतचारित्रः । चित्राटवेङ्कटेशः सुत्रासितदेवतारिरवतान्माम् ॥ 95॥ ब्रह्मेशानसुरेशमुख्यविबुधैर्मान्यैः सुमान्यो दिशा\- वल्याखण्डलपूर्वदेवनिवहैर्मान्यैः सुमान्योऽपि सन् । हे चित्राटनिवास वेङ्कटपते नीलाद्रिरायप्रभो\- र्देशे पुण्य जनैरमर्त्यचरितैर्मान्यो ह्यमान्यः कथम् ॥ 96॥ शाखा यस्य तु तैत्तरीयविदिता सूत्रं च वैखानसं गोत्रं गौतममाहुतिश्च हविषां यागाः श्रुतिर्याजुषी । (हुतिश्च) कालोऽयं निगमागमप्रवचनैर्विद्यार्थिनां यापितः स्वाचार्यस्तु पिता पितामहनिभः श्रीपद्मनाभाह्वयः ॥ 97॥ श्रीमद्गौतमगोत्रजस्य विदुषोऽनन्तार्यनाम्नो गुरो\- स्तस्याहं नरसिंहनामविदितः शिष्यस्तुरीयोऽनुजः । श्रीमद्वेङ्कटनायकास्पदमिदं हृद्यं सतां शृण्वतां पद्यानां शतकं चकार विदुषां विद्यानवद्यात्मनाम् ॥ 98॥ श्रीभूदेवीसमेताय भक्ताभीष्टप्रदायिने । चित्राटाख्यपुरेशाय वेङ्कटेशाय मङ्गलम् ॥ 99॥ इति श्रीवेङ्कटेश्वरशतकं सम्पूर्णम् । ## Proofread by Saritha Sangameswaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}