% Text title : veNkaTeshvarAShTottarashatanAmastotram % File name : venkatesha3.itx % Category : vishhnu, venkateshwara, vishnu % Location : doc\_vishhnu % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Description-comments : Vishnustutimanjari 1 % Latest update : May 3, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIve~NkaTeshvarAShTottarashatanAmastotram 3 ..}## \itxtitle{.. shrIve~NkaTeshvarAShTottarashatanAmastotram 3 ..}##\endtitles ## || shrIH || || siddhAH UchuH|| bhagavan ve~NkaTeshasya nAmnAmaShTottaraM shatam | anubrUhi dayAsindho kShiprasiddhipradaM nR^iNAm || 1|| || nArada uvAcha|| sAvadhAnena manasA shR^invantu tadidaM shubham | japtaM vaikhAnasaiH pUrvaM sarvasaubhAgyavardhanam || 2|| o~NkAraparamArthashcha naranArAyaNAtmakaH | mokShalakShmIprANakAnto ve~NkaTAchalanAyakaH || 3|| karuNApUrNahR^idayaH Te~NkArajapasaukhyadaH | shAstrapramANagamyashcha yamAdyaShTA~NgagocharaH || 4|| bhaktalokaikavarado vareNyo bhayanAshanaH | yajamAnasvarUpashcha hastanyastasudarshanaH || 5|| ramAvatArama~Ngesho NAkArajapasupriyaH | yaj~nesho gatidAtA cha jagatIvallabho varaH || 6|| rakShassandohasaMhartrA varchasvI raghupu~NgavaH | dAnadharmaparo yAjI ghanashyAmalavigraH || 7|| harAdisarvadeveDyo rAmo yadukulAgraNIH | shrInivAso mahAtmA cha tejasvI tattvasannidhiH || 8|| tvamarthalakShyarUpashcha rUpavAn pAvano yashaH | sarvesho kamalAkAnto lakShmIsallApasammukhaH || 9|| chaturmukhapratiShTAtA rAjarAjavarapradaH | chaturvedashiroratnaM ramaNo nityavaibhavaH || 10|| dAsavargaparitrAtA nAradAdimunistutaH | yAdavAchalavAsI cha khidyadbhaktArtibha~njanaH || 11|| lakShmIprasAdako viShNuH devesho ramyavigraH | mAdhavo lokanAthashcha lAlitAkhilasevakaH || 12|| yakShagandharvavaradaH kumAro mAtR^ikArchitaH | raTadpAlakapoShI cha sheShashailakR^itasthalaH || 13|| ShADguNyaparipUrNashcha dvaitadoShanivAraNaH | tiryagjantvarchitA~Nghrishcha netrAnandotsavaH || 14|| dvAdashottamalIlashcha daridrajanarakShakaH | shatrukR^ityAdibhItighno bhuja~NgashayanapriyaH || 15|| jAgradrahasyAvAsashcha yaH shiShTaparipAlakaH | vareNyaH pUrNabodhashcha janmasaMsArabheShajam || 16|| kArtikeyavapurdhArI yatishekharabhAvitaH | narakAdibhayadhvaMsI rathotsavakalAdharaH || 17|| lokArchAmukhyamUrtishcha keshavAdyavatAravAn | shAstrashrutAnantalIlo yamashikShAnibarhaNaH || 18|| mAnasaMrakShaNaparaH iriNA~NkuradhAnyadaH | netrahInAkShidAyI cha matihInamatipradaH || 19|| hiraNyadAnagrAhI cha mohajAlanikR^intanaH | dadhilAjAkShatArchyashcha yAtudhAnavinAshanaH || 20|| yajurvedashikhAgamyo ve~NkaTo dakShiNAsthitaH | sArapuShkaraNItIre rAtraudevagaNArchitaH || 21|| yatnavatphaladhAtA shrI~njapAddhanavR^iddhikR^it | klI~NkArajApI kAmyArthapradAnadayAntaraH || 22|| svasarvasiddhisandhAtA namaskarturabhIShTadaH | mohitAkhilalokashcha nAnArUpavyavasthitaH || 23|| rAjIvalochano yaj~navarAho gaNave~NkaTaH | tejorAshIkShaNassvAmI hArdAvidyAdivAraNaH || 24|| iti shrIve~NkaTeshasya nAmnAmaShTottaraM shatam | prAtaHprAtassamuttAya yaH paTedbhaktimAnnaraH || 25|| sarveShTArthAnavApnoti ve~NkateshaprasAdataH || 26|| || iti shrIsanatkumArasaMhitAntargataM shrIve~NkaTeshAShTottarashatanAmastotraM sampUrNam|| ## Encoded and proofread by N. Balasubramanian bbalu at satyamMet.in \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}