% Text title : veNkaTeshvarAShTottarashatanAmastotram 4 % File name : venkatesha4.itx % Category : vishhnu, venkateshwara % Location : doc\_vishhnu % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Description-comments : shrIvarAhapurANantargatam % Latest update : May 3, 2008 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् 4 ..}## \itxtitle{.. श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रम् 4 ..}##\endtitles ## ऋषय ऊचुः । सूत सर्वार्थतत्त्वज्ञ सर्ववेदाङ्गपारग । येनचाराधितः सद्यः श्रीमद्वेंकटनायकः ॥ 1॥ भवत्यभीष्टसर्वार्थप्रदस्तद्ब्रूहि नो मुने । इति पृष्टस्तदा सूतो ध्यात्वा स्वात्मनि तत् क्षणात् ॥ उवाच मुनिशार्दूल श्रूयतामिति वै मुनीन् ॥ 2॥ ॥ श्रीसूत उवाच॥ अस्ति किंचिन्महद्गोप्यं भगवत्प्रियकारकम् । पुरा शेषेण कथितं कपिलाय महात्मने ॥ 3॥ नाम्नामष्टशतं पुण्यं पवित्रं पापनाशनम् । आदाय हेमपद्मानि स्वर्णदीसंभवानि च ॥ 4॥ ब्रह्मा वै पूर्वमभ्यर्च्य श्रीमद्वेंकटनायकम् । अष्टोत्तरशतैर्दिव्यैर्नामभिर्मुनिपुष्पकैः ॥ 5॥ स्वाभीष्टं लब्धवान् ब्रह्मा सर्वलोकपितामहः । भवद्भिरपि पद्मैश्च समभ्यर्च्य च नामतः ॥ 6॥ तेषां शेषनगाधीशो मनसो ह्लादकारकः । नाम्नामष्टशतं पुण्यं वेंकटाद्रिनिवासिनः ॥ 7॥ आयुरारोग्यदं पुंसां धनधान्यसुखप्रदम् । ज्ञानप्रदं विशेषेण महदैश्वर्यकारकम् ॥ 8॥ अर्चयेन्नामभिर्दिव्यैः वेंकटेशपदांतिकैः । नाम्नामष्टशतस्यास्य ऋषिर्बहुः प्रकीर्तितः ॥ 9॥ छंदोऽनुष्टुप् तथा देवो वेंकटेश उदाहृतः । नीलगोक्षीरसंभूतो बीजमित्युच्यते बुधैः ॥ 10॥ श्रीनिवासस्तथा शक्तिर्हृदयं वेंकटाधिपः । विनियोगस्तथाऽभीष्टसिद्ध्यर्थे विनिगद्यते ॥ 11॥ OM नमो वेंकटेशाय शेषाद्रिनिलयाय च । वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥ 12॥ सदंजनगिरीशाय वृषाद्रिपतये नमः । मेरुपुत्रगिरीशाय सरस्स्वामितटं जुषे ॥ 13॥ कुमारकल्पसेव्याय वज्रदृग्विषयाय च । सुवर्चलासुतान्यस्त\-सेनापत्यकराय च ॥ 14॥ रामाय पद्मनाभाय सदा वायुस्तुताय च । त्यक्तवैकुण्टलोकाय गुह्यकुंजविहारिणे ॥ 15॥ हरिचंदनगोप्तेंद्रस्वामिने सततं नमः । sha.nkara.ajananetrAbjaviShayAya नमो नमः ॥ 16॥ वसूपरिचरित्राय कृष्णाय सततं नमः । अब्धिकन्यापरिष्वक्तवक्षसे वेंकटाय च ॥ 17॥ सनकादिमहायोगिपूजिताय नमो नमः । देवजित्प्रमुखानंतदैत्यसंघप्रणासिने ॥ 18॥ श्वेतद्वीपे वसन्मुक्तपूजितांघ्रियुगाय च । शेषपर्वतरूपत्वप्रशासनवराय च ॥ 19॥ प्रकाशनपराय सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने । मायागूढविमानाय गरुडस्कन्धवासिने ॥ 20॥ अनंतशिरसे नित्यमनंताक्षाय ते नमः । अनंतचरणाय श्रीशैलनिलयाय च ॥ 21॥ दामोदरय ते नित्यं नीलमेघनिभाय च । ब्रह्मादिदेवदृष्टाय विश्वरूपाय ते नमः ॥ 22॥ वेंकटागतसद्धेमविमानांतर्गताय च । अगस्त्यार्चिताशेषजनदृग्विषयाय च ॥ 23॥ वासुदेवाय हरये तीर्थपंचकवासिने । वामदेवप्रियायाथ जनकेष्टप्रदाय च ॥ 24॥ वाक्पतिब्रह्मधात्रे च चंद्रलावण्यदायिने । मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ 25॥ नारायणनगेशाय ब्रह्मकॢप्तोत्सवाय च । शंकचक्रगदापद्मलसत्करतलाय च ॥ 26॥ द्रवन्मृगमदासक्तविग्रहाय नमो नमः । केशवाय नमस्तुभ्यं नित्ययौवनमूर्तये ॥ 27॥ अर्थितार्थप्रदात्रे च विश्वतोर्थौघहारिणे । तीर्थस्वामिसरःस्नातजनाभीष्टप्रदाय च ॥ 28॥ कुमारधारिकास्कन्दमह्यशक्ति\-प्रदाय च । जमदग्निसमद्भूतपौत्रिणे कूर्ममूर्तये ॥ 29॥ किन्नरद्वंद्वशापांतप्रदात्रे माधवाय च । वैखानसमुनिश्रेष्ठ\-पूजिताय नमो नमः ॥ 30॥ सिंहाचलनिवासाय श्रीमन्नारायणाय च । सद्भक्तनीलकण्ठाय नृसिंहाय नमो नमः ॥ 31॥ कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय च । दुर्मेधःप्राणहर्त्रे च वामनाय नमो नमः ॥ 32॥ क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः । पाण्डवाघप्रहर्त्रे च श्रीधराय नमो नमः ॥ 33॥ उपत्यकाप्रदेशस्थशंकरध्यानमूर्तये । रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥ 34॥ लसल्लक्ष्मीकरांभोजदत्तकल्हारकस्रजे । शालिग्रामनिवासाय शुकदृग्विषयाय च ॥ 35॥ नारायणार्थिताशेषजनदृग्विषयाय च । मृगयारसिकायाथ वृषभासुरहारिणे ॥ 36॥ अंजनागोत्रपतये वृषभाचलवासिने । अंजनासुतदात्रे च माधवस्याघहारिणे ॥ 37॥ प्रियाङ्गप्रियकोलाय श्वेतकोलवराय च । नीलधेनुपयोधारासेकदेहोद्भवाय च ॥ 38 | सगरप्रियमित्राय चोलपुत्रप्रियाय च । सुधर्मिणे सुचैतन्यप्रदात्रे मधुघातिने ॥ 39॥ कृष्णाख्यविप्रवेदान्तदेशिकत्व प्रियाय च । वराहाचलनाथाय बलभद्राय ते नमः ॥ 40॥ त्रिविक्रमाय महते हृषीकेशाय ते नमः । अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥ 41॥ नमः क्षीराब्धिनाथाय वैकुंठाचलवासिने । मुकुंदाय नमो नित्यं अनंताय नमो नमः ॥ 42॥ विरिंचभ्यर्तितानीतसौम्यरूपाय ते नमः । सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥ 43॥ हलायुधजगत्तीर्थसमस्तफलदायिने । गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥ 44॥ अष्टोत्तरशतं नाम्नां चतुर्थ्या नमसान्वितम् । यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ॥ 45॥ वेंकटेशाभिधे यंत्रे वेंकटाद्रिनिवासिनः । अर्चयन्नामभिस्तस्य फलमुक्तं प्रसिध्यते ॥ 46॥ अर्चनायां विशेषेण ग्राह्यमष्टोत्तरं शतम् । तस्य श्रीवेंकटेशश्च प्रसन्नो भवति ध्रुवम् ॥ 47॥ गोपनीयमिदं स्तोत्रं सर्वेषां न प्रकाशयेत् । श्रद्धाभक्तियुजामेव दापयेन्नामसंग्रहम् ॥ 48॥ इति शेषेण कथितं कपिलाय महात्मने । कपिलाख्यमहायोगिसकाशात्तु मयाश्रुतम् । तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥ 49॥ ॥ इति श्रीवराहपुराणे श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥ ## Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}