% Text title : ve.nkaTeshvara sahasranAma stotram % File name : venkateshasahasra.itx % Category : sahasranAma, vishhnu, venkateshwara, stotra, vishnu % Location : doc\_vishhnu % Author : Traditional % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Description-comments : See corresponding nAmAvaliH % Latest update : July 16, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री वेङ्कटेश सहस्रनाम स्तोत्रम् ..}## \itxtitle{.. shrIve~NkaTeshasahasranAmastotram ..}##\endtitles ## श्रीवसिष्ठ उवाच\- भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् । पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ 1॥ पृच्छामि तानि नामानि गुण योगपराणि किम् । मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥ 2॥ नारद उवाच \- नामान्यनन्तानि हरेः गुणयोगानि कानि चित् । मुख्य वृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥ 3॥ परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् । आदिमध्यान्तरहितः त्वव्यक्तोऽनन्तरूपभृत् ॥ 4॥ चन्द्रार्क वह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः । अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ 5॥ तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः । तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ 6॥ ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत । यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ 7॥ वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः । छन्दोऽनुष्ठुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥ 8॥ बीजभूतस्तथोंकारो ह्रीं क्लीं शक्तिश्च कीलकम् । OM नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ 9॥ ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः । विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥ ध्यानं \- भास्वच्छंद्रमसौ यदीयनयने भार्या यदीया रमा यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान् तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥ ऊर्ध्वै हस्तौ यदीयौ सुररिपुदळने बिभ्रतौ शङ्खचक्रे सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः । तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् ॥ इति ध्यायन् वेङ्कटेशं श्रीवत्साङ्कं रमापतिम् । वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥ 10॥ OM वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः । विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥ 11॥ शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः । शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ 12॥ विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः । भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ 13॥ कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः । कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ 14॥ शम्भुः स्वयम्भूरम्भोजनाभिस्तम्भितवारिधिः । अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ 15॥ कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः । बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिगः ॥ 16॥ गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ 17॥ परेशः परमात्मा च परञ्ज्योतिः परा गतिः । परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ 18॥ ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृढ्ब्रह्मबोधितः । ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ 19॥ सत्यव्रतार्थसन्तुष्टस्सत्यरूपी झषाङ्गवान् । सोमकप्राणहारी चानीताम्नायोऽब्धिसञ्चरः ॥ 20॥ देवासुरवरस्तुत्यः पतन्मन्दरधारकः । धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः ॥ 21॥ अमरामृतसन्धाता धृतसम्मोहिनीवपुः । हरमोहकमायावी रक्षःसन्दोहभञ्जनः ॥ 22॥ हिरण्याक्षविदारी च यज्ञो यज्ञ विभावनः । यज्ञीयोर्वीसगुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ 23॥ दण्डकासुरविध्वंसी वक्रदंष्ट्र क्षमाधरः । गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः ॥ 24॥ करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः । श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥ 25॥ द्राघीयान् नीलकेशी च जाग्रदम्बुजलोचनः । घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥ 26॥ ज्वालाकरालवदनो महोल्काकुलवीक्षणः । सटानिर्भिण्णमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥ 27॥ उच्छ्वासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् । अन्तर्भ्रमज्जगद्गर्भोऽनन्तो ब्रह्मकपालहृत् ॥ 28॥ उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः । नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ 29॥ सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः । द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥ 30॥ हिरण्यकोरस्थलभिन्ननखः सिंहमुखोऽनघः । प्रह्लादवरदो धीमान् भक्तसङ्घ प्रतिष्ठितः ॥ 31॥ ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः । लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ 32॥ खड्गी खेटी महेष्वासी कपाली मुसली हली । पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः ॥ 33॥ मौञ्जीयुक् छात्रको दण्डी कृष्णाजिनधरो वटुः । अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ 34॥ अहीनशयनप्रीतः आदितेयोऽनघो हरिः । संवित्प्रियस्सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ 35॥ बलिक्षालितपादाब्जो विन्द्यावलिविमानितः । त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ 36॥ धृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः । पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ 37॥ विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः । सुरराज्यप्रदः शुक्रमदहृत् सुगतीश्वरः ॥ 38॥ जामदग्न्यः कुठारी च कार्तवीर्यविदारणः । रेणुकायाश्शिरोहारी दुष्टक्षत्रियमर्दनः ॥ 39॥ वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः । अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ 40॥ रविवंशसमुद्भूतो राघवो भरताग्रजः । कौसल्यातनयो रामो विश्वामित्र प्रियङ्करः ॥41॥ ताटकारिः सुबाहुघ्नो बलातिबलमन्त्रवान् । अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ 42॥ स्वयंवरसभासंस्थ ईशचापप्रभञ्जनः । जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ 43॥ जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः । पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ 44॥ ससीतश्चित्रकूटस्थो भरताहितराज्यकः । काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ 45॥ पञ्चवट्यां विहारी च स्वधर्मपरिपोषकः । विराधहाऽगस्त्यमुख्यमुनिसम्मानितः ॥ 46॥ इन्द्रचापधरः खड्गधरश्चाक्षयसायकः । खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ 47॥ ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः । जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥ 48॥ पक्षिराट्कृतसंवादो रवितेजा महाबलः । शबर्यानीतफलभुग्धनूमत्परितोषितः ॥ 49॥ सुग्रीवाभयदो दैत्यकायक्षेपणभासुरः । सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ 50॥ वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः । उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥ 51॥ सेतुकृद्दैत्यहा प्राप्तलङ्कोऽलङ्कारवान् स्वयम् । अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ 52॥ दशकण्ठशिरोध्वंसी जांबवत्प्रमुखावृतः । जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥ 53॥ पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः । लक्ष्मीसरःकेळिलोलो लक्ष्मीशो लोकरक्षकः ॥ 54॥ देवकीगर्भसंभूतो यशोदेक्षणलालितः । वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ 55॥ चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः । पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ 56॥ गर्गारोपितनामाङ्को वासुदेवो ह्याधोक्षजः । गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ 57॥ वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः । क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ 58 ॥ नवनीतापहर्ता च नीलनीरदभासुरः । अभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥ 59॥ मातृदर्शितविश्वास्यः उलूखलनिबन्धनः । नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ 60॥ गोसङ्घरक्षकः श्रीशो वृन्दारण्यनिवासकः । वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिलः ॥ 61 ॥ महाजगरचण्डाग्निः शकटप्राणकण्टकः । इन्द्रसेव्यः पुण्यगात्रः खरजिञ्वण्डदीधितिः ॥ 62॥ तालपक्वफलाशी च काळीयफणिदर्पहा । नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ 63॥ दावाग्निबलसंहारी फलहारी गदाग्रजः । गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ 64॥ वंशीगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः । मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥ 65॥ गोवर्द्धनाद्रिसन्धर्ता सङ्क्रन्दनतमोऽपहः । सदुद्यानविलासी च रासक्रीडापरायणः ॥ 66॥ वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः । अक्रूरस्तुतिसम्प्रीतः कुब्जायौवनदायकः ॥ 67॥ मुष्टिकोरःप्रहारी च चाणूरोदरदारणः । मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ 68॥ मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः । उग्रसेनप्रतिष्टाता रत्नसिंहासनस्थितः ॥ 69॥ कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः । साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ 70॥ रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः । प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥ 71॥ मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः । जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ 72॥ कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः । मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः ॥ 73॥ सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः । शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ 74॥ भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः । किरीटकुण्डलधरः कल्पपल्लवलालितः ॥ 75॥ भैष्मीप्रणयभाषावान् मित्रविन्दाधिपोऽभयः । स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ 76॥ प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः । भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ 77॥ बहुरामाकृताह्लादो गन्धमाल्यानुलेपनः । नारदादृष्टचरितो देवेशो विश्वराड् गुरुः ॥ 78॥ बाणबाहुविदारश्च तापज्वरविनाशकः । उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ 79॥ महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः । नृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः ॥ 80॥ विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः । जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ 81॥ चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः । राजसूयहविर्भोक्ता स्निग्धाङ्गः शुभलक्षणः ॥ 82॥ धानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः । सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः ॥ 83॥ भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः । दन्तवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ 84॥ वैजयन्तीप्रमोदी च बर्हिबर्हविभूषणः । पार्थकौरवसन्धानकारी दुःशासनान्तकः ॥ 85॥ बुद्दो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः । त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ 86॥ निर्विकारो निर्ममश्च निराभासो निरामयः । जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥ 87॥ कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः । धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥ 88॥ युगान्तको युगाक्रान्तो युगकृद्युगभासकः । कामारिः कामकारी च निष्कामः कामितार्थदः ॥ 89॥ भर्गो वरेण्यं सवितुः शार्ङ्गी वैकुण्ठमन्दिरः । हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥ 90॥ सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः । कपर्दी कामहारी च कला काष्टा स्मृतिर्धृतिः ॥ 91॥ अनादिरप्रमेयौज्ञाः प्रधानः सन्निरूपकः । निर्लोपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ 92॥ निष्पेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ 93॥ कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती । कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥ 94॥ नरो नारायणो दान्तः कपिलः कामदः शुचिः । तप्ता जप्ताऽक्षमालावान् गन्ता नेता लयो गतिः ॥ 95॥ शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः । रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥ 96॥ मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहृत् । मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः ॥ 97॥ मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः । स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ 98॥ स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः। निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः ॥ 99॥ निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः । अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्रिरनन्तदृक् ॥ 100॥ अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् । ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्ध्वोर्ध्वशाखकः ॥ 101॥ ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः । बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ 102॥ महानणीयन् गरिमा सुषमा चित्रमालिकः । नभस्स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥ 103॥ अभुर्विभुः प्रभुः शम्भुर्महीयान भूर्भुवाकृतिः । महानन्दो महाशूरो महोराशिर्महोत्सवः ॥ 104॥ महाक्रोधो महाज्वालो महाशान्तो महागुणः । सत्यव्रतः सत्यपरः सत्यसन्धः सतांगतिः ॥ 105॥ सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः । अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः ॥ 106॥ रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः । मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ 107॥ अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् । स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः ॥ 108॥ अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् । शङ्खवान्पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः ॥ 109॥ अम्भोजमकरन्दाढ्यो निष्पङ्कोऽगरुपङ्किलः । इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ 110॥ उपेन्द्र इन्द्रराजश्च वागिन्द्रश्चन्द्रलोचन । प्रत्यक् पराक् परंधाम परमार्थः परात्परः ॥ 111॥ अपारवाक् पारगामी पारावारः परावरः । सहस्वानर्थदाता च सहनः साहसी जयी ॥ 112॥ तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः । ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् ॥ 113॥ अम्भोधिशायी भगवान् सर्वज्ञस्सामपारगः । महायोगी महाधीरो महाभोगी महाप्रभुः ॥ 114॥ महावीरो महातुष्टिर्महापुष्टिर्महागुणः । महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥ 115॥ समीपगो दूरगामी स्वर्गमार्गनिरर्गलः । नगो नगधरो नागो नागेशो नागपालकः ॥ 116॥ हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः । गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ 117॥ जन्मभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी । दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोऽलयः ॥ 118॥ जलन्धरान्तको भस्मदैत्यनाशी महामनाः । श्रेष्टश्श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥ 119॥ ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघियान् प्रणवः फणी । सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ 120॥ निर्निमेषो विधिर्वेधा बलवान् जीवनं बली । स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ 121॥ होता पोता महावक्ता रन्त मन्ता खलान्तकः । दाता ग्राहयिता माता नियन्ताऽनन्त वैभवः ॥ 122॥ गोप्ता गोपयिता हन्ता धर्मजागरिता धवः । कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥ 123॥ क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् । भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥ 124॥ शक्तियुङ्जौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः । धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ 125॥ महाधनो महामानी दुर्योधनविमानितः । रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥ 126॥ रत्नसानुनिधिर्मौळिरत्नाभा रत्नकङ्कणः । अन्तर्लक्ष्योऽन्तरम्यासी चान्तर्ध्येयो जितासनः ॥ 127॥ अन्तरङ्गो दयावांश्च ह्यांतर्मायो महार्णवः । सरससिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ 128॥ आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः । अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो त्रती ॥ 129॥ अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् । अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥ 130॥ दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः । सुवर्णवर्णस्सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ 131॥ सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः । दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ 132॥ अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः । महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ 133॥ सुदर्शनः कालमेघश्यामश्श्रीमन्त्रभावितः । हेमाम्बुजसरःस्नायी श्रीमनोभाविताकृतिः ॥ 134॥ श्रीप्रदताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः । श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ 135॥ संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः । अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ 136॥ कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः । वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ 137॥ वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः । वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥ 138॥ वारुणक्षेत्रनिलयो वरुणो वारणार्चितः । वायुस्थानकृतावासो वायुगो वायुसंभृतः ॥ 139॥ यमान्तकोऽभिजननो यमलोकनिवारणः । यमिनामग्रगण्यश्च संयमी यमभावितः ॥ 140॥ इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः । यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥ 141॥ स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः । वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहः ॥ 142॥ पाण्डुतीर्थभिषिक्ताङ्गो युधिष्ठिरवरप्रदः । भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् ॥ 143॥ नकुलाभयदो माद्रीसहदेवाभिवन्दितः । कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ 144॥ नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः । दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥ 145॥ षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः । बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ 146॥ तुम्बुरूदक संस्पर्शजनचित्ततमोऽपहः । मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ 147॥ चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः । रामतीर्थविहारी च बलभद्रप्रतिष्टितः ॥ 148॥ जामदग्न्यसरस्तीर्थजलसेचनतर्पितः । पापापहारिकीलालसुस्नाताघविनाशनः ॥ 149॥ नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् । कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥ 150॥ वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी । प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ 151॥ नीलगोक्षीरधाराभूर्वराहाचलनायकः । भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ 152॥ अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः । अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ 153॥ किन्नरद्वयसम्बन्धिबन्धमोक्षप्रदायकः । वैखानसमखारम्भो वृषज्ञेयो वृषाचलः ॥ 154॥ वृषकायप्रभेत्ता च क्रीडनाचारसंभ्रमः । सौवर्चलेयविन्यस्तराज्यो नारायण प्रियः ॥ 155॥ दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः । भद्रासुरशिरश्चेता भद्रक्षेत्री सुभद्रवान् ॥ 156॥ मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः । स्थाणुस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् ॥ 157॥ भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः । सहस्रार्कच्छटाभास्वद्यिमानन्तःस्थितो गुणी ॥ 158॥ विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृताः । जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ 159॥ सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः । राकेन्दुसङ्काशनखः कोमलाङ्घ्रसरोरुहः ॥ 160॥ कच्छपप्रपदः कुन्दगुल्पकः स्वच्छकूर्परः । मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥ 161॥ प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः । अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥ 162॥ मन्दारचाम्पेयमाली रत्नाभरणसंभृतः । लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ 163॥ वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् । श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥ 164॥ नीलोत्पल निभाकारः शोणाम्भोजसमाननः । कोटीमन्मथलावण्यचन्द्रिकास्मितपूरितः ॥ 165॥ सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः । पुण्डरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥ 166॥ पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः । वह्निमंडलगः सूर्यः सूर्यमण्डलसंस्थितः ॥ 167॥ श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः । जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ 168॥ अवस्थात्रययन्ता च विश्वतेजस्स्वरूपवान् । ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ 169॥ ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः । वेङ्कटाद्रिगदाधर OM नमः इति ॥ एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतम् ॥ 170॥ नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्द्धनम् । श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥ 171॥ दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् । कालाहिविषविच्छेदिज्वरापस्मारभञ्जनम् ॥ 172॥ शत्रुक्षयकरं राजग्रहपीडानिवारणम् । ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥ 173॥ विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् । अनन्तकल्पजीवी स्यादायुष्कामो महायशाः ॥ 174॥ पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्तनः । सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ 175॥ दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् । वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ 176॥ कह्लारपूजनान्मासात् द्वितीय इव यक्षराट् । नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ 177॥ हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः । वाञ्छितार्थ तदा दत्वा वैकुण्ठं च प्रयच्छति ॥ 178॥ त्रिसन्ध्यं यो जपेन्नित्यं संपूज्य विधिना विभुम् । त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशो यमी ॥ 179॥ मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता । त्रिमासान्महदैश्वर्यं ततस्संभाषणं भवेत् ॥ 180॥ मासं पठन्न्यूनकर्ममूर्तिं च समवाप्नुयात् । मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥ 181॥ चाञ्चल्यचित्तोऽचाञ्चल्यं मनस्स्वास्थ्यं च गच्छति । आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति ॥ 182॥ सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा । सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥ 183॥ श्री ब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये श्री वेङ्कटेश सहस्रनाम स्तोत्राध्यायः समाप्तः ॥ ## \medskip\hrule\medskip Proofread and thoroughly revised by YV Malleswara Rao malleswararaoy@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}