% Text title : viShNornAmastotra shivaprokta narasi.nhapurANe % File name : viShNornAmastotrashivaproktaNP.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 40. Stotra 36-52 % Latest update : June 29, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIShri Vishnustotra by Mahadeva from Narasimhapurana ..}## \itxtitle{.. श्रीविष्णोर्स्तोत्रं शिवप्रोक्तं नरसिंहपुराणे ..}##\endtitles ## मार्कण्डेय उवाच वाराहः कथितो ह्येवं प्रादुर्भावो हरेस्तव । साम्प्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥ 1॥ दितेः पुत्रो महानासीद्धिरण्यकशिपुः पुरा । तपस्तेपे निराहारो बहुवर्षसहस्रकम् ॥ 2॥ तपतस्तस्य संतुष्टो ब्रह्मा तं प्राह दानवम् । वरं वरय दैत्येन्द्र यस्ते मनसि वर्तते ॥ 3॥ इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा । उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ॥ 4॥ हिरण्यकशिपुरुवाच यदि त्वं वरदानाय प्रवृत्तो भगवन्मम । यद्यदवृणोम्यहं ब्रह्मंस्तत्तन्मे दातुमर्हसि ॥ 5॥ न शुष्केण न चाद्रेंण न जलेन न वह्निना । न काष्ठेन न कीटेन पाषाणेन न वायुना ॥ 6॥ नायुधेन न शूलेन न शैलेन न मानुषैः । न सुरैरसुरैर्वापि न गन्धर्वैर्न राक्षसैः ॥ 7॥ न किंनरैर्न यक्षैस्तु विद्याधरभुजंगमैः । न वानरैर्मृगैर्वापि नैव मातृगणैरपि ॥ 8॥ नाभ्यन्तरे न बाह्ये तु नान्यैर्मरणहेतुभिः । न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन्मृतिः ॥ 9॥ इति वै देवदेवेशं वरं त्वत्तो वृणोम्यहम् । मार्कण्डेय उवाच इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राह पार्थिव ॥ 10॥ तपसा तव तुष्टोऽहं महता तु वरानिमान् । दुर्लभानापि दैत्येन्द्र ददामि परमाद्भुतान् ॥ 11॥ अन्येषां नेदृशं दत्तं न तैरित्थं तपः कृतम् । त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप ॥ 12॥ गच्छ भुङ्क्ष्व महाबाहो तपसामूर्जितं फलम् । इत्येवं दैत्यराजस्य हिरण्यकशिपोः पुरा ॥ 13॥ दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकमनुत्तमम् । सोऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः ॥ 14॥ देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद् भुवि । दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् ॥ 15॥ देवा अपि भयात्तस्य रुद्राश्चैवर्षयो नृप । विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ 16॥ प्राप्तत्रैलोक्यराज्योऽसौ हिरण्यकशिपुः प्रजाः । आहूय सर्वा राजेन्द्र वाक्यं चेदमभाषत ॥ 17॥ न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति । युष्माभिरहमेवाद्य त्रैलोक्याधिपतिः प्रजाः ॥ 18॥ ममैव पूजां कुरुत यज्ञदानादिकर्मणा । ताश्च सर्वास्तथा चक्रुर्दैत्येन्द्रस्य भयान्नृप ॥ 19॥ यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम् । अधर्मयुक्तं सकलं बभूव नृपसत्तम ॥ 20॥ स्वधर्मलोपात् सर्वेषां पापे मतिरजायत । गते काले तु महति देवाः सेन्द्रा बृहस्पतिम् ॥ 21॥ नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर्विनयान्विताः । हिरण्यकशिपोरस्य विनाशं मुनिसत्तम ॥ 22॥ त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः । बृहस्पतिरुवाच शृणुध्वं मम वाक्यानि स्वपदाप्राप्तये सुराः ॥ 23॥ प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः । शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् ॥ 24॥ शोको मतिं नाशयति नास्ति शोकसमो रिपुः । सोढुं शक्योऽग्निसम्बन्धः शस्त्रस्पर्शश्च दारुणः ॥ 25॥ न तु शोकभवं दुःखं संसोढुं नृप शक्यते । कालान्निमित्ताच्च वयं लक्ष्यामस्तत्क्षयं सुराः ॥ 26॥ बुधाश्च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः । अचिरादेव दुष्टोऽसौ नश्यत्येव परस्परम् ॥ 27॥ देवानां तु परामृद्धिं स्वपदप्राप्तिलक्षणाम् । हिरण्यकशिपोर्नाशं शकुनानि वदन्ति मे ॥ 28॥ यत एवमतो देवाः सर्वे गच्छत माचिरम् । क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः ॥ 29॥ युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात् । स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ॥ 30॥ इत्युक्तास्तेन देवास्ते साधु साध्वित्यथाब्रुवन् । प्रीत्या च परया युक्ता गन्तुं चक्रुरथोद्यमम् ॥ 31॥ पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम् । कारयित्वा मुनिवरैः प्रस्थितास्ते दिवौकसः ॥ 32॥ नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोतम् । ते शर्वमग्नतः कृत्वा क्षीराब्धेरुत्तरं तटम् ॥ 33॥ तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम् । अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ॥ 34॥ भवोऽपि भगवान् भक्त्या भगवन्तं जनार्दनम् । अस्तुवन्नामभिः पुण्यैरेकाग्रमनसा हरिम् ॥ 35॥ \medskip\hrule\medskip श्रीमहादेव उवाच विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः । प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥ 36॥ केशवः केशिहा कल्पः सर्वकारणकारणम् । कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥ 37॥ आदिकर्ता वराहश्च माधवो मधुसूदनः । नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥ 38॥ ज्योतिष्मान् द्युतिमान् श्रीमानायुष्मान् पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥ 39॥ नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः । आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥ 40॥ गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः । पद्मनाभो हषीकेशो विभुर्दामोदरो हरिः ॥ 41॥ त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ 42॥ भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः । कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ 43॥ संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः । बदरीनिलयः शान्तततपस्वी वैद्युतप्रभः ॥ 44॥ ## वर् ## शान्ततत्त्वज्ञो भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः । तपोवासो दमो वासः सत्यवासः सनातनः ॥ 45॥ पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः । पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥ 46॥ शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली । किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥ 47॥ जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः । शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥ 48॥ सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः । सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥ 49॥ स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः । मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥ 50॥ स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥ 51॥ त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम । नमो देवादिदेवाय विष्णवे शाश्वताय च ॥ 52॥ \medskip\hrule\medskip अनन्तायाप्रमेयाय नमस्ते गरुडध्वज । मार्कण्डेय उवाच इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥ 53॥ उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः । श्रीभगवानुवाच युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ॥ 54॥ अत एव प्रसन्नोऽस्मि किमर्थं करवाणि वः । देवा ऊचुः देवदेव हृषीकेश पुण्डरीकाक्ष माधव ॥ 55॥ त्वमेव जानासि हरे किं तस्मात् परिपृच्छसि । श्रीभगवानुवाच युष्मदागमनं सर्वं जानाम्यसुरसूदनाः ॥ 56॥ हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण तु । पुण्यनामशतेनैव संस्तुतोऽहं भवेन च ॥ 57॥ एतेन यस्तु मां नित्यं त्वयोक्तेन महामते । तेनाहं पूजितो नित्यं भवामीह त्वया यथा ॥ 58॥ प्रीतोऽहं गच्छ देव त्वं कैलासशिखरं शुभम् । त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ॥ 59॥ गच्छध्वमधुना देवाः कालं कंचित् प्रतीक्षताम् । यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ॥ 60॥ तस्य द्रोहं यदा दैत्यः करिष्यति सुरांस्तदा । हनिष्यामि वरैर्गुप्तमजेयं देवदानवैः । इत्युक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर्नृप ॥ 61॥ इति श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥40॥ ## णरसिम्हपुरन अध्याय 40. The stotra is from 36-52. https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}