% Text title : Vishnukavacha from Brahmavaivarta Purana % File name : viShNukavachaBVP.itx % Category : kavacha, vishhnu % Location : doc\_vishhnu % Transliterated by : PSA Easwaran psaeaswaran at gmail.com % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description-comments : brahmavaivartapurANa brahmakhaNDaM adhyAya 19 shloka 39-54 % Latest update : January 25, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIVishnukavacha from Brahmavaivarta Purana ..}## \itxtitle{.. श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम् ..}##\endtitles ## शौनक उवाच । किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा । दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥ 8॥ द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् । दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥ 9॥ तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम । शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥ 10॥ सौतिरुवाच । तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् । तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥ 11॥ ओं नमो भगवते रासमण्डलेशाय स्वाहा । इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥ 12॥ पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः । पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥ 13॥ ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् । मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥ 14॥ अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् । पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥ 15॥ शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले । धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥ 16॥ ब्रह्मोवाच । राधाकान्त महाभाग कवचं यं प्रकाशितम् । ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥ 17॥ मां महेशं च धर्मं च भक्तं च भक्तवत्सल । त्वं प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥ 18॥ श्रीकृष्ण उवाच । शृणु वक्ष्यामि ब्रह्मेश धर्मदं कवचं परम् । अहं दास्यामि युष्मभ्यः गोपनीयं सुदुर्लभम् ॥ 19॥ यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि । यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥ 20॥ कुरु सृष्टिमिदं धृत्वा धाता त्रिजगतां भव । संहर्ता भव हे शम्भो मम तुल्यो भवे भव ॥ 21॥ हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् । तपसां फलदाता च यूयं भवत मद्वरात् ॥ 22॥ ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् । ऋषिश्च्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥ 23॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ॥ 24॥ यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः । तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥ 25॥ प्रणवो मे शिरः पातु नमो रासेश्वराय च । भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥ 26॥ कृष्णः पायात् श्रोत्रयुग्मं हे हरे घ्राणमेव च । जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥ 27॥ श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः । ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥ 28॥ नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु । दन्तपंक्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥ 29॥ ओं नमो भगवते रासमण्डलेशाय स्वाहा । स्वयं वक्षस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥ 30॥ ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदावतु । ओं विष्णवे स्वाहेति च कङ्कालं सर्वतोऽवतु ॥ 31॥ ओं हरये नम इति पृष्ठं पादं सदावतु । ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥ 32॥ प्राच्यां मां पातु श्रीकृष्णः आग्नेय्यां पातु माधवः । दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ॥ 33॥ वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः । उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥ 34॥ सन्ततं सर्वतः पातु परो नारायणः स्वयम् । इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ॥ 35॥ मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च । अश्वमेधसहस्राणि वाजपेयशतानि च । कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥ 36॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥ 37॥ कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः । यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् द्विज ॥ 38॥ इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ॥ ## ब्रह्मवैवर्तपुराण ब्रह्मखण्डं अध्याय 19 shloka 8-38 Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}