श्रीविष्णुसहस्रनामावलिः २

श्रीविष्णुसहस्रनामावलिः २

श्रीविष्णुसहस्रनामावलिः पाद्मपुराणे उत्तरखण्डतः ॐ । वासुदेवाय नमः । परस्मै ब्रह्मणे । परमात्मने । परात्पराय । परस्मै धाम्ने । परस्मै ज्योतिषे । परस्मै तत्त्वाय । परस्मै पदाय । परस्मै शिवाय । परस्मै ध्येयाय । परस्मै ज्ञानाय । परस्यै गत्यै । परमार्थाय । परस्मै श्रेयसे । परानन्दाय । परोदयाय । अव्यक्तात्पराय । परस्मै व्योम्ने । परमर्द्धये । परेश्वराय नमः ॥ २० ॐ निरामयाय नमः । निर्विकाराय । निर्विकल्पाय । निराश्रयाय । निरञ्जनाय । निरातङ्काय । निर्लेपाय । निरवग्रहाय । निर्गुणाय । निष्कलाय । अनन्ताय । अभयाय । अचिन्त्याय । बलोचिताय । अतीन्द्रियाय । अमिताय । अपाराय । अनीशाय । अनीहाय । अव्ययाय नमः ॥ ४० ॐ अक्षयाय नमः । सर्वज्ञाय । सर्वगाय । सर्वाय । सर्वदाय । सर्वभावनाय । सर्वशास्त्रे । सर्वसाक्षिणे । सर्वस्य पूज्याय । सर्वदृशे । सर्वशक्तये । सर्वसाराय । सर्वात्मने । सर्वतोमुखाय । सर्वावासाय । सर्वरूपाय । सर्वादये । सर्वदुःखघ्ने । सर्वार्थाय । सर्वतोभद्राय नमः ॥ ६० ॐ सर्वकारणकारणाय नमः । सर्वातिशायिताय । सर्वाध्यक्षाय । सर्वसुरेश्वराय । षड्विंशकाय । महाविष्णवे । महागुह्याय । महाविभवे । नित्योदिताय । नित्ययुक्ताय । नित्यानन्दाय । सनातनाय । मायापतये । योगपतये । कैवल्यपतये । आत्मभुवे । जन्ममृत्युजरातीताय । कालातीताय । भवातिगाय । पूर्णाय नमः ॥ ८० ॐ सत्याय नमः । शुद्धबुद्धस्वरूपाय । नित्यचिन्मयाय । योगप्रियाय । योगगम्याय । भवबन्धैकमोचकाय । पुराणपुरुषाय । प्रत्यक्चैतन्याय । पुरुषोत्तमाय । वेदान्तवेद्याय । दुर्ज्ञेयाय । तापत्रयविवर्जिताय । ब्रह्मविद्याश्रयाय । अनाद्याय । स्वप्रकाशाय । स्वयम्प्रभवे । सर्वोपेयाय । उदासीनाय । प्रणवाय । सर्वतःसमाय नमः ॥ १०० ॐ सर्वानवद्याय नमः । दुष्प्राप्याय । तुरीयाय । तमसःपराय । कूटस्थाय । सर्वसंश्लिष्टाय । वाङ्मनोगोचरातिगाय । सङ्कर्षणाय । सर्वहराय । कालाय । सर्वभयङ्कराय । अनुल्लङ्घ्याय । चित्रगतये । महारुद्राय । दुरासदाय । मूलप्रकृतये । आनन्दाय । प्रद्युम्नाय । विश्वमोहनाय । महामायाय नमः ॥ १२० ॐ विश्वबीजाय नमः । परशक्त्यै । सुखैकभुवे । सर्वकाम्याय । अनन्तलीलाय । सर्वभूतवशङ्कराय । अनिरुद्धाय । सर्वजीवाय । हृषीकेशाय । मनःपतये । निरुपाधिप्रियाय । हंसाय । अक्षराय । सर्वनियोजकाय । ब्रह्मणे । प्राणेश्वराय । सर्वभूतभृते । देहनायकाय । क्षेत्रज्ञाय । प्रकृत्यै नगः ॥ १४० ॐ स्वामिने नमः । पुरुषाय । विश्वसूत्रधृशे । अन्तर्यामिणे । त्रिधाम्ने । अन्तःसाक्षिणे । त्रिगुणाय । ईश्वराय । योगिगम्याय । पद्मनाभाय । शेषशायिने । श्रियःपतये । श्रीसदोपास्यपादाब्जाय । नित्यश्रिये । श्रीनिकेतनाय । नित्यंवक्षःस्थलस्थश्रिये । श्रीनिधये । श्रीधराय । हरये । वश्यश्रिये नमः ॥ १६० ॐ निश्चलाय नमः । श्रीदाय । विष्णवे । क्षीराब्धिमन्दिराय । कौस्तुभोद्भासितोरस्काय । माधवाय । जगदार्तिघ्ने । श्रीवत्सवक्षसे । निःसीमकल्याणगुणभाजनाय । पीताम्बराय । जगन्नाथाय । जगत्त्रात्रे । जगत्पित्रे । जगद्बन्धवे । जगत्स्रष्ट्रे । जगद्धात्रे । जगन्निधये । जगदेकस्फुरद्वीर्याय । अनहंवादिने । जगन्मयाय नमः ॥ १८० ॐ सर्वाश्चर्यमयाय नमः । सर्वसिद्धार्थाय । सर्वरञ्जिताय । सर्वामोघोद्यमाय । ब्रह्मरुद्राद्युत्कृष्टचेतनाय । शम्भोः पितामहाय । ब्रह्मपित्रे । शक्राद्यधीश्वराय । सर्वदेवप्रियाय । सर्वदेवमूर्तये । अनुत्तमाय । सर्वदेवैकशरणाय । सर्वदेवैकदैवताय । यज्ञभुजे । यज्ञफलदाय । यज्ञेशाय । यज्ञभावनाय । यज्ञत्रात्रे । यज्ञपुंसे । वनमालिने नमः ॥ २०० ॐ द्विजप्रियाय नमः । द्विजैकमानदाय । विप्रकुलदेवाय । असुरान्तकाय । सर्वदुष्टान्तकृते । सर्वसज्जनानन्यपालकाय । सप्तलोकैकजठराय । सप्तलोकैकमण्डनाय । सृष्टिस्थित्यन्तकृते । चक्रिणे । शार्ङ्गधन्वने । गदाधराय । शङ्खभृते । नन्दकिने । पद्मपाणये । गरुडवाहनाय । अनिर्देश्यवपुषे । सर्वपूज्याय । त्रैलोक्यपावनाय । अनन्तकीर्तये नमः ॥ २२० ॐ निःसीमपौरुषाय नमः । सर्वमङ्गलाय । सूर्यकोटिप्रतीकाशाय । यमकोटिदुरासदाय । मयकोटिजगत्स्रष्ट्रे । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शम्भुकोटिमहेश्वराय । कन्दर्पकोटिलावण्याय । दुर्गाकोट्यरिमर्दनाय । समुद्रकोटिगम्भीराय । तीर्थकोटिसमाह्वयाय । कुबेरकोटिलक्ष्मीवते । शक्रकोटिविलासवते । हिमवत्कोटिनिष्कम्पाय । कोटिब्रह्याण्डविग्रहाय । कोट्यश्वमेध- पापघ्नाय । यज्ञकोटिसमार्चनाय । सुधाकोटिस्वास्थ्यहेतवे । कामधुहे नमः ॥ २४० ॐ कोटिकामदाय नमः । ब्रह्मविद्याकोटिरूपाय । शिपिविष्टाय । शुचिश्रवसे । विश्वम्भराय । तीर्थपादाय । पुण्यश्रवणकीर्तनाय । आदिदेवाय । जगज्जैत्राय । मुकुन्दाय । कालनेभिघ्ने । वैकुण्ठेश्वरमाहात्म्याय । महायोगेश्वरोत्सवाय । नित्यतृप्ताय । लसद्भावाय । निःशङ्काय । नरकान्तकाय । दीनानाथैकशरणाय । विश्वैकव्यसनापहाय । जगत्कृपाक्षमाय नमः ॥ २६० ॐ नित्यं कृपालवे नमः । सज्जनाश्रयाय । योगेश्वराय । सदोदीर्णाय । वृद्धिक्षयविवर्जिताय । अधोक्षजाय । विश्वरेतसे । प्रजापतिशताधिपाय । शक्रब्रह्मार्चितपदाय । शभुब्रह्मोर्ध्व- धामगाय । सूर्यसोमेक्षणाय । विश्वभोक्त्रे । सर्वस्यपारगाय । जगत्सेतवे । धर्मसेतुधराय । विश्वधुरन्धराय । निर्ममाय । अखिललोकेशाय । निःसङ्गाय । अद्भुतभोगवते नमः ॥ २८० ॐ वश्यमायाय नमः । वश्यविश्वाय । विष्वक्सेनाय । सुरोत्तमाय । सर्वश्रेयःपतये । दिव्यानर्घ्यभूषणभूषिताय । सर्वलक्षणलक्षण्याय । सर्वदैत्येन्द्रदर्पघ्ने । समस्तदेवसर्वस्वाय । सर्वदैवतनायकाय । समस्तदेवकवचाय । सर्वदेवशिरोमणये । समस्तदेवतादुर्गाय । प्रपन्नाशनिपञ्जराय । सभस्तभयहृन्नाम्ने । भगवते । विष्टरश्रवसे । विभवे । सर्वहितोदर्काय । हतारये नमः ॥ ३०० ॐ स्वर्गतिप्रदाय नमः । सर्वदैवतजीवेशाय । ब्राह्मणादिनियोजकाय । ब्रह्मणे । शम्भवे । शतार्धायुषे । ब्रह्मज्येष्ठाय । शिशवे । स्वराजे । विराजे । भक्तपराधीनाय । स्तुत्याय । स्तोत्रार्थसाधकाय । परार्थकर्त्रे । कृत्यज्ञाय । स्वार्थकृत्य- सदोज्झिताय । सदानन्दाय । सदाभद्राय । सदाशान्ताय । सदाशिवाय नमः ॥ ३२० ॐ सदाप्रियाय नमः । सदातुष्टाय । सदापुष्टाय । सदाऽर्चिताय । सदापूताय । पावनाग्र्याय । वेदगुह्याय । वृषाकपये । सहस्रनाम्ने । त्रियुगाय । चतुर्मूर्तये । चतुर्भुजाय । भूतभव्यभवन्नाथाय । महापुरुषपूर्वजाय । नारायणाय । मुञ्जकेशाय । सर्वयोगविनिःसृताय । वेदसाराय । यज्ञसाराय नमः ॥ ३४० ॐ सामसाराय नमः । तपोनिधये । साध्याय । श्रेष्ठाय । पुराणर्षये । निष्ठायै । शान्त्यै । परायणाय । शिवत्रिशूलविध्वंसिने । श्रीकण्ठैकवरप्रदाय । नराय । कृष्णाय । हरये । धर्मनन्दनाय । धर्मजीवनाय । आदिकर्त्रे । सर्वसत्याय । सर्वस्त्रीरत्नदर्पघ्ने । त्रिकालजितकन्दर्पाय । उर्वशीसृजे नमः ॥ ३६० उर्वशीदृशे ॐ मुनीश्वराय नमः । आद्याय । कवये । हयग्रीवाय । सर्ववागीश्वरेश्वराय । सर्वदेवमयाय । ब्रह्मणे । गुरवे । वागीश्वरीपतये । अनन्तविद्याप्रभवाय । मूलविद्याविनाशकाय । सर्वज्ञदाय । जगज्जाड्यनाशकाय । मधुसूदनाय । अनेकमन्त्रकोटीशाय । शब्दब्रह्मैकपारगाय । आदिविदुषे । वेदकर्त्रे । वेदात्मने । श्रुतिसागराय नमः ॥ ३८० ॐ ब्रह्मार्थवेदहरणाय नमः । सर्वविज्ञानजन्मभुवे । विद्याराजाय । ज्ञानमूर्तये । शानसिन्धवे । अखण्डधिये । मत्स्यदेवाय । महाश‍ृङ्गाय । जगद्बीजवहित्रदृशे । लीलाव्याप्ताखिलाम्भोधये । चतुर्वेदप्रवर्तकाय । आदिकूर्माय । अखिलाधाराय । तृणीकृतजगद्भराय । अमरीकृतदेवौघाय । पीयूषोत्पत्तिकारणाय । आत्माधाराय । धराधाराय । यज्ञाङ्गाय । धरणीधराय नमः ॥ ४०० ॐ हिरण्याक्षहराय नमः । पृथ्वीपतये । श्राद्धादिकल्पकाय । समस्तपितृभीतिघ्नाय । सगस्तपितृजीवनाय । हव्यकव्यैकभुजे । हव्यकव्यैकफलदायकाय । रोमान्तर्लीनजलधये । क्षोभिताशेष- सागराय । महावराहाय । यज्ञस्य ध्वंसकाय । याज्ञिकाश्रयाय । श्रीनृसिंहाय । दिव्यसिंहाय । सर्वानिष्टार्थदुःखघ्ने । एकवीराय । अद्भुतबलाय । यन्त्रमन्त्रैकभञ्जनाय । ब्रह्मादिदुःसहज्योतिषे । युगान्ताग्न्यतिभीषणाय नमः ॥ ४२० ॐ कोटिवज्राधिकनखाय नमः । जगद्दुष्प्रेक्ष्यमूर्तिधृशे । मातृचक्रप्रमथनाय । महामातृगणेश्वराय । अचिन्त्यामोघ- वीर्याढ्याय । समस्तासुरघस्मराय । हिरण्यकशिपुच्छेदिने । कालाय । सङ्कर्षिणीपतये । कृतान्तवाहनासह्याय । समस्तभय- नाशनाय । सर्वविघ्नान्तकाय । सर्वसिद्धिदाय । सर्वपूरकाय । समस्तपातकध्वंसिने । सिद्धमन्त्राधिकाह्वयाय । भैरवेशाय । हरार्तिघ्नाय । कालकोटिदुरासदाय । दैत्यगर्भस्राविनाम्ने नमः ॥ ४४० ॐ स्फुटद्ब्रह्माण्डगर्जिताय नमः । स्मृतमात्राखिलत्रात्रे । अद्भुतरूपाय । महाहरये । ब्रह्मचर्यशिरःपिण्डिने । दिक्पालाय । अर्धाङ्गभूषणाय । द्वादशार्कशिरोदाम्ने । रुद्रशीर्षैकनूपुराय । योगिनीग्रस्तगिरिजात्रात्रे । भैरवतर्जकाय । वीरचक्रेश्वराय । अत्युग्राय । अपमारये । कालशम्बराय । क्रोधेश्वराय । रुद्रचण्डीपरिवारादिदुष्टभुजे । सर्वाक्षोभ्याय । मृत्युमृत्यवे । कालमृत्युनिवर्तकाय नमः ॥ ४६० ॐ असाध्यसर्वदेवघ्नाय नमः । सर्वदुर्ग्रहसौम्यकृते । गणेशकोटिदर्पघ्नाय । दुःसहाशेषगोत्रघ्ने । देवदानवदुर्दर्शाय । जगद्भयदभीषणाय । समस्तदुर्गतित्रात्रे । जगद्भक्षकभक्षकाय । उग्रशाम्बरमार्जाराय । कालमूषकभक्षकाय । अनन्तायुधदोर्दण्डिने । नृसिंहाय । वीरभद्रजिते । योगिनीचक्रगुह्येशाय । शक्रारिपशुमांसभुजे । रुद्राय । नारायणाय । मेषरूपशङ्कर- वाहनाय । मेषरूपशिवत्रात्रे । दुष्टशक्तिसहस्रभुजे नमः ॥ ४८० ॐ तुलसीवल्लभाय नमः । वीराय । वामाचाराय । अखिलेष्टदाय । महाशिवाय । शिवारूढाय । भैरवैककपालधृशे । कि(हि)ल्लीचक्रेश्वराय । शक्रदिव्यमोहनरूपदाय । गौरीसौभाग्यदाय । मायानिधये । मायाभयापहाय । ब्रह्मतेजोमयाय । ब्रह्मश्रीमयाय । त्रयीमयाय । सुब्रह्मण्याय । बलिध्वंसिने । वामनाय । अदितिदुःखघ्ने । उपेन्द्राय नमः ॥ ५०० ॐ भूपतये नमः । विष्णवे । कश्यपान्वयमण्डनाय । बलिस्वराज्यदाय । सर्वदेवविप्रान्नदाय । अच्युताय । उरुक्रमाय । तीर्थपादाय । त्रिपदस्थाय । त्रिविक्रमाय । व्योमपादाय । स्वपादाम्भःपवित्रितजगत्त्रयाय । ब्रह्मेशाद्यभिवन्द्याङ्घ्रये । द्रुतधर्माङ्घ्रिधावनाय । अचिन्त्याद्भुतविस्ताराय । विश्ववृक्षाय । महाबलाय । राहुमूर्धापराङ्गच्छिदे । भृगुपत्नीशिरोहराय । पापत्रस्ताय नमः ॥ ५२० ॐ सदापुण्याय नमः । दैत्याशानित्यखण्डनाय । पूरिताखिलदेवाशाय । विश्वार्थैकावतारकृते । स्वमायानित्यगुप्तात्मने । सदा भक्तचिन्तामणये । वरदाय । कार्तवीर्यादि राजराज्यप्रदाय । अनघाय । विश्वश्लाघ्यामिताचाराय । दत्तात्रेयाय । मुनीश्वराय । पराशक्तिसदाश्लिष्टाय । योगानन्दाय । सदोन्मदाय । समस्तेन्द्रारितेजोहृते । परमामृतपद्मपाय । अनसूयागर्भरत्नाय । भोगमोक्षसुखप्रदाय । जमदग्निकुलादित्याय नमः ॥ ५४० ॐ रेणुकाद्भुतशक्तिकृते नमः । मातृहत्यादिनिर्लेपाय । स्कन्दजिद्विप्रराज्यदाय । सर्वक्षत्रान्तकृते । वीरदर्पघ्ने । कार्तवीर्यजिते । सप्तद्वीपवतीदात्रे । शिवार्चकयशःप्रदाय । भीमाय । परशुरामाय । शिवाचार्यैकविप्रभुजे । शिवाखिलज्ञानकोशाय । भीष्माचार्याय । अग्निदैवताय । द्रोणाचार्यगुरवे । विश्वजैत्रधन्वने । कृतान्तजिते । अद्वितीयतपोमूर्तये । ब्रह्मचर्यैकदक्षिणाय । मनवे नमः ॥ ५६० ॐ श्रेष्ठाय नमः । सतां सेतवे । महीयसे । वृषभाय । विराजे । आदिराजाय । क्षितिपित्रे । सर्वरत्नैकदोहकृते । पृथवे । जन्माद्येकदक्षाय । गीःश्रीकीर्तिस्वयंवृताय । जगद्गतिप्रदाय । चक्रवर्तिश्रेष्ठाय । अद्वयास्त्रधृशे । सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनाय । वर्णाश्रमादिधर्माणां कर्त्रे । वक्त्रे । प्रवर्तकाय । सूर्यवंशध्वजाय । रामाय नमः ॥ ५८० ॐ राघवाय नमः । सद्गुणार्णवाय । काकुत्स्थाय । वीरराजे । राज्ञे । राजधर्मधुरन्धराय । नित्यस्वःस्थाश्रयाय । सर्वभद्रग्राहिणे । शुभैकदृशे । नररत्नाय । रत्नगर्भाय । धर्माध्यक्षाय । महानिधये । सर्वश्रेष्ठाश्रयाय । सर्वशास्त्रार्थग्रामवीर्यवते । जगद्वशाय । दाशरथये । सर्वरत्नाश्रयाय । नृपाय । समस्तधर्मसुवे नमः ॥ ६०० ॐ सर्वधर्मद्रष्ट्रे नमः । अखिलाघघ्ने । अतीन्द्राय । ज्ञानविज्ञानपारदाय । क्षमाम्बुधये । सर्वप्रकृष्टशिष्टेष्टाय । हर्षशोकाद्यनाकुलाय । पित्राज्ञात्यक्तसाम्राज्याय । सपत्नोदयनिर्भयाय । गुहादेशापिर्तैश्वर्याय । शिवस्पर्धिजटाधराय । चित्रकूटाप्तरत्नाद्रये । जगदीशाय । वनेचराय । यथेष्टामोघसर्वास्त्राय । देवेन्द्रतनयाक्षिघ्ने । ब्रह्मेन्द्रादिनतैषीकाय । मारीचघ्नाय । विराधघ्ने । ब्रह्मशापहतापशेषदण्डकारण्यपावनाय नमः ॥ ६२० ॐ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृशे नमः । खरारये । त्रिशिरोहन्त्रे । दूषणघ्नाय । जनार्दनाय । जटायुषोऽग्निगतिदाय । अगस्त्यसर्वस्वमन्त्रराजे । लीलाधनुःकोट्यपास्तदुन्दुभ्यस्थिमहाचयाय । सप्ततालव्यधाकृष्टध्वस्तपातालदानवाय । सुग्रीवराज्यदाय । अहीनमनसैवाभयप्रदाय । हनुमद्रुद्रमुख्येशसमस्तकपिदेहभृते । सनागदैत्यबाणैकव्याकुलीकृतसागराय । सम्लेच्छकोटिबाणैक- शुष्कनिर्दग्धसागराय । समुद्राद्भुतपूर्वैकबद्धसेतवे । यशोनिधये । असाध्यसाधकाय । लङ्कासमूलोत्कर्षदक्षिणाय । वरदृप्तजगच्छल्य- पौलस्त्यकुलकृन्तनाय । रावणिघ्नाय नमः ॥ ६४० ॐ प्रहस्तच्छिदे नमः । कुम्भकर्णभिदे । उग्रघ्ने । रावणैकशिरश्छेत्रे । निःशङ्केन्द्रैकराज्यदाय । स्वर्गास्वर्गत्वविच्छेदिने । देवेन्द्रादिन्द्रताहराय । रक्षोदेवत्वहृते । धर्माधर्भघ्नाय । पुरुष्टुताय । नतिमात्रदशास्यारये । दत्तराज्यविभीषणाय । सुधावृष्टिमृताशेष- स्वसैन्योज्जीवनैककृते । देवब्राह्मणनामैकधात्रे । सर्वामरार्चिताय । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियाय । अयोध्याखिलराजन्याय । सर्वभूतमनोहराय । स्वामितुल्यकृपादण्डाय । हीनोत्कृष्टैकसत्प्रियाय नमः ॥ ६६० ॐ स्वपक्षादिन्यायदर्शिने नमः । हीनार्थाधिकसाधकाय । व्याधव्याजानुचितकृते । तारकाय । अखिलतुल्यकृते । पार्वत्याऽधिकमुक्तात्मने । प्रियात्यक्ताय । स्मरारिजिते । साक्षात्कुशलवच्छद्मेन्द्रादिताताय । अपराजिताय । कोशलेन्द्राय । वीरबाहवे । सत्यार्थत्यक्तसोदराय । शरसन्धाननिर्धूतधरणी- मण्डलोदयाय । ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवताय । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकाय । स्वर्नीतगर्दभाश्वादये । चिरायोध्यावनैककृते । रामद्वितीयाय । सौमित्रये नमः ॥ ६८० ॐ लक्ष्मणाय नमः । प्रहतेन्द्रजिते । विष्णुभक्त्याप्तरामाङ्घ्रये । पादुकाराज्यनिर्वृताय । भरताय । असह्यगन्धर्वकोटिघ्नाय । लवणान्तकाय । शत्रुघ्नाय । वैद्यराजायुर्वेदगर्भौषधीपतये । नित्यामृतकराय । धन्वन्तरये । यज्ञाय । जगद्धराय । सूर्यारिघ्नाय । सुराजीवाय । दक्षिणेशाय । द्विजप्रियाय । छिन्नमूर्धायतेशार्काय । शेषाङ्गस्थापितामराय । विश्वार्थाशेषकृते नमः ॥ ७०० ॐ राहुशिरच्छेदाक्षताकृतये नमः । वाजपेयादिनामाग्रये । वेदधर्मपरायणाय । श्वेतद्वीपपतये । साङ्ख्यप्रणेत्रे । सर्वसिद्धिराजे । विश्वप्रकाशितज्ञानयोगाय । मोहतमिस्रघ्ने । देवहूत्यात्मजाय । सिद्धाय । कपिलाय । कर्दमात्मजाय । योगस्वामिने । ध्यानभङ्गसगरात्मजभस्मकृते । धर्माय । वृषेन्द्राय । सुरभीपतये । शुद्धात्मभाविताय । शम्भवे । त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहाय नमः ॥ ७२० ॐ भक्तशम्भुजिताय नमः । दैत्यामृतवापीसमस्तपाय । महाप्रलयविश्वैकद्वितीयारिवलनागराजे । शेषदेवाय । सहस्राक्षाय । सहसास्यशिरोभुजाय । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितये । कालाग्निरुद्रजनकाय । मुसलास्त्राय । हलायुधाय । नीलाम्बराय । वारुणीशाय । मनोवाक्कायदोषघ्ने । असन्तोषाय । दृष्टिमात्रपातितैकदशाननाय । बलिसंयमनाय । घोराय । रौहिणेयाय । प्रलम्बघ्ने । मुष्टिकघ्नाय नमः ॥ ७४० ॐ द्विविदघ्ने नमः । कालिन्दीकर्षणाय । बलाय । रेवतीरमणाय । पूर्वभक्तिखेदाच्युताग्रजाय । देवकीवसुदेवाह्वकश्यपादितिनन्दनाय । वार्ष्णेयाय । सात्वतांश्रेष्ठाय । शौरये । यदुकुलोद्वहाय । नराकृतये । परस्मैब्रह्मणे । सव्यसाचिवरप्रदाय । ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवाय । पूतनाघ्नाय । शकटभिदे । यमलार्जुनभञ्जनाय । वातासुरारये । केशिघ्नाय । धेनुकारये नमः ॥ ७६० ॐ गवीश्वराय नमः । दामोदराय । गोपदेवाय । यशोदानन्ददायकाय । कालीयमर्दनाय । सर्वगोपगोपीजनप्रियाय । लीलागोवर्धनधराय । गोविन्दाय । गोकुलोत्सवाय । अरिष्टमथनाय । कामोन्मत्तगोपीविमुक्तिदाय । सद्यःकुवलयापीडघातिने । चाणूरमर्दनाय । कंसारये । उग्रसेनादिराज्यव्यापारितापराय । सुधर्माङ्कितभूलोकाय । जरासन्धबलान्तकाय । त्यक्तभग्नजरासन्धाय । भीमसेनयशःप्रदाय । सान्दीपनिमृतापत्यदात्रे नमः ॥ ७८० ॐ कालान्तकादिजिते नमः । समस्तनारकित्रात्रे । सर्वभूपतिकोटिजिते । रुक्मिणीरमणाय । रुक्मिशासनाय । नरकान्तकाय । समस्तसुन्दरीकान्ताय । मुरारये । गरुडध्वजाय । एकाकिने । जितरुद्रार्कमरुदाद्यखिलेश्वराय । देवेन्द्रदर्पघ्ने । कल्पद्रुमालकृतभूतलाय । बाणबाहुसहस्रच्छिदे । नन्द्यादिगण- कोटिजिते । लीलाजितमहादेवाय । महादेवैकपूजिताय । इन्द्रार्थार्जुननिर्भङ्गजयदाय । पाण्डवैकधृशे । काशिराजशिरश्छेत्रे नमः ॥ ८०० ॐ रुद्रशक्त्येकमर्दनाय नमः । विश्वेश्वरप्रसादाक्षाय । काशीराजसुतार्दनाय । शम्भुप्रतिज्ञाविध्वंसिने । काशीनिर्दग्धनायकाय । काशीशगणकोटिघ्नाय । लोकशिक्षाशिवार्चकाय । युवतीव्रतपाय । वश्याय । पुराशिववरप्रदाय । शङ्करैकप्रतिष्ठाधृशे । स्वांशशङ्करपूजकाय । शिवकन्याव्रतपतये (व्रतप्रीताय)। कृष्णरूपशिवारिघ्ने । महालक्ष्मीवपुर्गौरीत्रात्रे । वैदलवृत्रघ्ने । स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृते । यमुनापतये । आनीतपरिलीनशिवात्मजाय । श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवाय । दुर्वृत्तशिशुपालैकमुक्तिदाय नमः ॥ ८२० ॐ द्वारकेश्वराय नमः । आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृते । अक्रूरोद्धवमुख्यैकभक्तस्वच्छन्दमुक्तिदाय । सबालस्त्रीजलक्रीडाय । अमृतवापीकृतार्णवाय । ब्रह्मास्त्रदग्ध- गर्भस्थपरीक्षिज्जीवनैककृते । परिलीनद्विजसुतानेत्रे । अर्जुनमदापहाय । गूढमुद्राकृतिग्रस्तभीष्माद्यखिलकौरवाय । यथार्थखण्डिताशेषदिव्यास्त्राय । पार्थमोहहृते । गर्भशापच्छलध्वस्तयादवोर्वीभयापहाय । जराव्याधारिगतिदाय । स्मृतिमात्राखिलेष्टदाय । कामदेवाय । रतिपतये । मन्मथाय । शम्बरान्तकाय । अनङ्गाय । जितगौरीशाय नमः ॥ ८४० ॐ रतिकान्ताय नमः । सदेप्सिताय । पुष्पेषवे । विश्वविजयिने । स्मराय । कामेश्वरीप्रियाय । उषापतये । विश्वकेतवे । विश्वदृप्ताय । अधिपूरुषाय । चतुरात्मने । चतुर्व्यूहाय । चतुर्युगविधायकाय । चतुर्वेदैकविश्वात्मने । सर्वोत्कृष्टांशकोटिकाय । आश्रमात्मने । पुरणार्षये । व्यासाय । शाखासहस्रकृते । महाभारतनिर्मात्रे नमः ॥ ८६० ॐ कवीन्द्राय नमः । बादरायणाय । कृष्णद्वैपायनाय । सर्वपुरुषार्थैकबोधकाय । वेदान्तकर्त्रे । ब्रह्मैकव्यञ्जकाय । पुरुवंशकृते । बुद्धाय । ध्यानजिताशेषदेवदेवाय । जगत्प्रियाय । निरायुधाय । जगज्जैत्राय । श्रीधराय । दुष्टमोहनाय । दैत्यवेदबहिःकर्त्रे । वेदार्थश्रुतिगोपकाय । शौद्धोदनये । दृष्टदिष्टाय । सुखदाय । सदसस्पतये नमः ॥ ८८० ॐ यथायोग्याखिलकृपाय नमः । सर्वशून्याय । अखिलेष्टदाय । चतुष्कोटिपृथक्तत्त्वाय । प्रज्ञापारमितेश्वराय । पाखण्डवेदमार्गेशाय । पाखण्डश्रुतिगोपकाय । कल्किने । विष्णुयशःपुत्राय । कलिकालविलोपकाय । समस्तम्लेच्छदुष्टघ्नाय । सर्वशिष्टद्विजातिकृते । सत्यप्रवर्तकाय । देवद्विजदीर्घक्षुधापहाय । अश्ववारादिरेवान्ताय । पृथ्वीदुर्गतिनाशनाय । सद्यःक्ष्मानन्तलक्ष्मीकृते । नष्टनिःशेषधर्मविदे । अनन्तस्वर्णयोगैकहेमपूर्णाखिलद्विजाय । असाध्यैकजगच्छास्त्रे नमः ॥ ९०० ॐ विश्ववन्द्याय नमः । जयध्वजाय । आत्मतत्त्वाधिपाय । कर्तृश्रेष्ठाय । विधये । उमापतये । भर्तृश्रेष्ठाय । प्रजेशाग्र्याय । मरीचये । जनकाग्रण्ये । कश्यपाय । देवराजेन्द्राय । प्रह्लादाय । दैत्यराजे । शशिने । नक्षत्रेशाय । रवये । तेजःश्रेष्ठाय । शुक्राय । कवीश्वराय नमः ॥ ९२० ॐ महर्षिराजे नमः । भृगवे । विष्णवे । आदित्येशाय । बलये । स्वराजे । वायवे । वह्नये । शुचये । श्रेष्ठाय । शङ्कराय । रुद्रराचे । गुरवे । विद्वत्तमाय । चित्ररथाय । गन्धर्वाग्र्याय । अक्षरोत्तमाय । वर्णादये । अग्र्याय । स्त्रियै नमः ॥ ९४० ॐ गौर्यै नमः । शक्त्यग्र्यायै । आशिषे । नारदाय । देवर्षिराजे । पाण्डवाग्र्याय । अर्जुनाय । वादाय । प्रवादराजे । पवनाय । पवनेशानाय । वरुणाय । यादसाम्पतये । गङ्गायै । तीर्थोत्तमाय । द्यूताय । छलकाग्र्याय । वरौषधाय । अन्नाय । सुदर्शनाय नमः ॥ ९६० ओस्त्राग्र्याय नमः । वज्राय । प्रहरणोत्तमाय । उच्चैःश्रवसे । वाजिराजाय । ऐरावताय । इभेश्वराय । अरुन्धत्यै । एकपत्न्यै । ईशाय । अश्वत्थाय । अशेषवृक्षराजे । अध्यात्मविद्यायै । विद्याग्र्याय । प्रणवाय । छन्दसांवराय । मेरवे । गिरिपतये । मार्गाय । मासाग्र्याय नमः ॥ ९८० ॐ कालसत्तमाय नमः । दिनाद्यात्मने । पूर्वीसद्धाय । कपिलाय । सामवेदराजे । तार्क्ष्याय । खगेन्द्राय । ऋत्वग्र्याय । वसन्ताय । कल्पपादपाय । दातृश्रेष्ठाय । कामधेनवे । आर्तिघ्नाग्र्याय । सुहृत्तमाय । चिन्तामणये । गुरुश्रेष्ठाय । मात्रे । हिततमाय । पित्रे । सिंहाय नमः ॥ १००० ॐ मृगेन्द्राय नमः । नागेन्द्राय । वासुकये । नृवराय । नृपाय । वर्णेशाय । ब्राह्मणाय । चेतःकरणाग्र्याय नमः ॥ १००८ इति पाद्मपुराणे उत्तरखण्डे श्रीविष्णुसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : viShNusahasranAmAvaliH 2
% File name             : viShNusahasranAmAvaliH2.itx
% itxtitle              : viShNusahasranAmAvaliH 2 (padmapurANAntargatam)
% engtitle              : viShNusahasranAmAvaliH 2
% Category              : vishhnu, sahasranAmAvalI, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org