% Text title : viShNusahasranAmastotra from garuDapurANa % File name : viShNusahasranAmastotragaruDapurANa.itx % Category : sahasranAma, vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : November 24, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. viShNusahasranAmastotram from Garuda Purana ..}## \itxtitle{.. विष्णुसहस्रनामस्तोत्रम् गरुडपुराणान्तर्गतम् ..}##\endtitles ## रुद्र उवाच । संसारसागराग्धोरान्मुच्यते किं जपन्प्रभो । नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ 1॥ हरिरुवाच । परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । ##वर् ## ईश्वरम् परमं विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ 2॥ यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! | शृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ 3॥ OM वासुदेवो महाविष्णुर्वामनो वासवो वसुः । बालचन्द्रनिभो बालो बलभद्रो बलाधिपः ॥ 4॥ बलिबन्धनकृद्वेधा (11) वरेण्यो वेदवित्कविः । वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः ॥ 5॥ वेदाङ्गवेत्ता वेदेशो (20) बलाधारो बलार्दनः । ##वर् ## बलधारो अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ 6॥ वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (30) | आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः ॥ 7॥ पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः । परमः (40) परभूतश्च पुरुषोत्तम ईश्वरः ॥ 8॥ पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः । पद्माक्षः पद्मगर्भश्च पर्जन्यः (50) पद्मसंस्थितः ॥ 9॥ अपारः परमार्थश्च पराणां च परः प्रभुः । पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः ॥ 10॥ ##वर् ## पण्डितेभ्यश्च शुद्धः (60) प्रकाशरूपश्च पवित्रः परिरक्षकः । पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथा ॥ 11॥ प्रधानं पृथिवीपद्मं पद्मनाभः (70) प्रियप्रदः । सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः ॥ 12॥ ##वर् ## परः सर्वस्य जगतो धाम सर्वदर्शी च सर्वभृत् (80) | सर्वानुग्रहकृद्देवः सर्वभूतहृदिस्थितः ॥ 13॥ सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः । ##वर् ## सर्वपः सर्वपूज्यश्च सर्वस्य जगतो मूलं सकलो निष्कलोऽनलः (90) ॥ 14॥ सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् । सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक् ॥ 15॥ सर्वाध्यक्षः सुराध्यक्षः सुरासुरनमस्कृतः । ##वर् ## सर्वाध्यायः दुष्टानां चासुराणां च सर्वदा घातकोऽन्तकः (101) ॥ 16॥ सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः । सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ 17॥ ##वर् ## सिद्धिसिद्धो शरणं जगतश्चैव (110) श्रेयः क्षेमस्तथैव च । शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः ॥ 18॥ सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्यदस्तथा (121) | ##वर् ## सत्पदस्तथा धर्मो धर्मीच कर्मीच सर्वकर्मविवर्जितः ॥ 19॥ कर्मकर्ता च कर्मैव क्रिया कार्यं तथैव च । श्रीपतिर्नृपतिः (131) श्रीमान्सर्वस्य पतिरूर्जितः ॥ 20॥ स देवानां पतिश्चैव वृष्णीनां पतिरीडितः । ##वर् ## पतिरीरितः पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा ॥ 21॥ पशूनां च पतिः प्रायो वसूनां पतिरेव च (140) | पतिराखण्डलस्यैव वरुणस्य पतिस्तथा ॥ 22॥ वनस्पतीनां च पतिरनिलस्य पतिस्तथा । अनलस्य पतिश्चैव यमस्य पतिरेव च ॥ 23॥ कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा । ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (150) ॥ 24॥ नागानां पतिरर्कस्य दक्षस्य पतिरेव च । सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा ॥ 25॥ गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः । पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा ॥ 26॥ सुराणां च पतिः श्रेष्ठः (160) कपिलस्य पतिस्तथा । लतानां च पतिश्चैव वीरुधां च पतिस्तथा ॥ 27॥ मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः । पतिश्चन्द्रमसः श्रेष्ठः शुक्रस्य पतिरेव च ॥ 28॥ ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा । किन्नराणां पतिश्चैव (170) द्विजानां पतिरुत्तमः ॥ 29॥ सरितां च पतिश्चैव समुद्राणां पतिस्तथा । सरसां च पतिश्चैव भूतानां च पतिस्तथा ॥ 30॥ वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा । पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च ॥ 31॥ महात्मा (180) मङ्गलो मेयो मन्दरो मन्दरेश्वरः । मेरुर्माता प्रमाणं च माधवो मलवर्जितः ॥ 32॥ ##वर् ## मनुवर्जितः मालाधरो (190) महादेवो महादेवेन पूजितः । महाशान्तो महाभागो मधुसूदन एव च ॥ 33॥ महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः (200) | ##वर् ## प्रवन्दितः मायात्मा मायया बद्धो मायया तु विवर्जितः ॥ 34॥ मुनिस्तुतो मुनिर्मैत्रो (210) महानासो महाहनुः । ##वर् ## महारासो महाबाहुर्महादान्तो मरणेन विवर्जितः ॥ 35॥ ##वर् ## महादन्तो महावक्त्रो महात्मा च महाकायो महोदरः । ##वर् ## महाकारो महापादो महाग्रीवो महामानी महामनाः ॥ 36॥ महागतिर्महाकीर्तिर्महारूपो (222) महासुरः । मधुश्च माधवश्चैव महादेवो महेश्वरः ॥ 37॥ मखेज्यो मखरूपी च माननीयो (230) मखेश्वरः । ##वर् ## मखेष्टो महेश्वरः महावातो महाभागो महेशोऽतीतमानुषः ॥ 38॥ मानवश्च मनुश्चैव मानवानां प्रियङ्करः । मृगश्च मृगपूज्यश्च (240) मृगाणां च पतिस्तथा ॥ 39॥ बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः । पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा ॥ 40॥ लक्ष्मणो लक्षणश्चैव लम्बोष्ठो ललितस्तथा (250) | नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः ॥ 41॥ नानारसोज्ज्वलद्वक्त्रो नानापुष्पोपशोभितः । रामो रमापतिश्चैव सभार्यः परमेश्वरः ॥ 42॥ रत्नदो रत्नहर्ता च (260) रूपी रूपविवर्जितः । महारूपोग्ररूपश्च सौम्यरूपस्तथैव च ॥ 43॥ नीलमेघनिभः शुद्धः सालमेघनिभस्तथा । ##वर् ## कालमेघ धूमवर्णः पीतवर्णो नानारूपो (270) ह्यवर्णकः ॥ 44॥ विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च । सर्ववर्णो महायोगी यज्ञो यज्ञकृदेव च ॥ 45॥ ##वर् ## याज्यो सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (280) | ##वर् ## सुवर्णो वर्ण सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः ॥ 46॥ सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च । सुवर्णस्य प्रियश्चैव (290) सुवर्णाढ्यस्तथैव च ॥ 47॥ सुपर्णी च महापर्णो सुपर्णस्य च कारणम् (290) | वैनतेयस्तथादित्य आदिरादिकरः शिवः ॥ 48॥ कारणं महतश्चैव प्रधानस्य च कारणम् । ##वर् ## पुराणस्य बुद्धीनां कारणं चैव कारणं मनसस्तथा ॥ 49॥ कारणं चेतसश्चैव (300) अहङ्कारस्य कारणम् । भूतानां कारणं तद्वत्कारणं च विभावसोः ॥ 50॥ आकाशकारणं तद्वत्पृथिव्याः कारणं परम् । अण्डस्य कारणं चैव प्रकृतेः कारणं तथा ॥ 51॥ देहस्य कारणं चैव चक्षुषश्चैव कारणम् । श्रोत्रस्य कारणं (310) तद्वत्कारणं च त्वचस्तथा ॥ 52॥ जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् । हस्तयोः कारणं तद्वत्पादयोः कारणं तथा ॥ 53॥ वाचश्चकारणं तद्वत्पायोश्चैव तु कारणम् । इन्द्रस्य कारणं चैव कुबेरस्य च कारणम् ॥ 54॥ यमस्य कारणं चैव (320) ईशानस्य च कारणम् । यक्षाणां कारणं चैव रक्षसां कारणं परम् ॥ 55॥ नृपाणां कारणं श्रेष्ठं धर्मस्यैव तु कारणम् । ##वर् ## भूषाणां जन्तूनां कारणं चैव वसूनां कारणं परम् ॥ 56॥ मनूनां कारणं चैव पक्षिणां कारणं परम् । मुनीनां कारणं श्रेष्ठ (330) योगिनां कारणं परम् ॥ 57॥ सिद्धानां कारणं चैव यक्षाणां कारणं परम् । कारणं किन्नराणां च (340) गन्धर्वाणां च कारणम् ॥ 58॥ नदानां कारणं चैव नदीनां कारणं परम् । कारणं च समुद्राणां वृक्षाणां कारणं तथा ॥ 59॥ कारणं वीरुधां चैव लोकानां कारणं तथा । पातालकारणं चैव देवानां कारणं तथा ॥ 60॥ सर्पाणां कारणं चैव (350) श्रेयसां कारणं तथा । पशूअनां कारणं चैव सर्वेषां कारणं तथा ॥ 61॥ देहात्मा चेन्द्रियात्मा च आत्मा बुद्धेस्तथैव च । मनसश्च तथैवात्मा चात्माहङ्कारचेतसः ॥ 62॥ जाग्रतः स्वपतश्चात्मा (360) महदात्मा परस्तथा । प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा ॥ 63॥ पृथिव्याः परमात्मा च रसस्यात्मा तथैव च । ##वर् ## वयस्यात्मा गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा ॥ 64॥ शब्दात्मा चैव (370) वागात्मा स्पर्शात्मा पुरुषस्तथा । श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा ॥ 65॥ घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा (380) | उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा ॥ 66॥ इन्द्रात्मा चैव ब्रह्मात्मा रुद्रात्मा च मनोस्तथा । ##वर् ## शान्तात्मा दक्षप्रजापतेरात्मा सत्यात्मा परमस्तथा ॥ 67॥ ईशात्मा (390) परमात्मा च रौद्रात्मा मोक्षविद्यतिः । यत्नवांश्च तथा यत्नश्चर्मी खड्गी मुरान्तकः ॥ 68॥ ##वर् ## खड्ग्यसुरा ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः । यतिरूपी च (400) योगी च योगिध्येयो हरिः शितिः ॥ 69॥ संविन्मेधा च कालश्च ऊष्मा वर्षा मतिस्तथा (410) | ##वर् ## नतिस्तथा संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा ॥ 70॥ मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः । संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (420) ॥ 71॥ ##वर् ## संवर्तकः कालकर्ता अत्रिर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च । याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः ॥ 72॥ शर्मदश्चैव (430) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः । केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः ॥ 73॥ नारायणो महाभागः प्राणस्य पतिरेव च (440) | अपानस्य पतिश्चैव व्यानस्य पतिरेव च ॥ 74॥ उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा । शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च ॥ 75॥ रूपाणां च पतिश्चाद्यः खड्गपाणिर्हलायुधः (450) | चक्रपाणिः कुण्डली च श्रीवत्साङ्कस्तथैव च ॥ 76॥ प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा । सुमुखो दुर्मुखश्चैव मुखेन तु विवर्जितः ॥ 77॥ अनन्तोऽनन्तरूपश्च (461) सुनखः सुरमन्दरः । सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चेषुधीस्तथा ॥ 78॥ हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (470) | निहन्ता पूतनायाश्च भास्करान्तविनाशनः ॥ 79॥ केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः । कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः ॥ 80॥ अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च । अक्रूरः क्रूररूपश्च (480) अक्रूरप्रियवन्दितः ॥ 81॥ भगहा भगवान्भानुस्तथा भागवतः स्वयम् । उद्धवश्चोद्धवस्येशो ह्युद्धवेन विचिन्तितः ॥ 82॥ चक्रधृक्चञ्चलश्चैव (490) चलाचलविवर्जितः । अहङ्कारो मतिश्चित्तं गगनं पृथिवी जलम् ॥ 83॥ वायुश्चक्षुस्तथा श्रोत्रं (500) जिह्वा च घ्राणमेव च । वाक्पाणिपादजवनः पायूपस्थस्तथैव च ॥ 84॥ शङ्करश्चैव शर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (511) | भक्तप्रियस्तथा भर्ता भक्तिमान्भक्तिवर्धनः ॥ 85॥ भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः । कीर्तिर्दीप्तिः (520) क्षमा कान्तिर्भक्तश्चैव (530) दयापरा ॥ 86॥ दानं दाता च कर्ता च देवदेवप्रियः शुचिः । शुचिमान्सुखदो (531) मोक्षः कामश्चार्थः सहस्रपात् ॥ 87॥ सहस्रशीर्षा वैद्यश्च मोक्षद्वारस्तथैव च । प्रजाद्वारं सहस्राक्षः सहस्रकर एव च (540) ॥ 88॥ ##वर् ## सहस्रान्तः शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा । प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः ॥ 89॥ मत्स्यः परशुरामश्च (550) प्रह्लादो बलिरेवच । शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत् ॥ 90॥ खरदूषणहन्ता च रावणस्य प्रमर्दनः । सीतापतिश्च (560) वर्धिष्णुर्भरतश्च तथैव च ॥ 91॥ कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः । नरान्तकान्तकश्चैव देवान्तकविनाशनः ॥ 92॥ दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च । नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (570) ॥ 93॥ यमलार्जुनभेत्ता च तपोहितकरस्तथा । वादित्रश्चैव वाद्यं च बुद्धश्चैव वरप्रदः ॥ 94॥ सारः सारप्रियः सौरः कालहन्ता निकृन्तनः (580) | अगस्त्यो देवलश्चैव नारदो नारदप्रियः ॥ 95॥ प्राणोऽपानस्तथा व्यानो रजः सत्त्वं तमः (590) शरत् । उदानश्च समानश्च भेषजं च भिषक्तथा ॥ 96॥ कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः । चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः (600) ॥ 97॥ हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः । पायूपस्थविहीनश्च मरुतापविवर्जितः ॥ 98॥ ##वर् ## महातपोविसर्जितः प्रबोधेन विहीनश्च बुद्ध्या चैव विवर्जितः । चेतसा विगतश्चैव प्राणेन च विवर्जितः ॥ 99॥ अपानेन विहीनश्च व्यानेन च विवर्जितः (610) | उदानेन विहीनश्च समानेन विवर्जितः ॥ 100॥ आकाशेन विहीनश्च वायुना परिवर्जितः । अग्निना च विहीनश्च उदकेन विवर्जितः ॥ 101॥ पृथिव्या च विहीनश्च शब्देन च विवर्जितः । स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः (620) ॥ 102॥ रागेण विगतश्चैव अघेन परिवर्जितः । शोकेन रहितश्चैव वचसा परिवर्जितः ॥ 103॥ रजोविवर्जितश्चैव विकारैः षड्भिरेव च । कामेन वर्जितश्चैव क्रोधेन परिवर्जितः ॥ 104॥ लोभेन विगतश्चैव दम्भेन च विवर्जितः । सूक्ष्मश्चैव (630) सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा ॥ 105॥ विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा । प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा ॥ 106॥ भूतानां क्षोभकश्चैव बुद्धेश्च क्षोभकस्तथा । इन्द्रियाणां क्षोभकश्च (640) विषयक्षोभकस्तथा ॥ 107॥ ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा । अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च ॥ 108॥ त्वचा न गम्यः कूर्मश्च जिह्वाग्राह्यस्तथैव च । घ्राणेन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (650) ॥ 109॥ अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च । ##वर् ## पादागम्य अग्राह्यो मनसश्चैव बुद्ध्या ग्राह्यो हरिस्तथा ॥ 110॥ अहम्बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्य एव च । शङ्खपाणिरव्ययश्च गदापाणिस्तथैव च (660) ॥ 111॥ शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः । तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च ॥ 112॥ ज्ञेयश्च ज्ञेयहीनश्च (670) ज्ञप्तिश्चैतन्यरूपकः । भावो भाव्यो भवकरो भावनो भवनाशनः ॥ 113॥ गोविन्दो गोपतिर्गोपः (680) सर्वगोपीसुखप्रदः । गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा ॥ 114॥ ##वर् ## गोपति उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः । आरणेयो (690) बृहद्भानुर्बृहद्दीप्तिस्तथैव च ॥ 115॥ दामोदरस्त्रिकालश्च कालज्ञः कालवर्जितः । त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं (700) त्रिविक्रमः ॥ 116॥ विक्रमो दण्डहस्तश्च ह्येकदण्डी त्रिदण्डधृक् । ##वर् ## दरहस्तश्च सामभेदस्तथोपायः सामरूपी च सामगः ॥ 117॥ सामवेदोः (710) ह्यथर्वश्च सुकृतः सुखरूपकः । अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च ॥ 118॥ ऋग्रूपी चैव ऋग्वेदः ऋग्वेदेषु प्रतिष्ठितः । यजुर्वेत्ता यजुर्वेदो (720) यजुर्वेदविदेकपात् ॥ 119॥ बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् । चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली (730) ॥ 120॥ सन्न्यासी चैव सन्न्यासश्चतुराश्रम एव च । ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ 121॥ ब्राह्मणः क्षत्रियो वैश्यः (740) शूद्रो वर्णस्तथैव च । शीलदः शीलसम्पन्नो दुःशीलपरिवर्जितः ॥ 122॥ मोक्षोऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः । पूज्यो (750) वाक्करणं चैव वाच्यश्चैव तु वाचकः ॥ 123॥ वेत्ता व्याकरणश्चैव वाक्यं चैव च वाक्यवित् । वाक्यगम्यस्तीर्थवासी (760) तीर्थस्तीर्थी च तीर्थवित् ॥ 124॥ तीर्थादिभूतः साङ्ख्यश्च निरुक्तं त्वधिदैवतम् । प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः (770) ॥ 125॥ प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः । शालग्रामनिवासी च (780) शालग्रामस्तथैव च ॥ 126॥ जलशायी योगशायी शेषशायी कुशेशयः । महीभर्ता च (790) कार्यं च कारणं पृथिवीधरः ॥ 127॥ प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् । सम्राट्पूषा (800) तथा स्वर्गो रथस्थः सारथिर्बलम् ॥ 128॥ धनी धनप्रदो धन्यो यादवानां हिते रतः । अर्जुनस्य प्रियश्चैव ह्यर्जुनो (810) भीम एव च ॥ 129॥ पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः । सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ 130॥ अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (820) | इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा ॥ 131॥ कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः । शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः ॥ 132॥ मुद्रो (830) मुद्राकरश्चैव सर्वमुद्राविवर्जितः । देही देहस्थितश्चैव देहस्य च नियामकः ॥ 133॥ श्रोता श्रोत्रनियन्ता च श्रोतव्यः श्रवणस्तथा । त्वक्स्थितश्च (840) स्पर्शयिता स्पृश्यं च स्पर्शनं तथा ॥ 134॥ रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा । दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः (850) ॥ 135॥ घ्राणस्थो घ्राणकृद्घ्राता घ्राणेन्द्रियनियामकः । वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः ॥ 136॥ प्राणिस्थः (860) शिल्पकृच्छिल्पो हस्तयोश्च नियामकः । पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ 137॥ नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत् (870) | विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखस्तथा ॥ 138॥ उपस्थस्य नियन्ता च तदानन्दकरश्च ह । शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च ॥ 139॥ अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (880) | कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा ॥ 140॥ अन्नप्रदोऽन्नरूपी च ह्यन्नादोऽन्नप्रवर्तकः । धूमकृद्धूमरूपश्च (890) देवकीपुत्र उत्तमः ॥ 141॥ देवक्या नन्दनो नन्दो रोहिण्याः प्रिय एव च । वसुदेवप्रियश्चैव वसुदेवसुतस्तथा ॥ 142॥ दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (900) | अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरोऽक्षरः ॥ 143॥ अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः । रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा ॥ 144॥ गोपीनां वल्लभश्चैव (910) पुण्यश्लोकश्च विश्रुतः । वृषाकपिर्यमो गुह्यो मङ्गलश्च बुधस्तथा ॥ 145॥ राहुः केतुर्ग्रहो ग्राहो (920) गजेन्द्रमुखमेलकः । ग्राहस्य विनिहन्ता च ग्रामीणी रक्षकस्तथा ॥ 146॥ किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च । विश्वरूपो विशालाक्षो (930) दैत्यसूदन एव च ॥ 147॥ अनन्तरूपो भूतस्थो देवदानवसंस्थितः । सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च ॥ 148॥ जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (940) | स्वप्नस्थः स्वप्नवित्स्वप्नस्थानं स्वप्नस्तथैव च ॥ 149॥ ##वर् ## स्वप्नस्थः स्वप्नवित्स्वप्नं स्थानस्थः सुस्थ एव च जाग्रत्स्वप्नसुषुप्तेश्च विहीनो वै चतुर्थकः । विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (950) ॥ 150॥ ##वर् ## चैत्ररूपश्च भुवनाधिपतिश्चैव भुवनानां नियामकः । पातालवासी पातालं सर्वज्वरविनाशनः ॥ 151॥ परमानन्दरूपी च धर्माणां च प्रवर्तकः । सुलभो दुर्लभश्चैव प्राणायामपरस्तथा (960) ॥ 152॥ प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा । प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः ॥ 153॥ अग्राह्यश्चैव गौरश्च सर्वः (970) शुचिरभिष्टुतः । वषट्कारो वषड्वौषट्स्वधा स्वाहा रतिस्तथा ॥ 154॥ पक्ता नन्दयिता (980) भोक्ता बोद्धा भावयिता तथा । ज्ञानात्मा चैव देहात्मा भूमा सर्वेश्वरेश्वरः ॥ 155॥ ##वर् ## ऊहात्मा नदी नन्दी च नन्दीशो (990) भारतस्तरुनाशनः । चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम् ॥ 156॥ ##वर् ## नृपश्च ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । ##वर् ## स्वावकाशं स्थित पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (1000) ॥ 157॥ भरतो जनको जन्यः सर्वाकारविवर्जितः । निराकारो निर्निमित्तो निरातङ्को निराश्रयः (1008) ॥ 158॥ इति नामसहस्रं ते वृषभध्वज कीर्तितम् । देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ 159॥ पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् । वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः ॥ 160॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशोऽध्यायः ॥ ## \medskip\hrule\medskip Garuda Purana 1,15.1-160 Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}