$1
श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे
$1

श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे

व्यास उवाच -- प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् । मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥ १॥ मार्कण्डेय उवाच -- प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम । प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥ २॥ प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर । प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥ ३॥ प्रसीद सर्वदेवेश प्रसीद कमलेक्षण । प्रसीद मन्दरधर प्रसीद मधुसूदन ॥ ४॥ प्रसीद सुभगाकान्त प्रसीद भुवनाधिप । प्रसीदाद्य महादेव प्रसीद मम केशव ॥ ५॥ जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय । जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तु ते ॥ ६॥ जय देव जयाजेय जय सत्य जयाक्षर । जय काल जयेशान जय सर्व नमोऽस्तु ते ॥ ७॥ जय यज्ञपते नाथ जय विश्वपते विभो । जय भूतपते नाथ जय सर्वपते विभो ॥ ८॥ जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते । जय पापहरानन्त जय जन्मजरापह ॥ ९॥ जय भद्रातिभद्रेश जय भद्र नमोऽस्तु ते । जय कामद काकुत्स्थ जय मानद माधव ॥ १०॥ जय शंकर देवेश जय श्रीश नमोऽस्तु ते । जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥ ११॥ जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते । जय देव जगन्नाथ जय देवकिनन्दन ॥ १२॥ जय सर्वगुरो ज्ञेय जय शम्भो नमोऽस्तु ते । जय सुन्दर पद्माभ जय सुन्दरिवल्लभ । जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ॥ १३॥ जय सर्वद सर्वेश जय शर्मद शाश्वत । जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते ॥ १४॥ नमः कमलनाभाय नमः कमलमालिने । लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते ॥ १५॥ नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते । नमो देवाधिदेवाय नमो नारायणाय ते ॥ १६॥ नमस्ते वासुदेवाय नमस्ते पीतवाससे । नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे ॥ १७॥ नमः कृष्णाय रामाय नमश्चक्रायुधाय च । नमः शिवाय देवाय नमस्ते भुवनेश्वर ॥ १८॥ नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे । नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत ॥ १९॥ लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥ २०॥ त्वमार्तानां सुहृन्मित्रं प्रियस्त्वं प्रपितामहः । त्वं गुरुस्त्वं गतिः साक्षी त्वं पतिस्त्वं परायणः ॥ २१॥ त्वं ध्रुवस्त्वं वषट्कर्ता त्वं हविस्त्वं हुताशनः । त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥ २२॥ त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः । त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः । त्वं धृतिस्त्वं श्रियः कान्तिस्त्वं क्षमा त्वं धराधरः ॥ २३॥ त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन । त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर ॥ २४॥ करणं कारणं कर्ता त्वमेव परमेश्वरः । शङ्खचक्रगदापाणे भो समुद्धर माधव ॥ २५॥ प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम् । त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् ॥ २६॥ श्रीवत्साङ्कं जगद्बीजं श्यामलं कमलेक्षणम् । नमामि ते वपुर्देव कलिकल्मषनाशनम् ॥ २७॥ लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम् । चारूपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥ २८॥ पद्मनाभं विशालाक्षं पद्मपत्रनिभेक्षणम् । दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥ २९॥ दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम् । सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥ ३०॥ चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम् । वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥ ३१॥ सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम् । उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥ ३२॥ हेमारविन्दवदनमिन्दिरायनमीश्वरम् । सर्वलोकविधातारं सर्वपापहरं हरिम् ॥ ३३॥ सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम् । विष्णुमच्युतमीशानमनन्तं पुरुषोत्तमम् ॥ ३४॥ नतोऽस्मि मनसा नित्यं नारायणमनामयम् । वरदं कामदं कान्तमनन्तं सूनृतं शिवम् ॥ ३५॥ नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल । अस्मिन्नेकार्णवे घोरे वायुस्कम्पितचञ्चले ॥ ३६॥ अनन्तभोगशयने सहस्रफणशोभिते । विचित्रशयने रम्ये सेविते मन्दवायुना ॥ ३७॥ भुजपञ्जरसंसक्तकमलालयसेवितम् । इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ॥ ३८॥ इदानीं तु सुदुःखार्थो मायया तव मोहितः । एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥ ३९॥ शून्ये तमसि दुष्पारे दुःखपङ्के निरामये । शीतातपजरारोगशोकतृष्णादिभिः सदा ॥ ४०॥ पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत । शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥ ४१॥ इहाद्य विधिना प्राप्तस्तव पादाब्जसंनिधौ । एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥ ४२॥ चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः । प्रसीद सुमहामाय विष्णो राजीवलोचन ॥ ४३॥ विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव । अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ॥ ४४॥ त्राहि मां कृपया कृष्ण शरणागतमातुरम् । नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥ ४५॥ अञ्जनाभ हृषीकेश मायामय नमोऽस्तु ते । मामुद्धर महाबाहो मग्ने संसारसागरे ॥ ४६॥ गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः । अनाथं कृपणं दीनं पतितं भवसागरे । मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ॥ ४७॥ नमस्त्रैलोक्यनाथाय हरये भूधराय च । देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ॥ ४८॥ कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान् । संसारार्णवमग्नानां प्रसीद मधुसूदन ॥ ४९॥ त्वामेकमाद्यं पुरुषं पुराणं जगत्पतिं कारणमच्युतं प्रभुम् । जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरमिन्दिरापतिम् ॥ ५०॥ बृहद्भुजं श्यामलकोमलं शुभं वराननं वारिजपत्रनेत्रम् । तरंगभङ्गायतकुन्तलं हरिं सुकान्तमीशं प्रणतोऽस्मि शाश्वतम् ॥ ५१॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥ ५२॥ जन्मान्तरसहस्रेषु यन्मया पातकं कृतम् । तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥ ५३॥ व्यास उवाच -- इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता । संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥ ५४॥ श्रीभगवानुवाच -- प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन । वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥ ५५॥ मार्कण्डेय उवाच -- त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा । यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥ ५६॥ स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः । स्वलोकवसतिं तस्य देहि देव जगत्पते ॥ ५७॥ दीर्घायुष्ट्वं तु यद्दत्तं त्वया मे तप्यतः पुरा । तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ॥ ५८॥ वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन् । अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥ ५९॥ श्रीभगवानुवाच -- मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभिचारिणी । भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ॥ ६०॥ यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम् । मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥ ६१॥ यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि । तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ॥ ६२॥ व्यास उवाच -- इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः । विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ॥ ६३॥ इति ते कथितं विप्र चरितं तस्य धीमतः । मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ॥ ६४॥ ये विष्णुभक्त्या चरितं पुराणं भृगोस्तु पौत्रस्य पठन्ति नित्यम् । ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैरभिपूज्यमानाः ॥ ६५॥ इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ॥ ११॥ Narasimhapurana adhyAya 11 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com
$1
% Text title            : Shri Vishnustavan by Markendeya in Narasimhapurana
% File name             : viShNustavanamArkaNDeyoktamNP.itx
% itxtitle              : viShNustavanaM mArkaNDeyaproktam (narasiMhapurANAntargatam)
% engtitle              : Shri Vishnustavan by Markendeya in Narasimhapurana
% Category              : vishhnu, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 11
% Indexextra            : (narasiMhapurANa)
% Latest update         : June 6, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org