श्रीविष्णुस्तवराजः नरसिंहपुराणे

श्रीविष्णुस्तवराजः नरसिंहपुराणे

श्रीशुक उवाच -- संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः । बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे ॥ १॥ यः कामक्रोधलोभैस्तु विषयैः परिपीडितः । बद्धः स्वकर्मभिर्गौणैः पुत्रदारैषणादिभिः ॥ २॥ स केन निस्तरत्याशु दुस्तरं भवसागरम् । पृच्छाम्याख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥ ३॥ श्रीव्यास उवाच -- श‍ृणु वत्स महाप्राज्ञ यञ्ज्ञात्वा मुक्तिमाप्नुयात् । तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥ ४॥ नरके रौरवे घोरे धर्मज्ञानविवर्जिताः । स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥ ५॥ महापापकृतं घोरं सम्प्राप्ताः पापकृज्जनाः । आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥ ६॥ गङ्गाधरं महादेवं शङ्करं शूलपाणिनम् । प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥ ७॥ नारद उवाच -- यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः । शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥ ८॥ कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् । भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शङ्कर ॥ ९॥ तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः । उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ १०॥ महेश्वर उवाच -- ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम । वक्ष्यामि श‍ृणु दुःखघ्नं सर्वबन्धभयापहम् ॥ ११॥ तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् । चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ १२॥ तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते । स निस्तरति संसारं देवानामपि दुस्तरम् ॥ १३॥ भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः । संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥ १४॥ यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् । तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥ १५॥ तस्मान्नारद सर्वेशं देवानां देवमव्ययम् । आराधयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः ॥ १६॥ यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् । सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ १७॥ निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् । वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ १८॥ निरञ्जनं परं शान्तमच्युतं भूतभावनम् । देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥ १९॥ सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् । निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥ २०॥ अमृतं परमानन्दं सर्वपापविवर्जितम् । ब्रह्मण्यं शङ्करं विष्णुं सदा सङ्कीर्त्य मुच्यते ॥ २१॥ योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् । अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥ २२॥ शुभाशुभविनिर्मुक्तमूर्मिषट्कपरं विभुम् । अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ २३॥ सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् । अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ २४॥ अनामगोत्रमद्वैतं चतुर्थं परमं पदम् । तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥ २५॥ अरूपं सत्यसङ्कल्पं शुद्धमाकाशवत्परम् । एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥ २६॥ सर्वात्मकं स्वभावस्थमात्मचैतन्यरूपकम् । शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥ २७॥ अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् । एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥ २८॥ विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् । स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥ २९॥ सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् । सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३०॥ ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः । योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३१॥ विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः । विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥ ३२॥ संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः । भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥ ३३॥ व्यास उवाच -- नारदेन पुरा पृष्ट एवं स वृषभध्वजः । यदुवाच तदा तस्मै तन्मया कथितं तव ॥ ३४॥ तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् । अवाप्स्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥ ३५॥ श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् । स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥ ३६॥ यश्चैनं पठते चैव नृसिंहकृतमानसः । शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥ ३७॥ विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् । प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥ ३८॥ ध्यायन्ति ये नित्यमनन्तमच्युतं हृत्पद्ममध्येष्वथ कीर्तयन्ति ये । उपासकानां प्रभुमीश्वरं परं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ३९॥ इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरूपणे षोडशोऽध्यायः ॥ १६॥ Narasimhapurana adhyAya 16 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : Shri Vishnustavaraja 1 from Narasimhapurana
% File name             : viShNustavarAjanarasimhapurANa.itx
% itxtitle              : viShNustavarAjaH 1 (narasiMhapurANAntargataH saMsAravRikShamAruhya)
% engtitle              : Shri Vishnustavaraja 1 from Narasimhapurana
% Category              : stavarAja, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 16
% Indexextra            : (narasiMhapurANa)
% Latest update         : June 6, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org