% Text title : Shri Vishnustavaraja 1 from Narasimhapurana % File name : viShNustavarAjanarasimhapurANa.itx % Category : stavarAja, vishhnu, vishnu % Location : doc\_vishhnu % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 16 % Latest update : June 6, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnustavaraja from Narasimhapurana ..}## \itxtitle{.. श्रीविष्णुस्तवराजः नरसिंहपुराणे ..}##\endtitles ## श्रीशुक उवाच \-\- संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः । बध्यमानः सुतैश्वर्यैः पतितो योनिसागरे ॥ 1॥ यः कामक्रोधलोभैस्तु विषयैः परिपीडितः । बद्धः स्वकर्मभिर्गौणैः पुत्रदारैषणादिभिः ॥ 2॥ स केन निस्तरत्याशु दुस्तरं भवसागरम् । पृच्छाम्याख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥ 3॥ श्रीव्यास उवाच \-\- शृणु वत्स महाप्राज्ञ यञ्ज्ञात्वा मुक्तिमाप्नुयात् । तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥ 4॥ नरके रौरवे घोरे धर्मज्ञानविवर्जिताः । स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥ 5॥ महापापकृतं घोरं सम्प्राप्ताः पापकृज्जनाः । आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥ 6॥ गङ्गाधरं महादेवं शङ्करं शूलपाणिनम् । प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥ 7॥ नारद उवाच \-\- यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः । शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥ 8॥ कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् । भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शङ्कर ॥ 9॥ तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः । उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥ 10॥ महेश्वर उवाच \-\- ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम । वक्ष्यामि शृणु दुःखघ्नं सर्वबन्धभयापहम् ॥ 11॥ तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् । चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥ 12॥ तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते । स निस्तरति संसारं देवानामपि दुस्तरम् ॥ 13॥ भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः । संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥ 14॥ यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् । तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥ 15॥ तस्मान्नारद सर्वेशं देवानां देवमव्ययम् । आराधयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः ॥ 16॥ यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् । सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ 17॥ निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् । वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ 18॥ निरञ्जनं परं शान्तमच्युतं भूतभावनम् । देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥ 19॥ सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् । निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥ 20॥ अमृतं परमानन्दं सर्वपापविवर्जितम् । ब्रह्मण्यं शङ्करं विष्णुं सदा सङ्कीर्त्य मुच्यते ॥ 21॥ योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् । अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥ 22॥ शुभाशुभविनिर्मुक्तमूर्मिषट्कपरं विभुम् । अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥ 23॥ सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् । अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥ 24॥ अनामगोत्रमद्वैतं चतुर्थं परमं पदम् । तं सर्वहृद्गतं विष्णुं सदा ध्यायन् विमुच्यते ॥ 25॥ अरूपं सत्यसङ्कल्पं शुद्धमाकाशवत्परम् । एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥ 26॥ सर्वात्मकं स्वभावस्थमात्मचैतन्यरूपकम् । शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥ 27॥ अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् । एकं नूत्नं सदा विष्णुं सदा ध्यायन् विमुच्यते ॥ 28॥ विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् । स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥ 29॥ सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् । सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥ 30॥ ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः । योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥ 31॥ विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः । विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥ 32॥ संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः । भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥ 33॥ व्यास उवाच \-\- नारदेन पुरा पृष्ट एवं स वृषभध्वजः । यदुवाच तदा तस्मै तन्मया कथितं तव ॥ 34॥ तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् । अवाप्स्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥ 35॥ श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् । स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥ 36॥ यश्चैनं पठते चैव नृसिंहकृतमानसः । शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥ 37॥ विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् । प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥ 38॥ ध्यायन्ति ये नित्यमनन्तमच्युतं हृत्पद्ममध्येष्वथ कीर्तयन्ति ये । उपासकानां प्रभुमीश्वरं परं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ 39॥ इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरूपणे षोडशोऽध्यायः ॥ 16॥ ## णरसिम्हपुरन अध्याय 16 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}