% Text title : Janakaproktam Vishnu Stotram % File name : viShNustotraMjanakaproktam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 65 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Janakaproktam Vishnu Stotram ..}## \itxtitle{.. janakaproktaM viShNustotram ..}##\endtitles ## janaka उवाच \- सम्यगाह भवान्विप्र वाच्यमेवं भवद्विधैः । ममापि श्रूयतां वाक्यं भवतो यदि रोचते ॥ 11॥ यदा सर्वगतो विष्णुः परमात्मा प्रजापतिः । तदा मित्रादिमध्यस्थसंज्ञा केषु निपात्यताम् ॥ 12॥ पिता माता तथा भ्राता यदा नान्यज्जनार्दनात् । पितृमातृमयीं संज्ञां तदा कुत्र करोम्यहम् ॥ 13॥ सोऽहं ब्रवीमि यद्वाक्यं तन्निबोध द्विजोत्तम । अनेकरूपरूपोऽयं विष्णुरेवाखिलं जगत् ॥ 14॥ विष्णुः पिता मे जगतः प्रतिष्ठा विष्णुर्माता विष्णुरेवाग्रजो मे । विष्णुर्गतिर्विष्णुमयस्तथास्मि विष्णौ स्थितोऽस्म्यक्षगतश्च विष्णुः ॥ 15॥ यो मे ममत्वोपगतः स विष्णुर्यश्चारिभूतो मम सोऽपि विष्णुः । दिवं वियद्भूः ककुभश्च विष्णुर्भूतानि विष्णुर्भुवनानि विष्णुः ॥ 16॥ पश्यामि विष्णुं न परं ततोऽन्यच्छृणोमि विष्णुं न परं ततोऽन्यत् । स्पृशामि विष्णुं न परं ततोऽन्यज्जिघ्रामि विष्णुं न परं ततोऽन्यत् ॥ 17॥ रसामि विष्णुं न परं ततोऽन्यन्मन्ये च विष्णुं न परं ततोऽन्यत् जिघ्रामि विष्णुं न परं ततोऽन्यन्नमामि विष्णुं न परं ततोऽन्यत् । बुध्यामि विष्णुं न परं ततोऽन्यत्सर्वं हि विष्णुर्न परं ततोऽन्यत् ॥ 18॥ विष्णुः समस्तं न परं ततोऽस्ति विष्णुः समस्तं न परं च देवः विष्णुः स्थवीयान्न परं ततोऽस्ति विष्णुर्लघीयान्न परं ततोऽस्ति विष्णुर्गरीयान्न परं ततोऽन्यत् विष्णुरणीयान्न परं ततोऽस्ति ॥ 19॥ यथा न विष्णुव्यतिरिक्तमन्यच्छृणोमि पश्यामि तथा स्पृशामि । सत्येन तेनोपशमं प्रयान्तु दोषा विमुक्तेः परिपन्थिनो ये ॥ 20॥ न मेऽस्ति बन्धुर्न च मेऽस्ति शत्रुर्न भूतवर्गो न जनो मदन्यः । त्वं चाहमन्ये च शरीरभेदैर्विभिन्नमीशस्य हरेः स्वरूपम् ॥ 21॥ मूर्तामूर्तिविशेषं तु पश्यतस्तन्मयं द्विज । क्रोधहर्षादयो भावाः स्थास्यन्ति हृदये कथम् ॥ 22॥ स त्वं प्रसीद मोहोऽयमथ चेन्मम सुव्रत । तथापि मा रुषं कार्षीरचिकित्स्या हि मोहिताः ॥ 23॥ इति विष्णुधर्मेषु पञ्चषष्टितमोऽध्यायान्तर्गतं जनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}