शतानीकाय शौनकप्रोक्तम् विष्णुस्तोत्रम्

शतानीकाय शौनकप्रोक्तम् विष्णुस्तोत्रम्

ॐ नमो वासुदेवाय पुरुषाय महात्मने । हिरण्यरेतसेऽचिन्त्यस्वरूपायातिवेधसे ॥ १०॥ विष्णवे जिष्णवे नित्यं शान्तायानघरूपिणे । सर्वस्थित्यन्तकरणव्रतिने पीतवाससे ॥ ११॥ नारायणाय विश्वाय विश्वेशायेश्वराय च । नमः कमलकिञ्जल्कसुवर्णमुकुटाय च ॥ १२॥ केशवायातिसूक्ष्माय ब्रह्ममूर्तिमते नमः । नमः परमकल्याणकल्याणायात्मयोनये ॥ १३॥ जनार्दनाय देवाय श्रीधराय सुमेधसे । महात्मने वरेण्याय नमः पङ्कजनाभये ॥ १४॥ स्मृतमात्राघघाताय कृष्णायाक्लिष्टकर्मणे । नमो नताय नम्रेशैरशेषैर्वासवादिभिः ॥ १५॥ नमो मायाविने तुभ्यं हरये हरिमेधसे । हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥ १६॥ गोविन्दायादिभूताय श्रादीनां? महात्मने । नमो भूतात्मभूताय आत्मने परमात्मने ॥ १७॥ अच्युताय नमो नित्यमनन्ताय नमो नमः । दामोदराय शुचये यज्ञेशाय नमो नमः ॥ १८॥ नमो मायापटच्छन्नजगद्धाम्ने महात्मने । हृषीकेशाय चेशाय सर्वभूतात्मरूपिणे ॥ १९॥ दयालवे नमो नित्यं कपिलाय सुमेधसे । संसारसागरोत्तारज्ञानपोतप्रदायिने ॥ २०॥ अकुण्ठमतये धात्रे सर्गस्थित्यन्तकर्मणि । करालसौम्यरूपाय वैकुण्ठाय नमो नमः ॥ २१॥ इति विष्णुधर्मेषु द्विनवतितमोऽध्यायान्तर्गतं शतानीकाय शौनकप्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shatanikaya Shaunakaproktam Vishnu Stotram
% File name             : viShNustotraMshatAnIkAyashaunakaproktam.itx
% itxtitle              : viShNustotraM shatAnIkAya shaunakaproktam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotraMshatAnIkAyashaunakaproktam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 92
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org