राजा अम्बरीषकृतम् विष्णुस्तोत्रम्

राजा अम्बरीषकृतम् विष्णुस्तोत्रम्

राजोवाच - आदिदेव जयाजेय जय सर्गादिकारक । जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर ॥ ३६॥ जय सर्वगताचिन्त्य जय जन्मजरापह । जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित ॥ ३७॥ जय यज्ञपते नाथ हव्यकव्याशनाव्यय । जय विज्ञातसिद्धान्त मायामोहक केशव ॥ ३८॥ लोकस्थित्यर्थमनघ वराह जय भूधर । नृसिंह जय देवारिवक्षःस्थलविदारण ॥ ३९॥ देवानामरिभीतानामार्तिनाशन वामन । जय क्रान्तसमस्तोर्वीनभःस्वर्लोकभावन ॥ ४०॥ जितं ते जगतामीश जितं ते सर्व सर्वद । जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते ॥ ४१॥ नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे । नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते ॥ ४२॥ ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परम् । विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः ॥ ४३॥ पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च । प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे ॥ ४४॥ अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत् । प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् ॥ ४५॥ रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम् । लीलया व्यवहारस्ते तस्मै देवात्मने नमः ॥ ४६॥ प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर । धराधरारविन्दाक्ष वासुदेव महेश्वर ॥ ४७॥ इति विष्णुधर्मेषु द्वितीयोऽध्यायान्तर्गतं राजा अम्बरीषकृतं विष्णुस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Raja Ambarishakritam Vishnu Stotram
% File name             : viShNustotramrAjAambarIShakRRitam.itx
% itxtitle              : viShNustotraM rAjA ambarIShakRitam (viShNudharmopapurANAntargatam)
% engtitle              : viShNustotram rAjA ambarIShakRitam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 2
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org