% Text title : Shri Vishnu Stotram % File name : viShNustotramshrIdharasvAmi.itx % Category : vishhnu, shrIdharasvAmI, stotra % Location : doc\_vishhnu % Author : Shridharasvami % Proofread by : Manish Gavkar % Description/comments : shrIdharasvAmI stotraratnamAlikA % Latest update : February 11, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnu Stotram ..}## \itxtitle{.. shrIviShNustotram ..}##\endtitles ## (शार्दूलविक्रीडितवृत्तम्) यन्नित्यं श्रुतिभिर्मुहुर्मुहुरहो संस्तूयमानं स्थितं यद्ब्रह्मेन्द्रसुरादिकैरहरहर्ध्यातं च गीतं पुनः । यत्सर्वेषु विराजितं मुनिनुतं दिव्यं परं पावनं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 1॥ यत्सौख्याम्बुधिलेशतः सुरुचिरा ब्रह्माण्डभूकोटयो यत्प्राप्य स्थिरमोक्षदं पुनरसौ नावर्तते भूतले । एषोऽस्य श्रुतयो वदन्ति परमानन्दश्च यो ज्ञानिनः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 2॥ सूर्याचन्द्रमसौ न यत्र हुतभुङ्नीमास्तथा विद्युतो नैते यत्र वसन्ति तारकगणा यद्भासितुं विश्रुतम् । यद्भासैव विभाति सर्वमिह यद्धान्तं स्वतः शाश्वतं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 3॥ नाविद्या न च जीवविश्वकलना मायेशभावादिकं यस्मिन्नैव विभाति यस्य न तथा भिन्नं विभानं क्वचित् । चिन्मात्रैकरसं स्थितं परमहो यद्ब्रह्मरूपं शिवं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 4॥ कार्यं यस्य न कारणं किमपि यद्बद्धं च मुक्तं च नो यः स्त्री नैव पुमांस्तथा न च गुणा यस्मिन्विकारास्तथा । यन्नाम्नापि न भाति नैव च तथा रूपेण वक्ति श्रुतिः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 5॥ सन्मात्रे सुखविग्रहे सुविमलेऽद्वैतं कुतः सम्भवेत् कस्य स्यात्प्रभवस्तथा भवति का नारी च को वा पुमान् । देहप्राणहृदिन्द्रियैर्भवति किं युक्तं च बद्धोऽस्ति कः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 6॥ मायामात्रमिदं हि विश्वमखिलं जीवेशबन्धादिकं या माया किल सापि मा यदि भवेच्छिष्येत किं वा पुनः । यन्माया जननी न तत्खलु वसेत्सच्चिद्घनेऽस्मिन्यतः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 7॥ माया या खलु सा जडा कथमियं सम्भाव्यते चिद्घने तत्सान्निध्यवशात्करोत्यपि च चेज्ज्ञानं तदेव ध्रुवम् । यत्पूर्णं सतताद्वयं विभुमहद्यस्मिन्न किञ्चिन्मिषत् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 8॥ चिद्ब्रह्मेति च शासनात्कथमियं माया च भिन्नास्पदा तद्भानं च तथास्य चित्स्थितिरहो लक्ष्येत किं मायया । ब्रह्मच्छायमनन्तमद्वयपरं सत्यं च यच्छ्रूयते तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 9॥ गूहेद्ब्रह्म न भासकं कथमपि स्पर्धेत किं तेन वा तस्माद्भिन्नमपीह किं पुनरियं माया सृजेद्वै जडा । माया नैव विजृम्भते चिति शिवे यस्मिन्नखण्डेऽद्वये तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 10॥ यज्ज्ञात्वामृतमश्नुते हि सकलान् पाशांश्छिनत्ति स्वयं सर्वज्ञत्वमवाप्यते किल कृती स्याद्ब्रह्मसौख्यं स्वयम् । शिष्येदस्य च लम्बने किमपि नो भिन्नं ततो लम्बनं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 11॥ मृत्योर्मृत्युमुपैति भीतिमपि यः पश्येद्यतो भिन्नतां नाना नेह न तद्द्वितीयमिति वा ब्रूते श्रुतिर्नित्यशः । सत्यं ज्ञानमनन्तमद्वयमहो रूपं हि यत्प्राणिनां द्वष्णोः परमं पदमिह स्वाराज्यसौख्याम्बुधिम् ॥ 12॥ माया यद्यपि सर्वकार्यमिह यत्तस्याभवेदस्तुतौ सर्वव्यापिविभासकं भवति किं लुप्तं च तेनाधुना । यत्सर्वस्य विभासितं श्रुतिमतं सत्यं परं चिद्रसं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 13॥ कोऽन्याद्वा वचनात् स्फुटं परतरं यत्प्राणिनां जीवनं मूढः कोऽत्र विहाय तत्परमहो मन्येत वैकारिकम् । हित्वा सर्वमपीह संसरणतः प्राप्तं सुखं मायिकं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 14॥ चिन्मात्रैकरसाद्वयं श्रुतिनुतं यत्स्वात्मसौख्यं शिवं तज्ज्ञेयं जनयेत्कथं जडमहो दोषैरनेकैर्वृतम् । चिद्रूपं खलु यत्सदैव रहितं ज्ञेयेन वा मायया तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 15॥ चिन्मात्रे सुखमात्रके जडमिदं दृश्यं भ्रमाद्भाव्यते स्यान्मायापि विमोहिता खलु जडा हेतुर्भवेदस्य या । लभ्यं यत्सुखरूपकं न च जडं मायाभ्रमे वा भवेत् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 16॥ ब्रह्मैवाहमिदं च सर्वमपि वा ब्रह्मैव वक्ति श्रुतिः भिन्नं किं समजायतैकमिह यद्ब्रह्मैव बाह्यान्तरम् । यन्माया जगदीशजीवविषयभ्रान्त्या न लुप्येत्क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 17॥ यद्ब्रह्माहमिति स्फुटं तनुजगज्जीवेशभावा इमे पुंस्त्रीपुत्रहृदिन्द्रियाणि च पुनर्भोक्ता च भोगादयः । देवाः प्रेतगणाश्च तिर्यगथवा यस्मिन् खपुष्पायते तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 18॥ यत्पूर्णं स्वत एव निर्मलमहो स्वानन्दमात्रं परं तस्मिन्सर्वविभासके स्फुटतरे भिन्नस्य यत्सर्जने । यस्येच्छा न च हैतुकं जगदहो जायेत यस्मिन् क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 19॥ माया नापि तदुत्थितं च जगतः सङ्कल्पनं नैव च नैव स्यात्प्रकृतिः पुमानपि च तद्योगो जगत्सर्जने । विद्यापुरुषश्च योषिदुत तद्योगश्च पुत्रोद्भवः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 20॥ ज्ञेयं नैव यदस्ति चिघनशिवे द्वैतं कुतो भाव्यते सर्वज्ञः परमेश्वरोऽपि न तथा किञ्चिज्ज्ञजीवस्ततः । यस्मिन्सर्वमपीति किञ्चिदथवा ज्ञेयं न वेत्तुं क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 21॥ माया चेदिह वाऽऽवृणोति किमिदं शक्यं जडायां भवेत् तस्माच्चेतयते च सा यदि तया किं छाद्यते ब्रह्म तत् । यन्नैवाऽव्रियते न कार्यमपि वा जायेत यस्मिन् क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 22॥ भिन्नेयं न च वास्ति सा यदि भवेद्भिन्ना न माया क्वचित् भिन्नेयं च यदा भवेत्तदपि नो माया भवेद्वास्तवी । सद्ब्रह्मेति च शासनाद्भवति या भिन्ना सती यत्र तु तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 23॥ भावो नाप्यसतः सतोऽपि न तथा भावः क्वचिद्वर्ण्यते माया नापि ततो न कार्यमिति वा मन्तुं क्वचिच्छिष्यते । पश्येन्नैव कदापि केन यदि वा श्रुत्यक्षरं यत्स्फुटं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 24॥ जाड्यं दुःखमथामृतत्वमिति यत्सम्बाध्यते सज्जने सच्चित्सौख्यमिति स्फुटं परमहो ब्रह्माद्वयं शाश्वतम् । आनन्दैकरसाद्वयेऽपरमिदं दुःखादिकं नो यतः तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 25॥ सूक्ष्मस्थूलतयापि भूम्नि जगतोऽस्तित्वं न सत्यं भवेत् तच्छक्तेरपि वा भवेद्यदि तदा शक्तिर्न भिन्ना क्वचित् । भिन्नं कार्यमितो यतो न हि भवेद्यच्चाद्वयं शाश्वतं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 26॥ भिन्ना सापि च कापि शक्तिरथवा भिन्ना न वक्तुं भवेत् तस्माद्भिन्नविभासकर्मकुशलाऽनिर्वाच्यभावा यदि । मिथ्यैवेयमिति स्फुटं यदि न सा यस्मिन्नसङ्गेऽद्वये तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 27॥ माया काऽपि च वा भवेद्भवतु तत्कार्यं च तस्या अपि सत्यं ज्ञानमनन्तमद्वयमहो स्वस्माद्विविच्यादिशेत् । तन्मत्वा विमुखेन पश्यति कदा मायां च यस्मिन् परे तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 28॥ दुःखान्तं किल जीवितं क्षणसुखं दोषैरनेकैर्वृतं योगो यन्नरकस्य तद्रतिरसः कस्मै सुखायोद्भवेत् । सर्वं दुःखमिदं विमोहकमतो यन्मायिकं विस्फुटं तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 29॥ तुच्छा दुःखमयी ह्यसत्यपि च सा दुर्लङ्घनीया यदि मामेवेह भवेत्प्रपन्न इति चेन्मायां तरेद्योवदत् । यं लब्ध्वा परमं स्वकं पुनरहो मायां न पश्येत्क्वचित् तद्विष्णोः परमं पदं श्रय इह स्वाराज्यसौख्याम्बुधिम् ॥ 30॥ संसारार्तिहरं क्षिप्रं ज्ञानविज्ञानदायकम् । विष्णुस्तोत्रमिदं नित्यं पठन् स्वाराज्यमश्नुते ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं श्रीविष्णुस्तोत्रं सम्पूर्णम् । वैकुण्ठचतुर्दशी \- रचनास्थानं \- काफि उद्यानं, चिक्कमगळूरु संवत्सरः \- 1943 ## Proofread by Manish Gavkar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}