% Text title : viShNustutiHmuchukunda % File name : viShNustutiHmuchukunda.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIviShNustutiH (muchukundakRRitA) ..}## \itxtitle{.. shrIviShNustutiH (muchukundakR^itA) ..}##\endtitles ## vimohito.ayaM jana Isha mAyayA tvadIyayA tvAM cha bhajatyanarthadR^ik | sukhAya duHkhaprabhaveShu sajjate gR^iheShu yoShitpuruShashcha va~nchitaH || 1|| labdhvA jano durlabhamatra mAnuShaM katha~nchidavya~Ngamayatnato.anagha | pAdAravindaM na bhajatyasanmati\- rgR^ihAndhakUpe patito yathA pashuH || 2|| mamaiSha kAlo.ajita niShphalo gato rAjyashriyonnaddhamadasya bhUpate | martyAtmabuddheH sutadArakoshabhU\- ShvAsajjamAnasya durantachintayA || 3|| kalevare.asmin ghaTakuDyasannibhe nirUDhamAno naradeva ityaham | vR^ito rathebhAshvapadAtyanIkapairgAM paryaTaMstvAgaNayan sudurmadaH || 4|| pramattamuchchairiti kR^ityachintayA prabhuddhalobhaM viShayeShu lAlasam | tvamapramattaH sahasA.abhipadyase kShullelihAno.ahirivAkhumantakaH || 5|| purA rathairhemapariShkR^itaishcharan mata~NgajairvA naradevasa.nj~nitaH | sa eva kAlena duratyayena te kalevaro viTkR^imibhasmasa.nj~nitaH || 6|| nirjitya dikchakramabhUtavigraho varAsanasthaH samarAjavanditaH | gR^iheShu maithunyasukheShu yoShitAM krIDAmR^iga pUruSha Isha nIyate || 7|| karoti karmANi tapaHsu niShThito nivR^ittabhogastadapekShayA dadat | punashcha bhUyeyamahaM svarADiti prabuddhatarSho na sukhAya kalpate || 8|| bhavApavargo bhramato yadA bhave\- jjanasya tarhyachyuta satsamAgamaH | satsa~Ngamo yarhi tadaiva sadgatau parAvareshe tvayi jAyate matiH || 9|| manye mamAnugraha Isha te kR^ito rAjyAnubandhApagamo yadR^ichChayA | yaH prArthyate sAdhubhirekacharyayA vanaM vivikShadbhirakhaNDabhUmipaiH || 10|| na kAmaye.anyaM tava pAdasevanAd\- aki~nchanaprArthyatamAdvaraM vibho | ArAdhya kastvAM hyapavargadaM hare vR^iNIta Aryo varamAtmabandhanam || 11|| tasmAdvisR^ijyAshiSha Isha sarvato rajastamaHsattvaguNAnubandhanAH | nira~njanaM nirguNamadvayaM paraM tvAM j~naptimAtraM puruShaM vrajAmyaham || 12|| chiramiha vR^ijinArtastapyamAno.anutApaiH avitR^iShaShaDamitro labdhashAntiH katha~nchit | sharaNada samupetastvatpadAbjaM parAtman abhayamamR^itamashokaM pAhi mA.a.apannamIsha || 13|| iti shrImadbhAgavatAntargatA muchukundakR^itA shrIviShNustutiH samAptA | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}