श्रीविष्ण्वष्टकम्

श्रीविष्ण्वष्टकम्

॥ श्रीगणेशाय नमः ॥ जगन्नाथं विश्ववन्द्यं शङ्ख पद्म गदा धरम् । तथा चक्रधरं देवं तं विष्णुं प्रणमाम्यहम् ॥ १॥ तुलसी वनमाला च पद्ममाला धरं प्रभुम् । चतुर्भुजं नीलवर्णं तं विष्णुं प्रणमाम्यहम् ॥ २॥ किरीटं कुण्डलं रम्यं पीतवस्त्रधरं विभुम् । श्रीवत्सचिह्नसंयुक्तं तं विष्णुं प्रणमाम्यहम् ॥ ३॥ आजानुबाहुकं शान्तं लक्ष्मीकान्तं मनोहरम् । मुकुटं रत्नसं युक्तं तं विष्णुं प्रणमाम्यहम् ॥ ४॥ मुखसुन्दरपद्माक्षं कर्णकुण्डलसुन्दरम् । पद्मनाभस्वरूपं च तं विष्णुं प्रणमाम्यहम् ॥ ५॥ क्षीरसागरमध्यस्थं नागासनकरं प्रभुम्। नारायण इति ख्यातं तं विष्णुं प्रणमाम्यहम् ॥ ६॥ ब्रह्मशङ्कर विष्णवादि स्तुतिं कुर्वन्ति सर्वदा । सच्चिदानन्दरूपाख्यं तं विष्णुं प्रणमाम्यहम् ॥ ७॥ सत्यज्ञानमनन्तं च परब्रह्मस्वरूपकम् । ममात्मव्यापकं ह्येकं तं विष्णुं प्रणमाम्यहम् ॥ ८॥ विष्ण्वष्टकमिदं स्तोत्रं श्रद्धया निर्मिता मया । समर्पयाम्यहं विष्णो प्रसन्नो भव सर्वदा ॥ ९॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीविषेवष्टकं सम्पूर्णम् ॥ Proofread by Vani V
% Text title            : Shri Vishnu Ashtakam
% File name             : viShNvaShTakam3.itx
% itxtitle              : viShNvaShTakam 3 (gAyatrIsvarUpa brahmachArIvirachitaM jagannAthaM vishvavandyaM)
% engtitle              : viShNvaShTakam 3
% Category              : vishhnu, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : Author/publisher comment mentions the cost of the book as bhagavadbhakti
% Indexextra            : (Scan)
% Latest update         : January 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org