% Text title : viThThalAShTottarashatanAmastotram % File name : viThThalAShTottarashatanAmastotram.itx % Category : vishhnu, aShTottarashatanAma, vishnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran % Source : padmamuprANa % Latest update : March 10, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रम् ..}## \itxtitle{.. श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रम् ..}##\endtitles ## श्रुत्वा नामसहस्रं श्रीविठ्ठलस्य गुणान्वितम् । पार्वती परिपप्रच्छ शङ्करं लोकशङ्करम् ॥ 1॥ श्रीपार्वत्युवाच ॥ देवदेव महादेव देवानुग्रहविग्रह । अष्टोत्तरशतं नाम्नां तस्य देवस्य मे वद ॥ 2॥ जनः कलिमलादिग्धोऽलसः कामाविलो जडः । पाठाद्यस्य सकृद्वापि सौशील्यादियुतो भवेत् ॥ 3॥ तदहं श्रेतुमिच्छामि तवाज्ञातं न विद्यते । इत्युक्तो भार्यया शम्भुः संस्मरन् पुरुषोत्तमम् ॥ 4॥ कटिस्थितकरद्वन्द्वं जगाद नगपुत्रिकाम् । श्रीशङ्कर उवाच देवि लोकोपकाराय कृतः प्रश्नस्त्वयानघे ॥ 5॥ हिताय सर्वजन्तूनां नाम्नामष्टोत्तरं शतम् । श्रीविठ्ठलस्य देवस्य वाग्मिसिद्धिप्रदं नृणाम् ॥ 6॥ अष्टोत्तरशतस्याहमृषिः प्रोक्तो मनीषिभिः । छन्दोऽनुष्टुब्देवता श्रीविठ्ठलः परिकीर्तितः ॥ 7॥ ध्यायेच्छ्रीविठ्ठलाख्यं समपदकमलं पद्मपत्रायताक्षं गम्भीरस्निग्धहासं कटिनिहितकरं नीलमेघावभासम् । विद्युद्वासो वसानं मणिमयमकुटं कुण्डलोद्भासिगण्डं मायूरस्रग्विभूषाभयवरसहितं कौस्तुभोद्भासिताङ्गम् ॥ 8॥ OM क्लीं विठ्ठलः पुण्डरीकाक्षः पुण्डरीकनिभेक्षणः । पुण्डरीकाश्रमपदः पुण्डरीकजलाप्लुतः ॥ 9॥ पुण्डरीकक्षेत्रवासः पुण्डरीकवरप्रदः । शारदाधिष्ठितद्वारः शारदेन्दुनिभाननः ॥ 10॥ नारदाधिष्ठितद्वारो नारदेशप्रपूजितः । भुवनाधीश्वरीद्वारो भुवनाधीश्वरीश्वरः ॥ 11॥ दुर्गाश्रितोत्तरद्वारो दुर्गमागमसंवृतः । क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकः ॥ 12॥ कटिस्थितकरद्वन्द्वो वरदाभयमुद्रितः । त्रेतातोरणपालस्थत्रिविक्रम इतीरितः ॥ 13॥ तितऊक्षेत्रपोऽश्वत्थकोटीश्वरवरप्रदः । स एव करवीरस्थो नारीनारयणेति च ॥ 14॥ नीरासङ्गमसंस्थश्च सैकतप्रतिमार्चितः । वेणुनादेन देवानां मनः श्रवणमङ्गलः ॥ 15॥ देवकन्याकोटिकोटिनीराजितपदाम्बुजः । पद्मतीर्थस्थिताश्वत्थो नरो नारायणो महान् ॥ 16॥ चन्द्रभागासरोनीरकेलिलोलदिगम्बरः । ससध्रीचीत्सवीषूचीरितिश्रुत्यर्थरूपधृक् ॥ 17॥ ज्योतिर्मयक्षेत्रवासी सर्वोत्कृष्टत्रयात्मकः । स्वकुण्डलप्रतिष्ठाता पञ्चायुधजलप्रियः ॥ 18॥ क्षेत्रपालाग्रपूजार्थी पार्वतीपतिपूजितः । चतुर्मुखस्तुतो विष्णुर्जगन्मोहनरूपधृक् ॥ 19॥ मन्त्राक्षरावलीहृत्स्थकौस्तुभोरःस्थलप्रियः । स्वमन्त्रोज्जीवितजनः सर्वकीर्तनवल्लभः ॥ 20॥ वासुदेवो दयासिन्धुर्गोगोपीपरिवारितः । युधिष्ठिरहतारातिर्मुक्तकेशी वरप्रदः ॥ 21॥ बलदेवोपदेष्टा च रुक्मिणीपुत्रनायकः । गुरुपुत्रप्रदो नित्यमहिमा भक्तवत्सलः ॥ 22॥ भक्तारिहा महादेवो भक्ताभिलषितप्रदः । सव्यसाची ब्रह्मविद्यागुरुर्मोहापकारकः ॥ 23॥ भीमामार्गप्रदाता च भीमसेनमतानुगः । गन्धर्वानुग्रहकरो ह्यपराधसहो हरिः ॥ 24॥ स्वप्नदर्शी स्वप्नदृश्यो भक्तदुःस्वप्नशान्तिकृत् । आपत्कालानुपेक्षी चानपेक्षेऽपेक्षितो जनैः ॥ 25॥ सत्योपयाचनः सत्यसन्धः सत्याभितारकः । सत्याजानी रमाजानी राधाजानी रथाङ्गभाक् ॥ 26॥ सिञ्चनः क्रीडनो गोपैर्दधिदुग्धापहारकः । बोधिन्युत्सवयुक् तीर्थः शयन्युत्सवभूमिभाक् ॥ 27॥ मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभूः । दध्यन्नव्यञ्जनाभोक्ता दधिभुक्कामपूरकः ॥ 28॥ बिलान्तर्धानसत्केलिलोलुपो गोपवल्लभः । सखिनेत्रे पिधायाशु कोऽहम्पृच्छाविशारदः ॥ 29॥ समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकः । कुटिलीलासु कुशलः कुटिलालकमण्डितः ॥ 30॥ सारीलीलानुसारी च वाहक्रीडापरः सदा । कार्णाटकीरतिरतो मङ्गलोपवनस्थितः ॥ 31॥ माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयः । निवारितक्षेत्रविघ्नो दुष्टदुर्बुद्धिभञ्जनः ॥ 32॥ वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठितः । आशुतोषो भक्तवशः पाण्डुरङ्गः सुपावनः ॥ 33॥ पुण्यकीर्तिः परं ब्रह्म ब्रह्मण्यः कृष्ण एव च । अष्टोत्तरशतं नाम्नां विठ्ठलस्य महात्मनः ॥ 34॥ इति ते कथितं देवि पवित्रं मङ्गलं महत् । त्रिकालमेककालं वा यः पठेन्नियतः शुचिः ॥ 35॥ करस्थाः सिद्धयस्तस्य सत्यं सत्यं वदाम्यहम् । अपुत्रो बहुपुत्रः स्यादविद्यः सर्वविद्यते ॥ 36॥ निर्धनो धनदो नूनं भवेदस्य निषेवणात् । अविनाभूतभार्यश्च जितारातिर्निरामयः ॥ 37॥ बहुनोक्तेन किं देवि हरिवल्लभतामियात् । सूत उवाच श्रुत्वा तन्महदाश्वर्यमष्टोत्तरशां परम् ॥ 38॥ पुनः पुनः प्रणम्येशं पार्वती वाक्यमब्रवीत् । पार्वत्युवाच तत्क्षेत्रवसतिश्चैव तत्तीर्थस्यावगाहनम् ॥ 39॥ तन्मूर्तिदर्शनं चैव तन्नामावलिकीर्तनम् । देहि मे सर्वदा स्वामिन्नेकाग्रमनसा विभो ॥ 40॥ श्रीशङ्कर उवाच तदस्तु तव देवेशि ममाप्येतन्मनीषितम् । इत्युक्त्वा प्रययौ तस्य निवासं परमादरात् ॥ 41॥ इति श्रीपद्ममुप्राणान्तर्गतं श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}