% Text title : vijnaptishlokAH % File name : vijnaptishlokAH.itx % Category : vishhnu, krishna, puShTimArgIya % Location : doc\_vishhnu % Author : kalyANabhaTTa % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vijnaptishlokAH ..}## \itxtitle{.. vij~naptishlokAH ..}##\endtitles ## यद्दैन्यं त्वत्कृपाहेतुर्न तदस्ति ममाण्वपि । तां कृपां कुरु राधेश यथा ते दैन्यमाप्नुयाम् ॥ 1॥ सर्वेषां जीवितं लोके दृष्टं सर्वार्थसाधकम् । ग्लान्येकफलकं जातमधुना मम जीवितम् ॥ 2॥ कर्तुं पुनरथाकर्तुमन्यथा कर्तुमीश्वरे । सामर्थ्यं यन्मया दृष्टं त्वय्येवातो न संशयः ॥ 3॥ तं न पश्यामि यस्याग्रे वार्तां स्वस्य मनोगताम् । उक्त्या तदुत्तरं लब्धा मनो विश्रामये क्षणम् ॥ 4॥ अतीव नीचा मत्प्राणा मूर्खा अपि गतत्रपाः । स्वस्थित्ययोग्यकालेऽपि यतस्तिष्ठन्ति साम्प्रतम् ॥ 5॥ शास्त्रं नियामकं तावद्यावत् पूर्णकृपा न ते । कृपया ते सुपूर्णस्य नैव कोऽपि नियामकः ॥ 6॥ सुभगा एवं जानन्ति प्रियसौभाग्यजं सुखम् । तद्धीनायास्तदीयेति प्रसिद्धिः शरणं सखि ॥ 7॥ प्रियसङ्गमराहित्याद्व्यर्थाः सर्वे मनोरथाः । निरपत्रपतासिद्ध्यै जीवामि सखि साम्प्रतम् ॥ 8॥ न लब्धस्तादृशः कोऽपि यस्याग्रे स्वमनोगताम् । वार्तामुक्त्वा स्वमात्मानं क्षणं विश्रामयाम्यहम् ॥ 9॥ श्रीमुखालोकने तस्य प्रियस्य च बहिर्गतौ । पक्ष्मापकारोपकारौ निर्णेतुं नैव शक्नुमः ॥ 10॥ अद्य श्वो वा परश्वो वा कदाचित्कृपयिष्यति । नाथ इत्याशया सर्वं गतं जन्म करोमि किम् ॥ 11॥ तथापि त्वत्कृपाकाङ्क्षां मनो मे निरपत्रकम् । कं वा हेतुं सुनिश्चित्य करोतीति न वेदम्यहम् ॥ 12॥ स्वभावतः सदा मेघः सर्वेषां जीवनप्रदः । जानेऽर्कस्यैव दौर्भाग्यं सोऽपि यत्तमुपेक्षते ॥ 13॥ त्वदीयत्वमपि ज्ञात्वा मयि कालादयः प्रभो । प्रभवन्ति ततो मन्ये त्वत्कृपाशून्यतां मयि ॥ 14॥ एतेषामहमेवास्मि सर्वस्वमिति सुन्दर । जानास्यस्माकमज्ञानेऽप्यतः कर्ता स्वतोऽखिलम् ॥ 15॥ विज्ञप्तौ वाऽपराधे वा पाखण्डे वा मदुक्तयः । पर्यवस्यन्ति कुत्रेति न जानेऽहं विमूढधीः ॥ 16॥ दुर्भगासि तथापि त्वं मा त्यज स्वप्रियान्तिकम् । कदाचित्कृपया पश्येत् प्रियस्त्वद्भाग्ययोगतः ॥ 17॥ विरहेणातितप्तां मां स्मरेच्चेत् प्राणवल्लभः । तथापि द्विगुणं दुःखं सोढुं नैवालि पारये ॥ 18॥ राज्यायोग्ये तदाकाङ्क्षा दण्डप्राप्त्यै यथा भवेत् । त्वत्सेवायामहं तादृक् तद्वदाप्ता दशामिमाम् ॥ 19॥ स्वीयं कृतागसं चेत्त्वं दूरस्थं कुरुषे यदि । इतः परोऽधिको दण्डस्त्वदीयस्य न विद्यते ॥ 20॥ वियोगो बाधते तावद्यावद्धृद्येव ते स्थितिः । यदा बहिस्तदा नेति विचित्रेयं स्थितिः सखे ॥ 21॥ भूर्जत्वगिव मे दोषा निःसरन्त्येव सर्वशः । तथाप्यनन्यगतिके त्वत्क्षमेति न मे भयम् ॥ 22॥ बलिष्ठा अपि मद्दोषास्त्वत्क्षमाग्रेऽतिदुर्बलाः । तस्या ईश्वरधर्मत्वाद्दोषाणां जीवधर्मतः ॥ 23॥ मत्प्राणानां स्वतो लज्जा नैवास्ति परतोऽपि च । स्थितिं प्राप्यापि नो यान्ति इहामुत्र च गर्हिताम् ॥ 24॥ त्वद्दर्शनविहीनस्य त्वदीयस्य तु जीवितम् । व्यर्थमेव यथा नाथ दुर्भगाया नवं वयः ॥ 25॥ गतः स कालो यत्रासीत्सुदुर्लभकृपा मयि । इदानीमीदृशः कालो यत्र त्वं गोचरोऽपि न ॥ 26॥ त्वदीयानां सुखं दुःखं न लोकसदृशं भवेत् । त्वत्सेवायां सुखं सर्वं नो चेत्तस्य विपर्ययः ॥ 27॥ मत्वा स्वकीयतां नाथ रोषेण कृपया तव । ताडनं लालनं वापि परमानन्ददं मम ॥ 28॥ त्वद्वियुक्तस्य जीवस्य त्वदीयस्यापि नित्यता । सङ्गं विना न चैवास्तु विज्ञापनमिदं मम ॥ 29॥ यादृग्भाग्यं पुरा मेऽभूत्तन्महत्त्वं न वेद्म्यहम् । येनासीत्त्वत्कृपा पूर्णा सुदुर्लभतरा मयि ॥ 30॥ मा जीवतात्त्वदीयो यस्तव सेवाविवर्जितः । सत्या विज्ञप्तिरेषा मे नाथ त्वं मनुषे यदि ॥ 31॥ स्वस्थित्ययोग्यं मत्वापि मच्छरीरं ममासवः । यन्न त्यजन्ति तेनाहं मन्ये तान्निरपत्रपान् ॥ 32॥ त्वत्कृपातः पुरा नाथ मया कालादयः प्रभो । तुच्छीकृताः साम्प्रतं मां बाधन्ते त्वत्कृपां विना ॥ 33॥ त्वत्सेवायामयोग्यस्य त्वदीयस्य मम प्रभो । इत्येव हि पराकाष्ठा अभाग्यस्येति मे मतिः ॥ 34॥ तुच्छीकृतास्त्वत्कृपातः पूर्वं कालादयो मया । स्मृत्वा तद्वैरमधुना बाधन्ते त्वत्कृपां विना ॥ 35॥ महानसकुरुक्षेत्रे कवलार्कग्रहे सति । सत्पात्रे स्वोदरे दत्ते तस्य वृद्धौ किमद्भुतम् ॥ 36॥ कुरुक्षेत्रे दानवृद्धिः श्रूयते नानुभूयते । दानस्य मत्कुरुक्षेत्रे वृद्धिः सद्योऽनुभूयते ॥ 37॥ इति श्रीमठपतिकल्याणभट्टविरचिताः श्रीविज्ञप्तिश्लोकाः सम्पूर्णाः । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}