% Text title : vikaTanRisimhakavacham % File name : vikaTanRisimhakavacham.itx % Category : vishhnu, dashAvatAra, vishnu, kavacha % Location : doc\_vishhnu % Transliterated by : Mandar Puranik mandar.prog at hotmail.com % Proofread by : Mandar Puranik mandar.prog at hotmail.com % Latest update : December 26, 2015, July 5, 2021, July 5, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vikaTanRisiMhakavacham ..}## \itxtitle{.. vikaTanR^isiMhakavacham ..}##\endtitles ## श्री नृसिंहाय नमः । OM अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि । अनुष्टुभ् छन्दः मुखे । जीवो बीजं हृदि । अनन्तशक्तिः नाभौ । परमात्मा कीलकम् गुह्ये । श्रीनृसिंहदेवता प्रीत्यर्थे जपे विनियोगः । शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः । अथदिग्बन्धः । पूर्वेनृसिंह रक्षेश्च ईशान्ये उग्ररूपकम् । उत्तरे वज्रको रक्षेत् वायव्याञ्च महाबले । पश्चिमे विकटो रक्षेत् नैरृत्यां अग्निरूपकम् । दक्षिणे रौद्र रक्षेच्च घोररूपञ्चाग्नेय्याम् । ऊर्ध्व रक्षेत्महाकाली अधस्ताद्दैत्यमर्दनः । एताभ्यो दशदिग्भ्यश्च सर्वं रक्षेत् नृसिंहकः । OM क्रीं छ्रुं नृं नृं ह्रीं ह्रीं रुं रुं स्वाहा ॥ OM नृसिंहाय नमः । OM वज्ररूपाय नमः । OM कालरूपाय नमः । OM दुष्टमर्दनाय नमः । OM शत्रुचूर्णाय नमः । OM भवहारणाय नमः । OM शोकहराय नमः । OM नरकेसरी वुं हुं हं फट् स्वाहा । इति दिग्बन्धनमन्त्रः । OM छ्रुं छ्रुं नृं नृं रुं रुं स्वाहा । OM वुं वुं वुं दिग्भ्यः स्वाहा । नृसिंहाय नमः । OM ह्रं ह्रं ह्रं नृसिंहाय नमः । अथ न्यासः । OM अं UM अङ्गुष्ठाभ्यां नमः । OM नृं नृं नृं तर्जनीभ्यां नमः । OM रां रां रां मध्यमाभ्यां नमः । OM श्रां श्रां श्रां अनामिकाभ्यां नमः । OM IM IM कनिष्ठिकाभ्यां नमः । OM भ्रां भ्रां भ्रां करतलकरपृष्ठाभ्यां नमः । OM व्रां व्रां व्रां हृदयाय नमः । OM ह्रां ह्रां ह्रां शिरसे स्वाहा । OM क्लीं क्लीं क्लीं शिखायै वौषट् । OM ज्रां ज्रां ज्रां कवचाय हुम् । OM श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट् । OM AM AM अस्त्राय फट् । अथ नमस्कृत्य । OM नृसिंहकालाय कालरूपघोराय च । नमो नृसिंहदेवाय कारुण्याय नमो नमः । OM रां उग्राय नमः । OM धारकाय उग्राय उग्ररूपाय । OM UM धारणाय नमः । OM बिभीषणभद्राय नमो नमः । करालाय नमः । OM वज्ररूपाय नमः । OM OM OM ओंकाररूपाय नमः । OM ज्वालारूपाय नमः । OM परब्रह्मतो नृं रां रां रां नृसिंहाय सिंहरूपाय नमोनमः । OM नरकेसरी रां रां खं भीं नृसिंहाय नमः । OM अकारः सर्व संराजतु विश्वेशी विश्वपूजितो । OM विश्वेश्वराय नमः । OM ह्रों स्त्रां स्त्रां स्त्रां सर्वदेवेश्वरी निरालम्बनिरञ्जननिर्गुणसर्वश्वैव तस्मै नमस्ते । OM रुं रुं रुं नृसिंहाय नमः । OM औं उग्राय उग्ररूपाय उग्रधराय ते नमः । OM भ्यां भ्यां विभीषणाय नमस्ते नमस्ते । OM भद्राय भद्र रूपाय भवकराय ते नमो नमः । OM व्रां व्रां व्रां वज्रदेहाय वज्रतुण्डाय नमो भव वज्राय वज्रनखाय नमः । OM ह्रां ह्रां ह्रां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं दैत्यपिशाच्चाय अन्याश्च महाबलाय नमः । OM ल्रीं ल्रीं लृं कामनार्थं कलिकालाय नमस्ते कामरूपिणे । OM ज्रां ज्रां ज्रां ज्रां सर्वजगन्नाथ जगन्महीदाता जग्न्महिमा जगव्यापिने देव तस्मै नमो नमः । OM श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने । OM AM AM AM अनन्ताय अनन्तरूपाय विश्वरूपाय नमः । नमस्ते विश्वव्यापिणे । इति स्तुतिः । OM विकटाय नमः । OM उग्ररूपाय नमः स्वाहा । OM श्रीनृसिंहाय उद्विघ्नाय विकटोग्रतपसे लोभमोहविवर्जितं त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॥ OM रां रां रां रां रां ह्रं ह्रं क्षीं क्षीं धुं धुं फट् स्वाहा ॥ इति श्री महानृसिंहमन्त्रकवचं सम्पूर्णम् । शुभमस्तु । नृसिंहार्पणमस्तु ॥ ## Also termed by some as mahAnRisiMhamantrakavacham Encoded and proofread by Mandar Puranik mandar.prog at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}