% Text title : vishvarUpaprakaTanam % File name : vishvarUpaprakaTanam.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Latest update : January 3, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishvarupaprakatanam ..}## \itxtitle{.. vishvarUpaprakaTanam ..}##\endtitles ## सम्पूर्णाकारबोधस्तव खलु गमितो मोक्ष इत्यात्मविद्भिः तत्पादं ते पदाब्जं मुरहरभुवनाकारमित्यागमोक्तम् । तस्मान्मोहोपशान्त्या तदुपरि भगवन् लब्धुमेवामृतत्वं भूमन् पादाम्बुजातं तव मुनिततिभिर्मृग्यते युक्तमेतत् ॥ 1॥ सर्वान् लोकान् स्वसङ्गाद्दुरितगुरुभरात्पावयन्त्याः प्रकामं स्वर्धुन्यास्ते पदाब्जं किल भवति भवस्थानमाश्चर्यधाम । क्षन्तव्यप्रार्थनायां पदपतनमिव श्रेय अन्यन्न चास्ति नत्यर्थश्चापि पूर्णः पदभजनविधेस्तत्पदाब्जं विशिष्टम् ॥ 2॥ विज्ञानं जायमानं श्रुतिशिखरगिरां तत्त्वमस्यादिवाक्यात् तद्वाक्यार्थप्रतीतिं प्रथमतरमपेक्षेत सा तत्पदार्थम् । पादं ते यत्समस्तत्रिभुवनमयमित्यूर्ध्वतश्चामृतत्वं तत्त्वं रूपौ मुरारे तव पदकमलं त्वं पदार्थस्तदन्यत् ॥ 3॥ धीरः कश्चिन्मनीषी शिखरमुरुसमारोढुकामः पदाभ्यां सोपानानां पदानि क्रममनु स पुमान् लङ्घयन्नेव याति । प्राथम्येन त्वदङ्घ्रिं भजत उरुपदं लभ्यते हि क्रमेण तत्पादाब्जं प्रपन्नो विहरति भवतो धाम्नि हृद्येन वद्ये ॥ 4॥ सौधन्याधारभूमिः कथमिव तदवस्थापने हेतुभूत\- स्तद्वद्देव त्वदङ्घ्रिस्तव शुभवपुषो धारणे मूलभूतः । तद्भो! संसारभीतिप्रशमननिपुणं स्वर्गगङ्गामरन्दं देव त्वत्पादपद्मं सुबहु विजयते सच्चिदानन्दसारम् ॥ 5॥ द्वैतं मिथ्येति तत्त्वं तदितरदनघं बह्वसत्यं ततस्त्वं मातर्द्वैते विमुग्धा मम किल महितां नैव जानासि भूतिम् । सोऽहं वै वासुदेवस्तव सुतपदवीं प्राप्तवानप्यहो ते मोहः कोवेति चेष्टा विलसितवचसा द्व्यङ्गुलोनो बभासे ॥ 6॥ शुद्धं धामाम्ब तत्त्वं तदितरमलिनस्वान्तमूढाभिगम्यं नैवेतीव प्रजेशां कलुषितहृदयामीर्ष्यया बद्धुकामाम् । श्रान्तां नष्टोरुमोहां यदुपतिरनुशासन् बभौ द्व्यङ्गुलोनः कारुण्यं नष्टमोहे किल लसति हरेस्सत्यनिष्ठे सुभद्रे ॥ 7॥ आत्मानात्माविवेकात्कलुषितधिषणं देव्यहं देवदेवे मायापाशेन गाढं भवगहनपथे सन्निबद्ध्य क्षिपामि । तं मानन्तं कथं वा दधिमथनगुणेनाप्रमेयं निबद्धुं मोहस्ते तत्त्वबोधाद्विलयमुपनयाम्येष गृह्णीष्व कामम् ॥ 8॥ तौ द्वेषौ नरस्य प्रथमतररिपू तत्कृता घोरदुःख\- पीडा संसारवार्धौ तदिह किल तयोर्नैव गच्छेद्वशत्वम् । ताभ्यां मुक्तो हि भक्तः प्रभवति पुरुधा सन्तमीशं हरिं मा\- मित्येवं द्व्यङ्गुलोनः स्वयमुपदिशतीवात्र नाट्यं चकार ॥ 9॥ यो वा दुःखं सुखं वा जयमपजयमप्यायमम्ब व्ययं वा शीतं वोष्णं सखायं तदितरमपि वा सम्पदं वाऽऽपदं वा । ध्यायन् साम्येन नित्यं प्रशमितनिखिलद्वन्द्वधर्मो भवेद्वा तद्वश्योऽहं भवेयं न तु विषममतेरित्यशं द्व्यङ्गुलोनम् ॥ 10॥ मृत्स्नामत्सीति मातुर्वचनमुपनिशम्यैव देवः प्रकामं वक्त्रं व्यादाय लोकं सकलमपि विभुर्दर्शयामास मोदात् । कुक्षौ मे भूतजालं निखिलमपि वसत्येव किं तन्मृदा मे भुक्तेनापीति देवः स्वकमहिमभरं नाट्यतस्सुव्यनक्ति ॥ 11॥ बालाः कामं ममेदं विलसितमधिकश्रद्धया पश्यतेति मृत्स्नामादाय मोदात्सरभसमहहो भुक्तवान् गोपबालः । सर्वं लोकं युगान्ते सगिरिवननदीसागरार्केन्दुतारं सामोदं खादतो मे कियदिदमिति तान् योऽजगाद्देवदेवः ॥ 12॥ प्रायो बालयथेव स्वविहृतिशरणाः पांसुपङ्कादिलीला\- मृद्भक्षास्तद्वदीशः कपटनरवपुर्मायया मोहयंस्तु । मृत्स्नां खादन् स्वमातुस्स्वकशिशुधिषणादूषितायाः प्रबोधं कर्तुं वक्त्रे मुकुन्दस्सकलभुवनमप्याशु साक्षाच्चकार ॥ 13॥ जायन्ते सर्वभूतान्यपि निखिलगुरोर्मत्त एतानि जीव\- न्त्यन्ते मय्येव यान्ति प्रलय इति विदं स्वस्य नाट्येन कुर्वन् । मद्भक्ता मर्त्यभावं मम किल मनसा विस्मरन्तो भजध्वं शङ्का चेत्स्याज्जनन्यै मम मुखकुहरे दर्शितं चिन्तयन्तु ॥ 14॥ ग्लानिर्धर्मस्य वृद्धिर्दुरितसमुदयस्यापि यर्ह्येव भूयात् तर्ह्येवाहम्प्रकाशो दुरितततिमहं नाशयाम्येव शक्त्या । नाहं मर्त्यो महेशः किल मयि कलिलं मा कुरुध्वं जना i\- त्यम्बाया विश्वरूपप्रकटनसरणिं बोधयामास देवः ॥ 15॥ इति विश्वरूपप्रकटनं सम्पूर्णम् । ## Encoded and proforead by PSA Easwaran psaweswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}