$1
व्रजराजसुताष्टकम्
$1

व्रजराजसुताष्टकम्

नवनीरदनिन्दितकान्तिधरं रससागरनागरभूपवरम् । शुभवङ्किमचारुशिखण्डशिखं भज कृष्णनिधिं व्रजराजसुतम् ॥ १॥ भ्रुविशङ्कितवङ्किमशक्रधनुं मुखचन्द्रविनिन्दितकोटिविधुम् । मृदुमन्दसुहास्यसुभाष्ययुतं भज कृष्णनिधिं व्रजराजसुतम् ॥ २॥ सुविकम्पदनङ्गसदङ्गधरं व्रजवासिमनोहरवेशकरम् । भृशलाञ्छितनीलसरोज दृशं भज कृष्णनिधिं व्रजराजसुतम् ॥ ३॥ अलकावलिमण्डितभालतटं श्रुतिदोलितमाकरकुण्डलकम् । कटिवेष्टितपीतपटं सुधटं भज कृष्णनिधिं व्रजराजसुतम् ॥ ४॥ कलनूपुरराजितचारुपदं मणिरञ्जितगञ्जितभृङ्गमदम् । ध्वजवज्रझषाङ्कितपादयुगं भज कृष्णनिधिं व्रजराजसुतम् ॥ ५॥ भृशचन्दनचर्चितचारुतनुं मणिकौस्तुभगर्हितभानुतनुम् । व्रजबालशिरोमणिरूपधृतं भज कृष्णनिधिं व्रजराजसुतम् ॥ ६॥ सुरवृन्दसुवन्द्यमुकुन्दहरिं सुरनाथशिरोमणिसर्वगुरुम् । गिरिधारिमुरारिपुरारिपरं भज कृष्णनिधिं व्रजराजसुतम् ॥ ७॥ वृषभानुसुतावरकेलिपरं रसराजशिरोमणिवेशधरम् । जगदीश्वरमीश्वरमीड्यवरं भज कृष्णनिधिं व्रजराजसुतम् ॥ ८॥ इति व्रजराजसुताष्टकं सम्पूर्णम् ।
$1
% Text title            : Vrajarajasutashtakam
% File name             : vrajarAjasutAShTakam.itx
% itxtitle              : vrajarAjasutAShTakam (navanIradanindita)
% engtitle              : Vrajarajasutashtakam
% Category              : vishhnu, aShTaka, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : Riksaraja Prabhu popularized this song in his 1978 Golden Avatar album “Reservoir of Pleasure.” It was rendered in Raga Madhyamad Saranga in Bhajani Tala
% Indexextra            : (Meaning, Spanish)
% Latest update         : February 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org