% Text title : Bhoja-Vritti % File name : bhojavritti.itx % Category : yoga % Location : doc\_yoga % Author : Dhareshvara Bhojadeva % Proofread by : Dr. Suryanshu Ray suryansuray at yahoo.com % Description-comments : Commentary on Patanjali Yoga Sutras % Latest update : Dec. 21, 2009, June 8, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. BhojaVritti ..}## \itxtitle{.. bhojavR^itti ..}##\endtitles ## || पातञ्जलयोगसूत्रम् ॥ धारेश्वरभोजदेवविरचितराजमार्तण्डवृत्तिसमेतं देहार्द्धयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥ 1॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् । प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥ 2॥ पतञ्जलिमुनेरुक्तिः काप्यपूर्वा जयत्यसौ । पुंप्रकृत्योर्वियोगोऽपि योग इत्युदितो यया ॥ 3॥ जयन्ति वाचः फणिभर्तुरान्तरस्फुरत्तमस्तोमनिशाकरत्विषः । विभाव्यमानाः सततं मनांसि याः सतां सदानन्दमयानि कुर्वते ॥ 4॥ शब्दानामनुशासनं विदधता पातञ्जले कुर्वता वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यतन्वता वैद्यके । वाक्चेतोवपुषां मलः फणिभृतां भर्त्रेव येनोद्धृतस्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्ज्वलाः ॥ 5॥ दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वतिविस्तृतिं विदधति व्यर्थैः समासादिकैः । अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्भ्रमं तन्वते श्रोतॄणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥ 6॥ उत्सृज्य विस्तरमुदस्य विकल्पजालं फल्गुप्रकाशमवधार्य च सम्यगर्थान् । सन्तःपतञ्जलिमते विवृतिर्मयेय\- मातन्यते बुधजनप्रतिबोधहेतुः ॥ 7॥ अथ समाधिपादः ॥ 1॥ अथ योगानुशासनम् ॥ समाधि 1॥ वृत्तिः \-\-\- अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज समाधौ ##(##dhA0 pA0 4.67##)##. अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदा शास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति \-\-\- व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ 1॥ तत्र को योग इत्याह \-\-\- योगश्चित्तवृत्तिनिरोधः ॥ समाधि 2॥ वृत्तिः \-\-\- चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते । स च निरोधः सर्वासां चित्तभूमीनां सर्वप्राणिनां धर्मः कदाचित् कस्याञ्चिद्भूमवाविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धमिति चित्तस्य भूमयश्चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात् कृत्याकृत्यविभागमन्तरेण क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्ट्येन परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतदुक्तं भवति \-\-\- रजसा प्रवृत्तिरूपं तमसा परापकारनियतं सत्त्वेन सुखमयं चित्तं भवति । एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः । एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्त्वात् समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्रायः \-\-\- द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानम् । यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्न शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात् प्रदर्शनं यत्, तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति । अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति । एकाग्रे बहिर्वृत्तिनिरोधः । निरुद्धे च सर्वासां वृत्तिनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः ॥ 2॥ इदानीं सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे \-\-\- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ समाधि 3॥ वृत्तिः \-\-\- द्रष्टुः पुरुषस्य तस्मिन् काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति । अयमर्थः \-\-\- उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धावात्मनः स्वरूपेणावस्थानं स्थितिर्भवति ॥ 3॥ व्युत्थानदशायां तु तस्य किं रूपमित्याह \-\-\- वृत्तिसारूप्यमितरत्र ॥ समाधि 4॥ वृत्तिः \-\-\- इतरत्र योगादन्यस्मिन् काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रूपत्वम् । अयमर्थः \-\-\- यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः । तदेवं यस्मिन्नेकाग्रतया परिणते चितिशक्तेः स्वस्मिन् रूपे प्रतिष्ठानं भवति यस्मिंश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तद्रूपाकार इव परिभाव्यते । यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभाषते तच्चित्तम् ॥ 4॥ वृत्तिपदं व्याख्यातुमाह \-\-\- वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ समाधि 5॥ वृत्तिः \-\-\- वृत्तयश्चित्तपरिणामविशेषाः । वृत्तिसमुदायलक्षणस्याऽवयविनो याऽवयवभूता वृत्तयस्तदपेक्षया तयप्प्रत्ययः ##(##अष्टा0 5.2.42##)##. एतदुक्तं भवति \-\-\- पञ्च वृत्तयः कीदृश्यः । क्लिष्टा अक्लिष्टाः । क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः । तद्विपरीता अक्लिष्टाः ॥ 5॥ एता एव पञ्च वृत्तयः सङ्क्षिप्य उद्दिश्यन्ते \-\-\- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ समाधि 6॥ वृत्तिः \-\-\- आसां क्रमेण लक्षणमाह \-\-\- प्रत्यक्षानुमानागमाः प्रमाणानि ॥ समाधि 7॥ वृत्तिः \-\-\- अत्रातिप्रसिद्धत्वात् प्रमाणानां शास्त्रकारेण भेदनिरूपणेनैव गतत्वाल्लक्षणस्य पृथक् लक्षणं न कृतम् । प्रमाणलक्षणन्तु \-\-\- अविसंवादि ज्ञानं प्रमाणमिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । गृहीतसम्बन्धाल्लिङ्गाल्लिङ्गिनि सामान्याध्यवसायोऽनुमानम् । आप्तवचनमागमः ॥ 7॥ एवं प्रमाणरूपां वृत्तिं व्याख्याय विपर्ययरूपामाह \-\-\- विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ समाधि 8॥ वृत्तिः \-\-\- अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रूपप्रतिष्ठमिति । तस्यार्थस्य यद्रूपं तस्मिन् रूपे न प्रतिष्ठति तस्यार्थस्य यत् पारमार्थिकं रूपं न तत् प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठितत्वान्मिथ्याज्ञानम् । यथा स्थाणुर्वा पुरुषो वेति ॥ 8॥ विकल्पवृत्तिं व्याखातुमाह \-\-\- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ समाधि 9॥ वृत्तिः \-\-\- शब्दजनितं ज्ञानं शब्दज्ञानम् । तदनुपतितुं शीलं यस्य सः शब्दज्ञानानुपाती । वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते । यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवदत्तस्य कम्बल इति शब्दजनिते ज्ञाने षष्ठ्या योऽध्यवसितो भेदस्तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसायः । वस्तुतस्तु चैतन्यमेव पुरुषः ॥ 9॥ निद्रां व्याख्यातुमाह \-\-\- अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ समाधि 10॥ वृत्तिः \-\-\- अभावप्रत्यय आलम्बनं यस्याः सा तथोक्ता । एतदुक्तं भवति \-\-\- या सन्ततमुद्रिक्तत्वात्तमसः समस्तविषयपरित्यागेन प्रवर्तते वृत्तिः सा निद्रा । तस्याश्च सुखमहमस्वाप्समिति स्मृतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्त्वम् ॥ 10॥ स्मृतिं व्याख्यातुमाह \-\-\- अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ समाधि 11॥ वृत्तिः \-\-\- प्रमाणेनानुभूतस्य विषयस्य योऽयमसम्प्रमोषः संस्कारद्वारेण बुद्धावारोहः सा स्मृतिः । तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्थाः । ता एव तदनुभवबलात् प्रक्षीयमाणाः स्वप्नः ## वर् (##प्रत्यक्षायमाणाः ##)## | निद्रा त्वसंवेद्यमानविषया । स्मृतिश्च प्रमाणविपर्ययविकल्पनिद्रानिमित्तः ॥ 11॥ एवं वृत्तीर्व्याख्याय सोपायं निरोधं व्याख्यातुमाह \-\-\- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ समाधि 12॥ वृत्तिः \-\-\- अभ्यासवैराग्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशप्रवृत्तिनियमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति । तासां विनिवृत्तबाह्याभिनिवेशानामन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण तद्वैमुख्यमुत्पाद्यते । अभ्यासेन च सुखजनकं शान्तप्रवाहप्रदर्शनद्वारेण दृढस्थैर्यमुत्पाद्यते । इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ॥ 12॥ अभ्यासं व्याख्यातुमाह \-\-\- तत्र स्थितौ यत्नोऽभ्यासः ॥ समाधि 13॥ वृत्तिः \-\-\- वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामः स्थितिस्तस्यां यत्न उत्साहः पुनःपुनस्तथात्वेन चेतसि निवेशनमभ्यास इत्युच्यते ॥ 13॥ तस्यैव विशेषमाह \-\-\- स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ समाधि 14॥ वृत्तिः \-\-\- बहुकालं नैरन्तर्येणादरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति । दार्ढ्याय प्रभवतीत्यर्थः ॥ 14॥ वैराग्यस्य लक्षणमाह \-\-\- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ समाधि 15॥ वृत्तिः \-\-\- द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यमानः शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदस्तत आगत आनुश्रविकः । तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्धस्य या वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्शस्तद्वैराग्यमुच्यते ॥ 15॥ तस्यैव विशेषमाह \-\-\- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ समाधि 16॥ वृत्तिः \-\-\- तद्वैराग्यं परं प्रकृष्टं प्रथमं वैराग्यं विषयविषयं द्वितीयं गुणविषयमुत्पन्नगुणपुरुषविवेकख्यातेरेव भवति । निरोधसमाधेरत्यन्तानुकूलत्वात् ॥ 16॥ एवं योगस्य स्वरूपमुक्त्वा सम्प्रज्ञातस्वरूपभेदमाह \-\-\- वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ समाधि 17॥ वृत्तिः \-\-\- समाधिरिति शेषः । सम्यक् संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर्भावनाविशेषः । स वितर्कादिभेदाच्चतुर्विधः \-\-\- सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशनम् । भाव्यं च द्विविधम् \-\-\- ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा महाभूतानीन्द्रियाणि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखसम्भेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवावलम्बने पूर्वापरानुसन्धानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना तदा सविचारः । तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते । एवंपर्यन्तः समाधिः ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात् सानन्दः समाधिर्भवति । तस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतशुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य न्यग्भावाच्चितिशक्तेरुद्रेकात् सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते । न चाहंकारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहमिति उल्लेखेन विषयान् वेदयते सोऽहंकारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते । ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते । तत्र सम्प्रज्ञाते समाधौ चतस्रोऽवस्थाः शक्तिरूपतयाऽवतिष्ठन्ते । तत्रैकैकस्यास्त्याग उत्तरोत्तरेति चतुरवस्थोऽयं सम्प्रज्ञातः समाधिः ॥ 17॥ असम्प्रज्ञातमाह \-\-\- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ समाधि 18॥ वृत्तिः \-\-\- विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः । विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेतीति नैरन्तर्येण पर्युदसनं विरामप्रत्ययाभ्यासः । तत्पूर्वः सम्प्रज्ञातसमाधिः । संस्कारशेषोऽन्यस्तद्विलक्षणोऽयमसम्प्रज्ञात इत्यर्थः । न तत्र किञ्चिद्वेद्यम् । असम्प्रज्ञातो निर्बीजः समाधिः । इह चतुर्विधश्चित्तस्य परिणामः \-\-\- व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोधश्च । तत्र क्षिप्तमूढे चित्तभूमी व्युत्थानम् । विक्षिप्ता भूमिः सत्वोद्रेकात् समाधिप्रारम्भः । निरुद्धैकाग्रते च पर्यन्तभूमी । प्रतिपरिणामं च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते । तज्जाश्चैकाग्रताजैः । निरोधजनितैरेकाग्रताजा निरोधजाः संस्काराः स्वरूपं च हन्यन्ते । यथा सुवर्णसंवलितं ध्मायमानं सीसकमात्मानं सुवर्णमलं च निर्दहति । एवमेकाग्रताजनितान् संस्कारान् निरोधजाः स्वात्मानं च निर्दहन्ति ॥ 18॥ तदेवं योगस्य स्वरूपं भेदं च संक्षेपेणोपायांश्चाभिधाय विस्ताररूपेणोपायं योगाभ्यासप्रदर्शनपूर्वकमुपक्रमते \-\-\- भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ समाधि 19॥ वृत्तिः \-\-\- विदेहाः प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे ##(##1.17##)## व्याख्याताः । तेषां समाधिर्भवप्रत्ययः । भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । अयमर्थः \-\-\- आधिमात्रान्तर्भूता एव ते संसारे ##[##आविर्भूता एव संसारे ते##]## तथाविधसमाधिभाजो भवन्ति । तेषां परतत्त्वाऽदर्शनाद्योगाभासोऽयम् । अतः परतत्त्वज्ञाने तद्भावनायां च मुक्तिकामेन महान् यत्नो विधेय इत्येतदर्थमुपदिष्टम् ॥ 19॥ तदन्येषान्तु \-\-\- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ समाधि 20॥ वृत्तिः \-\-\- विदेहप्रकृतिलयव्यतिरिक्तानां श्रद्धादिपूर्वकः श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः । ते च श्रद्धादयः क्रमादुपायोपेयभावेन प्रवर्तमानाः सम्प्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रद्धा योगविषये चेतसः प्रसादः । वीर्यमुत्साहः । स्मृतिरनुभूतासम्प्रमोषः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्र श्रद्धावतो वीर्यं जायते योगविषय उत्साहवान् भवति । सोत्साहस्य च पाश्चात्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाच्च चेतः समाधीयते । समाहितचित्तश्च भाव्यं सम्यग्विवेकेन जानाति । त एते सम्प्रज्ञातस्य समाधेरुपायास्तस्याभ्यासात् पराच्च वैराग्याद्भवत्यसम्प्रज्ञातः ॥ 20॥ उक्तोपायवतां योगिनामुपायभेदाद्भेदानाह \-\-\- तीव्रसंवेगानामासन्नः ॥ समाधि 21॥ वृत्तिः \-\-\- समाधिलाभ इति शेषः। संवेगः क्रियाहेतुर्दृढतरः संस्कारः । स तीव्रो येषामधिमात्रोपायानां तेषामासन्नः समाधिलाभः समाधिफलं चासन्नं भवति । शीघ्रमेव सम्पद्यत इत्यर्थः ॥ 21॥ के ते तीव्रसंवेगा इत्याह \-\-\- मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ समाधि 22॥ वृत्तिः \-\-\- तेभ्य उपायेभ्यो मृद्वादिभेदभिन्नेभ्य उपायवतां विशेषो भवति । मृदुर्मध्योऽधिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेगमध्यसंवेगतीव्रसंवेगभेदात् त्रिधा । तद्भेदेन च नव योगिनो भवन्ति \-\-\- मृदूपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । मध्योपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्रोपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्र उपाये तीव्रे संवेगे च महान् यत्नः कर्तव्य इति भेदोपदेशः ॥ 22॥ इदानीमेतदुपायविलक्षणं सुगममुपायान्तरं दर्शयितुमाह \-\-\- ईश्वरप्रणिधानाद्वा ॥ समाधि 23॥ वृत्तिः \-\-\- ईश्वरो वक्ष्यमाणलक्षणः । तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणम् । विषयसुखादिकं फलमनिच्छन् सर्वाः क्रियास्तस्मिन् परमगुरावर्पयति । तत्प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः ॥ 23॥ ईश्वरस्य प्रणिधानात् समाधिलाभ इत्युक्तम् । तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकमुपासनाक्रमं तत्फलं च क्रमेण वक्तुमाह \-\-\- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ समाधि 24॥ वृत्तिः \-\-\- क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः । विहितनिषिद्धव्यामिश्ररूपाणि कर्माणि । विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः । आफलविपाकाच्चित्तभूमौ शेरत इत्याशयो वासनाख्यसंस्कारः । तैरपरामृष्टस्त्रिष्वपि कालेषु न संस्पृष्टः । पुरुषविशेषोऽन्येभ्यः पुरुषेभ्यो विशिष्यते इति विशेष ईश्वरः ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षमः । यद्यपि सर्वेषामात्मणां क्लेशादिस्पर्शो नास्ति तथापि चित्तगतास्तेषामुपदिश्यन्ते । यथा योद्धृगतो जयपराजयौ स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति । अतः सविलक्षण एव भगवानीश्वरः । तस्य च तथाविधमैश्वर्यमनादेः सत्त्वोत्कर्षात् । तस्य सत्त्वोत्कर्षस्य प्रकृष्टाज्ज्ञानादेव । न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वं परस्परानपेक्षत्वात् । ते द्वे ज्ञानैश्वर्ये ईश्वरसत्त्वे वर्तमाने अनादिभूते तेन तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः । प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः । यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मानुप्रख्ये प्रतिसङ्क्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य । तस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एव ईश्वरः । मुक्तात्मनान्तु पुनःपुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम् । न चेश्वराणामनेकत्वम् । तेषां तुल्यत्वे भिन्नाभिप्रायत्वात् कार्यस्यैवानुपपत्तेः । उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्वर्यस्य ॥ 24॥ एवमीश्वरस्य स्वरूपमभिधाय प्रमाणमाह \-\-\- तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ समाधि 25॥ वृत्तिः \-\-\- तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजमतीतानागतादिग्रहणस्याल्पत्वं महत्वं च मूलत्वाद्बीजमिव बीजम् । तत् तत्र निरतिशयं काष्ठां प्राप्तम् । दृष्टा ह्यल्पत्वमहत्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः । यथा परमाणावल्पत्वस्याकाशे परममहत्वस्य । एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः । यद्यपि सामान्यमात्रेऽनुमानस्य पर्यवसितत्वान्न विशेषावगतिः सम्भवति तथापि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं तस्य कारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् । कल्पप्रलयमहाप्रलयेषु निःशेषान् संसारिण उद्धरिष्यामीति तस्याध्यवसायः । यद्यस्येष्टं तत्तस्य प्रयोजनमिति ॥ 25॥ एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह \-\-\- स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ समाधि 26॥ वृत्तिः \-\-\- आद्यानां sraShTR^iINAM ब्रह्मादीनामपि स गुरुरुपदेष्टा यतः स कालेन नावच्छिद्यतेऽनादित्वात् । तेषां ब्रह्मादीनां पुनरादिमत्त्वादस्ति कालेनावच्छेदः ॥ 26॥ एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह \-\-\- तस्य वाचकः प्रणवः ॥ समाधि 27॥ वृत्तिः \-\-\- इत्थमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणव ओंकारः । तयोश्च वाच्यवाचकलक्षणः सम्बन्धो नित्यः संकेतेन प्रकाश्यते न तु केनचित् क्रियते । यथा पितापुत्रयोर्विद्यमान एव सम्बन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित् प्रकाश्यते ॥ 27॥ उपासनमाह \-\-\- तज्जपस्तदर्थभावनम् ॥ समाधि 28॥ वृत्तिः \-\-\- तस्य सार्धत्रिमात्रिकस्य प्रणवस्य जपो यथावदुच्चारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनःपुनश्चेतसि निवेशनमेकाग्रताया उपायः । अतः समाधिसिद्धये योगिना प्रणवो जप्यस्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति ॥ 28॥ उपासनायाः फलमाह \-\-\- ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाभावश्च ॥ समाधि 29॥ वृत्तिः \-\-\- तस्माज्जपात्तदर्थभावनायाश्च योगिनः प्रत्यक्चेतनाऽधिगमो भवति । विषयप्रातिकूल्येन स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्षक्तिः सा प्रत्यक्चेतना तदधिगमो ज्ञानं भवतीत्यर्थः । अन्तराया वक्ष्यमाणाः । तेषामभावः शक्तिप्रतिबन्धोऽपि भवति ॥ 29॥ अथ केऽन्तराया इत्याशङ्कायामाह \-\-\- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ समाधि 30॥ वृत्तिः \-\-\- नवैते रजस्तमोबलात् प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति । तैरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । स्त्यानमकर्मण्यता चित्तस्य । उभयकोट्यालम्बनं ज्ञानं संशयः \-\-\- योगः साध्यो न वेति । प्रमादोऽनवधानता समाधिसाधनेष्वौदासीन्यम् । आलस्यं कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुः । अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः । भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम् । अलब्धभूमिकत्वं कुतश्चिन्निमित्तात् समाधिभूमेरलाभोऽसम्प्राप्तिः । अनवस्थितत्त्वं लब्धायामपि भूमौ चित्तस्य तत्राप्रतिष्ठा । त एते समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इत्युच्यते ॥ 30॥ चित्तविक्षेपकारकानन्यानप्यन्तरायान् प्रतिपादयितुमाह \-\-\- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ समाधि 31॥ वृत्तिः \-\-\- कुतश्चिन्निमित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते । तत्र दुःखं चित्तस्य रजसः परिणामो बाधनालक्षणो यद्बाधात् प्राणिनस्तदुपघाताय प्रवर्तन्ते । दौर्मनस्यं बाह्याभ्यन्तरैः कारणैर्मनसो दौःस्थ्यम् । अङ्गमेजयत्वं सर्वाङ्गीनो वेपथुरासनमनःस्थैर्यस्य बाधकः । प्राणो यद्बाह्यं वायुमाचामति स श्वासः\, यत् कौष्ठ्यं वायुं निःश्वसिति स प्रश्वासः । एते विक्षेपैः सह प्रवर्तमाना यथोदिताभ्यासवैराग्याभ्यां निरोद्धव्या इत्येषामुपदेशः ॥ 31॥ सोपद्रवविक्षेपप्रतिषेधार्थमुपायान्तरमाह \-\-\- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ समाधि 32॥ वृत्तिः \-\-\- तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन् कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनःपुनर्निवेशनं कार्यः । यद्बलात् प्रत्युदितायामेकाग्रतायां ते विक्षेपाः प्रणाशमुपयान्ति ॥ 32॥ इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह \-\-\- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयानां भावनातश्चित्तप्रसादनम् ॥ समाधि 33॥ वृत्तिः \-\-\- मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षौदासीन्यम् । एता यथाक्रमं सुखितेषु दुःखितेषु पुण्यवत्स्वपुण्यवत्सु च विभावयेत् । तथाहि \-\-\- सुखितेषु साधुषु एषां सुखित्वमिति मैत्रीं कुर्यान्न तु ईर्ष्याम् । दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्न तु किमेते पुण्यवन्त इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मैत्र्यादिपरिकर्मणा चित्ते प्रसीदति सुखेन समाधेराविर्भावो भवति । परिकर्म चैतद्बाह्यं कर्म । यथा गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवत्येवं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं सम्पद्यते । रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः । तौ चेत् समूलमुन्मूलितौ स्यातां तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता ॥ 33॥ उपायान्तरमाह \-\-\- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ समाधि 34॥ वृत्तिः \-\-\- प्रच्छर्दनं कौष्ट्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम् । मात्राप्रमाणेनैव प्राणस्य वायोर्बहिर्गतिविच्छेदो विधारणा । सा च द्वाभ्यां प्रकाराभ्यां बाह्यस्याभ्यन्तरापूरणेन पूरितस्य वा तत्रैव निरोधेन । तदेवं रेचकपूरककुम्भकस्त्रिविधः प्राणायामश्चित्तस्य स्थितिमेकाग्रतायां निबध्नाति सर्वासामिन्द्रियवृत्तीनां प्राणवृत्तिपूर्वकत्वात् । मनःप्राणयोश्च स्वव्यापारपरस्परमेकयोगक्षेमत्वाज्जीयमाणः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति । समस्तदोषक्षयकारित्वं चास्यागमे श्रूयते । दोषकृताश्च सर्वा विक्षेपवृत्तयः । अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ॥ 34॥ इदानिमुपायान्तरप्रदर्शनोपक्षेपेण सम्प्रज्ञातस्य समाधेः पूर्वाङ्गं कथयति \-\-\- विषयवती वा प्रवृतिरुत्पन्ना स्थितिनिबन्धिनी ॥ समाधि 35॥ वृत्तिः \-\-\- मनस इति वाक्यशेषः । विषया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति । तथाहि नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृश्य एव जिह्वाग्रे रससंबित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्विषये दिव्ये जायमाना संविच्चित्तस्यैकाग्रताया हेतुर्भवति । अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् ॥ 35॥ एवम्विधमेवोपायान्तरमाह \-\-\- विशोका वा ज्योतिष्मती ॥ समाधि 36॥ वृत्तिः \-\-\- प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्यशेषः । ज्योतिःशब्देन सात्त्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्याः सा ज्योतिष्मती प्रवृत्तिः । विशोका विगतः सुखमयसत्त्वाभ्यासवशाच्छोको रजःपरिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः \-\-\- हृत्पद्मसम्पूटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तस्य सत्त्वं भावयतः प्रज्ञालोकात् सर्ववृत्तिक्षये चेतसः स्थैर्यमुत्पद्यते ॥ 36॥ उपायान्तरप्रदर्शनद्वारेण सम्प्रज्ञातसमाधेर्विषयं दर्शयति \-\-\- वीतरागविषयं वा चित्तम् ॥ समाधि 37॥ वृत्तिः \-\-\- मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयाभिलाषस्तस्य यच्चित्तं परिहृतक्लेशं तदालम्बनीकृतं चेतसः स्थितिहेतुर्भवति ॥ 37॥ एवंविधमुपायान्तरमाह \-\-\- स्वप्ननिद्राज्ञानालम्बनं वा ॥ समाधि 38॥ वृत्तिः \-\-\- प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा पूर्वोक्तलक्षणा । तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थितिं करोति ॥ 38॥ नानारुचित्वात् प्राणिनां यस्मिन् कस्मिंश्चिद्वस्तुनि योगिनः श्रद्धा भवति । तस्य ध्यानेनापीष्टसिद्धिरिति प्रतिपादयितुमाह \-\-\- यथाभिमतध्यानाद्वा ॥ समाधि 39॥ वृत्तिः \-\-\- यथाभिप्रेते वस्तुनि बाह्ये चन्द्रादावभ्यन्तरे नाडिचक्रादौ वा भाव्यमाने चेतः स्थिरीभवति ॥ 39॥ एवमुपायान् प्रदर्श्य फलदर्शनायाह \-\-\- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ समाधि 40॥ वृत्तिः \-\-\- एभिरुपायैश्चित्तस्य स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते । न क्वचित् परमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिहन्यते इत्यर्थः । एवं स्थूलमाकाशादिपरममहत्वपर्यन्तं भावयतो न क्वचिच्चेतसः प्रतिघात उत्पद्यते सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः ॥ 40॥ एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्याह \-\-\- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ समाधि 41॥ वृत्तिः \-\-\- क्षीणा वृत्तयो यस्य स क्षीणवृत्तिस्तस्य ग्रहीतृग्रहणग्राह्येष्वात्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं तत्रैकाग्रता । तदञ्जनता तन्मयत्वम् । क्षीणभूते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः । ## variation ## न्यग्भूते चित्ते तथाविधा समापत्तिस्तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाहाऽभिजातस्येव मणेरिति । यथाऽभिजातस्य निर्मलस्फटिकमणेस्तत्तदुपाधिवशात् तत्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथापि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मि तामात्ररूपो ग्रहीतृनिष्ठः केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासम्भवात् । ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं बोध्यव्यम् ॥ 41॥ इदानीमुक्ताया एव समापत्तेश्चातुर्विध्यमाह \-\-\- शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ समाधि 42॥ वृत्तिः \-\-\- श्रोत्रेन्दियग्राह्यः स्फोटरूपो वा शब्दः । अर्थो जात्यादिः । ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः । विकल्प उक्तलक्षणः । तैः संकीर्णाः । यस्यामेते शब्दादयस्त्रयः परस्पराध्यासेन विकल्परूपेण प्रतिभासन्ते गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यनेनाकारेण सा सवितर्का समापत्तिरुच्यते ॥ 42॥ उक्तलक्षणविपरीतां निर्वितर्कामाह \-\-\- स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का ॥ समाधि 43॥ वृत्तिः \-\-\- शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासतया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः ॥ 43॥ भेदान्तरं प्रतिपादयितुमाह \-\-\- एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ समधि 44॥ वृत्तिः \-\-\- एतयैव सवितर्कया निर्वितर्कया च समापत्या सविचारा निर्विचारा च व्याख्याता । कीदृशी । सूक्ष्मविषया सूक्ष्मस्तन्मात्रेन्द्रियादिर्विषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियालम्बना । शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मार्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ॥ 44॥ अस्या एव सूक्ष्मविषयायाः किम्पर्यन्तः सूक्ष्मविषय इत्याह \-\-\- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ समाधि 45॥ वृत्तिः \-\-\- सविचारनिर्विचारयोः समापत्त्योर्यत् सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानम् । न क्वचिल्लीयते न वा किञ्चिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानम् । तत्पर्यन्तं सूक्ष्मविषयत्वम् । तथाहि \-\-\- गुणानां परिणामे चत्वारि पर्वाणि \-\-\- विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतेन्द्रियाणि । अविशिष्टलिङ्गां तन्मात्रान्तःकरणानि । लिङ्गमात्रं बुद्धिः । अलिङ्गम् प्रधानमिति । नातः परं सूक्ष्ममस्तीत्युक्तं भवति ॥ 45॥ एतासां समापत्तीनां प्रकृते प्रयोजनमाह \-\-\- ता एव सबीजः समाधिः ॥ समाधि 46॥ वृत्तिः \-\-\- ता एवोक्तलक्षनाः समापत्तयः सबीजः सह बीजेनालम्बनेन वर्तत इति सबीजः सम्प्रज्ञातः समाधिरुच्यते सर्वासां सालम्बनत्वात् ॥ 46॥ अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह \-\-\- निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ समाधि 47॥ वृत्तिः \-\-\- निर्विचारत्वं व्याख्यातम् ##(##1.44##)##. वैशारद्यं नैर्मल्यम् । सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः । ततोऽपि निर्विचारायाः । तस्यास्तु निर्विकल्परूपायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाहयोग्यं भवति । एतदेव चित्तस्य वैशारद्यं यत् स्थितौ दार्ढ्यम् ॥ 47,, तस्मिन् सति किं भवतीत्याह \-\-\- ऋतम्भरा तत्र प्रज्ञा ॥ समधि 48॥ वृत्तिः \-\-\- ऋतं सत्यं विभर्ति कदाचिदपि न विपर्ययेणाच्छाद्यते सा ऋतम्भरा प्रज्ञा तस्मिन् भवतीत्यर्थः । तस्माच्च प्रज्ञालोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोति ॥ 48॥ अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह \-\-\- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ समाधि 49॥ ##[## प्रज्ञाभ्यां सामान्यविषया इति पाठोऽपि दृश्यते । ##]## वृत्तिः \-\-\- श्रुतमागमज्ञानम् । अनुमानमुक्तलक्षणम् ##(##1.7##)##. ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् । इयं पुनः निर्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् । अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते । अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य इत्युपदिष्टं भवति ॥ 49॥ अस्याः प्रज्ञायाः फलमाह \-\-\- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ समाधि 50॥ वृत्तिः \-\-\- तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान् संस्कारान् व्युत्थानजान् समाधिजांश्च संस्कारान् प्रतिबध्नाति स्वकार्यकरणाक्षमान् करोतीत्यर्थः । यतस्तत्त्वरूपतयाऽनया जनिताः संस्कारा बलवत्वादतत्त्वरूपप्रज्ञाजनितान् संस्कारान् बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति ॥ 50॥ एवं सम्प्रज्ञातसमाधिमभिधायासम्प्रज्ञातं वक्तुमाह \-\-\- तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ समाधि 51॥ वृत्तिः \-\-\- तस्यापि सम्प्रज्ञातस्य निरोधे विलये सति सर्वासां चित्तवृत्तीनां कारणे प्रविलयाद्या संस्कारमात्राद्वृत्तिरुदेति तस्यां नेति नेति केवलं पर्युदसनान्निर्बीजः समाधिर्भवति यस्मिन् सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति ॥ 51॥ तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां व्याख्यानमभ्यासवैराग्यलक्षणस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय सम्प्रज्ञातासम्प्रज्ञातभेदेन योगस्य मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तारेणोपायान् प्रदर्श्य सुगमोपायप्रदर्शनपरतया ईश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनानि तत्फलानि च निर्णीय चित्तविक्षेपांस्तत्तत्सहभुवश्च दुःखादीन् विस्तरेण च तत्प्रतिषेधोपायानेकत्वाभ्यासमैत्र्यादिप्राणायामादीन् सम्प्रज्ञातासम्प्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीनाख्यायोपसंहारद्वारेण च समापत्तिं लक्षणफलसहितां स्वस्वविषयसहितां चोक्त्वा सम्प्रज्ञातासम्प्रज्ञातयोरुपसंहारमभिधाय सबीजपूर्वकनिर्बीजसमाधिरभिहित इति व्याकृतो योगपादः । इति धारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ समाधिपादः ॥ 1॥ इति समाधिपादः ॥ 1॥ \-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\-\- अथ साधनपादः ॥ 2॥ ते ते दुष्प्रापयोगर्द्धिसिद्धये येन दर्शिताः । उपायाः स जगन्नाथस्त्र्यक्षोऽस्तु प्रार्थिताप्तये ॥ तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्यमुपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह \-\-\- तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ साधन 1॥ वृत्तिः \-\-\- तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः । ईश्वरप्रनिधानं सर्वक्रियाणां तस्मिन् परमगुरौ फलनिरपेक्षतया समर्पणम् । एतानि क्रियायोग इत्युच्यते ॥ 1॥ स किमर्थमित्याह \-\-\- समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ साधन 2॥ वृत्तिः \-\-\- क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः । समाधिरुक्तलक्षणः ##(##1.17##)##. तस्य भावना चेतसि पुनःपुनर्निवेशनं साऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति \-\-\- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन् क्लेशान् शिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात् प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यमित्युपदिष्टम् ॥ 2॥ क्लेशतनूकरणार्थ इत्युक्तम् । तत्र के क्लेशा इत्याह \-\-\- अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ साधन 3॥ वृत्तिः \-\-\- अविद्यादयाः वक्ष्यमाणलक्षणाः पञ्च । ते बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि चेतसि प्रवर्तमानाः संस्कारलक्षणं गुणपरिणामं द्रढयन्ति ॥ 3॥ सत्यपि सर्वेषां तुल्यक्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह \-\-\- अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ साधन 4॥ वृत्तिः \-\-\- अविद्या मोहोऽनात्मन्यात्माभिमान इति यावत् । सा क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम् । अतो यत्राविद्या विपर्ययज्ञानरूपा शिथिलीभवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात् स्थितमेव मूलत्वमविद्यायाः । प्रसुप्ततनुविच्छिन्नोदाराणामिति । तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नारभन्ते ते प्रसुप्ता इत्युच्यन्ते । यथा बालावस्थायां बालस्य हि वासनारूपाः स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते । ते तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमा यथाऽभ्यासवतो योगिनः । ते विच्छिन्ना ये केनचिद्बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति यथा द्वेषावस्थायां रागो रागावस्थायां वा द्वेषः । न ह्यनयोः परस्परविरुद्धयोर्युगपत् सम्भवोऽस्ति । ते उदारा ये प्राप्तसहकारिसन्निधयः स्वं स्वं कार्यमभिनिर्वर्तयन्ति यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां विपर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते । तस्मात् ##[##pA0 तस्यां च##]## मिथ्याज्ञानरूपायामविद्यायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित् प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चीयते । अतः सर्वेऽप्यविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारित्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः कार्य इति ॥ 4॥ अविद्यालक्षणमाह \-\-\- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ साधन 5॥ वृत्तिः \-\-\- अतस्मिंस्तत्प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या एव भेदप्रतिपादनम् \-\-\- अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येत्युच्यते । एवमशुचिषु कायादिषु शुचित्याभिमानो दुःखेषु विषयेषु सुखाभिमानोऽनात्मशरीर आत्माभिमानः । एतेनापुण्ये पुण्यभ्रमोऽनर्थेऽर्थभ्रमो व्याख्यातः ॥ 5॥ अस्मितां लक्षयितुमाह \-\-\- दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ साधन 6॥ वृत्तिः \-\-\- दृक्षक्तिः पुरुषः । दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्विकः परिणामोऽन्तःकरणरूपः । अनयोर्भोक्तृभोग्यत्वेन जडाजडत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मि तेत्युच्यते । यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहितापि कर्त्र्यहमित्यभिमन्यते ##[##pA0 यथा प्रकृतिवता कर्तृत्वरहितेनापि कर्ताहमित्यभिमन्यते##]## सोऽयमस्मिताख्यो विपर्यासः क्लेशः ॥ 6॥ रागस्य लक्षणमाह \-\-\- सुखानुशयी रागः ॥ साधन 7॥ वृत्तिः \-\-\- सुखमनुशेत इति सुखानुशयी । सुखज्ञस्य सुखानुभूतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागसंज्ञकः क्लेशः ॥ 7॥ द्वेषलक्षणमाह \-\-\- दुःखानुशयी द्वेषः ॥ साधन 8॥ वृत्तिः \-\-\- दुःखमुक्तलक्षणम् । तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेष्वनभिलषतो योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षणः क्लेशः ॥ 8॥ अभिनिवेशस्य लक्षणमाह \-\-\- स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ साधन 9॥ वृत्तिः \-\-\- पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिर्मम वियोगो मा भूदित्यन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः ॥ 9॥ तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताऽभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः । न चाज्ञातानां तेषां परिहारः कर्तुं शक्य इति तज्ज्ञानाय तेषामुद्देशं लक्षणं क्षेत्रं विभागं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह \-\-\- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ साधन 10॥ वृत्तिः \-\-\- ते सुक्ष्माः क्लेशाः ये वासनारूपेणैव स्थिताः स्ववृत्तिरूपं परिणामं नारभन्ते । ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः । स्वकारणेऽस्मितायां कृतार्थं सवासनं चित्तं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां सम्भवः ॥ 10॥ स्थूलानां हानोपायमाह \-\-\- ध्यानहेयास्तद्वृत्तयः ॥ साधन 11॥ वृत्तिः \-\-\- तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानहेयाः । ध्यानेनैव चित्तैकाग्रतालक्षणेन हातव्या इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्वात् तासां निवृत्तिर्भवति । यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते । यस्तत्र सूक्ष्मांशः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते ॥ 11॥ एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्य तदभिधातुमाह \-\-\- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ साधन 12॥ वृत्तिः \-\-\- कर्माशय इत्यनेन स्वरूपं तस्याभिहितम् । अतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितं यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः । जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः । तथाहि \-\-\- कानिचित् पुण्यानि देवताराधनादीनि तीव्रसंवेगेन कृतानि इहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्वेषां विश्वामित्रादीनां तपःप्रभावाज्जात्यायुषी । केषाञ्चिज्जातिरेव यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । उर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तत्वेन यथायोग्यं योज्यमिति ॥ 12॥ इदानीं कर्माशयस्य स्वभेदभिन्नं फलमाह \-\-\- सति मूले तद्विपाको जात्यायुर्भोगाः ॥ साधन 13॥ वृत्तिः \-\-\- मूलमुक्तलक्षणाः क्लेशाः । तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूउपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यादिः । आयुश्चिरकालमेकशरीरसम्बन्धः । भोगा विषया इन्द्रियाणि सुखसंविद्दुःखसंविच्च सुखदुःखादीनि कर्मकरणभावबोधनव्युत्पत्या भोगशब्दस्य । इदमत्र तात्पर्यम् \-\-\- चित्तभूमावनादिकालसञ्चिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते ॥ 13॥ उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारिणां कार्यकर्तृत्वमाह \-\-\- ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ साधन 14॥ वृत्तिः \-\-\- ह्लादः सुखम्ं परितापो दुःखं तौ फलं येषां ते तथोक्ताः । पुण्यं कुशलं कर्म तद्विपरीतमपुण्यं ते कर्मणी कारणं येषां तेषां भावस्तस्मात् । एतदुक्तं भवति \-\-\- पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफलाः । अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्रापेक्षया द्वैविध्यम् ॥ 14॥ योगिनस्तत्सर्वं दुःखमित्याह \-\-\- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ साधन 15॥ वृत्तिः \-\-\- विवेकिनः परिज्ञातक्लेशादिविवेकस्य दृश्यमात्रं सकलमेव भोगसाधनं सविषं स्वाद्वन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताभिजातो योगी दुःखलेशेनाप्युद्विजते । यथा \-\-\- अक्षिपात्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरदङ्गं तथा विवेकी स्वल्पदुःखानुबन्धेनाप्युद्विजते । कथमित्याह \-\-\- परिणामतापसंस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्धेस्तदप्राप्तिकृतस्य सुखदुःखस्यापरिहार्यतया दुःखान्तरसाधनत्वान्नास्त्येव सुखरूपतेति परिणामदुःखत्वम् । उपगृह्यमाणेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखं तु स्वाभिमतानभिमतविषयसन्निधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते । संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण सर्वस्यैव दुःखानुवेधाद्दुःखत्वम् । एवमुक्तं भवति \-\-\- क्लेशकर्माशयविपाकसंस्कारानुच्छेदात् सर्वस्यैव दुःखत्वम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते । तासां सर्वत्रैव दुःखानुवेधाद् दुःखत्वम् । एतदुक्तं भवति \-\-\- ऐकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयाः सर्वे विषया दुःखरूपतया प्रतिभान्ति । तस्माच्च सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति ॥ 15॥ तदेवमुक्तस्य क्लेशकर्माशयविपाकराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानोच्छेद्यत्वात् सम्यग्ज्ञानस्य च ससाधनहेयोपादेयावधारणरूपत्वात् तदभिधानमाह \-\-\- हेयं दुःखमनागतम् ॥ साधन 16॥ वृत्तिः \-\-\- भूतस्यातिक्रान्तत्वादनुभूयमानस्य त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति ॥ 16॥ हेयहेतुमाह \-\-\- द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ साधन 17॥ वृत्तिः \-\-\- द्रष्टा चिद्रूपः पुरुषः । दृश्यं बुद्धिसत्त्वं । तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोक्तृभोग्यत्वेन सन्निधानं स हेयस्य दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः कारणम् । तन्निवृत्या संसारनिवृत्तिर्भवतीत्यर्थः ॥ 17॥ द्रष्टृदृश्ययोः संयोग इत्युक्तम् । तत्र दृश्यस्य स्वरूपं कार्यं प्रयोजनं चाह \-\-\- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ साधन 18॥ वृत्तिः \-\-\- प्रकाशः सत्त्वस्य धर्मः । क्रिया प्रवृत्तिरूपा रजसः । स्थितिर्नियमरूपा तमसः । ताः प्रकाशक्रियास्थितयः शीलं स्वाभाविकं रूपं यस्य तत्तथाविधमिति स्वरूपमस्य निर्दिष्टम् । भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च । इन्द्रियाणि बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानि । उभयमेतद्ग्राह्यग्रहणरूपात्मा स्वरूपाभिन्नः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम् । भोगः कथितलक्षणः । अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः । तौ भोगापवर्गवर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः ॥ 18॥ तस्य दृश्यस्य नानावस्थारूपपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात् तदवस्थाः कथयितुमाह \-\-\- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ साधन 19॥ वृत्तिः \-\-\- गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि । अविशेषास्तन्मात्रान्तःकरणानि । लिङ्गमात्रं बुद्धिः । अलिङ्गमव्यक्तमित्युक्तम् । सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यत्वेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि ॥ 19॥ एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यत्वात् तदवस्थासहितं व्याख्यायोपादेयं द्रष्टारं व्याख्यातुमाह \-\-\- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ साधन 20॥ वृत्तिः \-\-\- द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रम् । मात्रग्रहणं धर्मधर्मिनिरासार्थम् । केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति । स शुद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः । प्रत्यया विषयोपरक्तानि विज्ञानानि तानि अनु अव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति । एतदुक्तं भवति \-\-\- जातविषयोपरागायामेव बुद्धौ सन्निधिमात्रेणैव पुरुषस्य द्रष्टुत्वमिति ॥ 20॥ स एव भोक्तेत्याह \-\-\- तदर्थ एव दृश्यस्यात्मा ॥ साधन 21॥ ##[## तदर्थः एव ##]## वृत्तिः \-\-\- दृश्यस्य प्रागुक्तलक्षणस्य य आत्मा यत् स्वरूपं तदर्थ एव । तस्य पुरुषार्थभोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेण प्रोयोजनम् । न हि प्रधानं प्रवर्तमानमात्मनः किञ्चित् प्रयोजनमपेक्ष्य प्रवर्तते किन्तु पुरुषस्य भोक्तृत्वं सम्पादयितुमिति ॥ 21॥ यद्येवं पुरुष्स्य भोगसम्पादनमेव प्रोयोजनं तदा स्म्पादिते तस्मिंस्तन्निष्प्रयोजनं विरतव्यापारं स्यात् । तस्मिंश्च परिणामशून्ये शुद्धत्वात् सर्वे द्रष्टारो बन्धरहिताः स्युः । ततश्च संसारोच्छेद इत्याशङ्क्याह \-\-\- कृतार्थं प्रति नष्टमप्यन्ष्टं तदन्यसाधारणत्वात् ॥ साधन 22॥ वृत्तिः \-\-\- यद्यपि विवेकख्यातिपर्यन्ताद्भोगसम्पादनात् कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापारं तथापि सर्वपुरुषसाधारणत्वादन्यान् प्रत्यनष्टव्यापारमवतिष्ठते । अतः प्रधानस्य सकलभोक्तृसाधारणत्वान्न कदाचिदपि विनाशः । एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति ॥ 22॥ दृश्यद्रष्टारौ व्याख्याय संयोगं व्याख्यातुमाह \-\-\- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ साधन 23॥ वृत्तिः \-\-\- कार्यद्वारेणास्य लक्षणं करोति । स्वशक्तिर्दृश्यस्य स्वभावः । स्वामिशक्तिर्द्रष्टुः स्वरूपम् । तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः । स च सहजो भोग्यभोक्तृभावस्वरूपानन्यः ##[## pA0 स च सहजभोग्यभोक्तृभावस्वरूपान्नान्यः##]## | न हि तयोर्नित्ययोर्व्यापकयोः स्वरूपादतिरिक्तः कश्चित् संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः ॥ 23॥ तस्यापि कारणमाह \-\-\- तस्य हेतुरविद्या ॥ साधन 24॥ वृत्तिः \-\-\- या पूर्वं विपर्यासात्मिका मोहरूपाऽविद्या व्याख्याता ##(##2.4-5##)## सा तस्याविवेकख्यातिरूपस्य संयोगस्य कारणम् ॥ 24॥ हेयं हानिक्रियाकर्मोच्यते । किं पुनस्तद्धानमित्याह \-\-\- तदभावे संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ साधन 25॥ वृत्तिः \-\-\- तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन् सति तत्कार्यस्य संयोगस्याप्यभावस्तद्धानमित्युच्यते । अयमर्थः \-\-\- नैतस्याऽमूर्तवस्तुनो विभागो युज्यते ##[##pA0 नैतस्य मूर्तद्रव्यवत् परित्यागो युज्यते##]## किन्तु जातायां विवेकख्यातवविवेकनिमित्तः संयोगः स्वयमेव निवर्तत इति तस्य हानम् । यदेव च संयोगस्य हानं तदेव नित्यं केवलस्यापि पुरुषस्य कैवल्यं व्यपदिश्यते ॥ 25॥ तदेवं दृश्यसंयोगस्य स्वरूपं कारणं कार्यं चाभिहितम् । अथ हानोपायकथनद्वारेण उपादेयकारणमाह \-\-\- विवेकख्यातिरविप्लवा हानोपायः ॥ साधन 26॥ वृत्तिः \-\-\- अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्यातिः प्रख्या साऽस्य हानस्य दृश्यदुःखपरित्यागस्योपायः कारणम् । कीदृशी । अविप्लवा न विद्यते विप्लवो विच्छेदोऽन्तराऽन्तराऽभ्युत्थानरूपो यस्याः सा अविप्लवा । इदमत्र तात्पर्यम् \-\-\- प्रतिपक्षभावनाबलादविद्याप्रलये विनिवृत्तकर्तृत्वभोक्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखा या चिच्छायासंक्रान्तिः सा विवेकख्यातिरुच्यते । तस्यां च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्येव कैवल्यम् ॥ 26॥ उत्पन्नविवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति तां कथयन् विवेकख्यातेरेव स्वरूपमाह \-\-\- तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ साधन 27॥ ##[##तस्य सप्तधा प्रान्तभूमिः प्रज्ञा इति वा बहुसम्मतः सूत्रपाठः । ##]## वृत्तिः \-\-\- तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिपर्यन्ते सप्तप्रकारा भवन्तीत्यर्थः . तत्र कार्यविमुक्तिरूपा चतुष्प्रकारा \-\-\- 1. ज्ञातं मया ज्ञेयम् । ज्ञातव्यं न किञ्चिदस्ति । 2. क्षीणा मे क्लेशाः । न किञ्चित् क्षेतव्यमस्ति । 3. अधिगतं मया ज्ञानम् । 4. प्राप्ता मया विवेकख्यातिरिति । प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा \-\-\- 5. चरितार्था मे बुद्धिः । गुणा हृताधिकारा गिरिशिखरनिपतिता इव ग्रावाणो न पुनः स्थितिं यास्यन्ति । 6. स्वकारणे प्रविलयाभिमुखानां गुणानां मोहाभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत् । 7. स्वस्थीभूतश्च ##[##pA0 सात्मीभूतश्च##]## मे समाधिस्तस्मिन् सति स्वरुपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधभूमिप्रज्ञायामुपजातायां पुरुषः केवल इत्युच्यते ॥ 27॥ विवेकख्यातिः संयोगाभावहेतुरित्युक्तम् । तस्यास्तु उत्पत्तौ किं निमित्तमित्याह \-\-\- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ साधन 28॥ वृत्तिः \-\-\- योगाङ्गानि वक्ष्यमाणानि । तेषामनुष्ठानाज्ज्ञानपूर्वकाभ्यासादाविवेकख्यातेरशुद्धिक्षये चित्तसत्त्वस्य प्रकाशावरणरूपक्लेशात्मकाशुद्धिक्षये या ज्ञानदीप्तिस्तारतम्येन सात्त्विकः परिणामो विवेकख्यातिपर्यन्तस्तस्याः ख्यातेर्हेतुरित्यर्थः ॥ 28॥ योगाङ्गानामनुष्ठानादशुद्धिक्षय इत्युक्तम् । कानि पुनस्तानि योगाङ्गानीति तेषामुद्देशमाह \-\-\- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ साधन 29॥ वृत्तिः \-\-\- इह कानिचित् समाधेः साक्षादुपकारकाणि यथा धारणादीनि कानिचित् प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति यथा यमादयः । तत्रासनादीनामुत्तरोतरमुपकारकत्वम् । तद्यथा \-\-\- सत्यासनजये प्राणायामस्थैर्यम् । एवमुत्तरत्रापि योज्यम् ॥ 29॥ क्रमेणैषां स्वरूपमाह \-\-\- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ साधन 30॥ वृत्तिः \-\-\- तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वानर्थहेतुः । तदभावोऽहिंसा । हिंसायाः सर्वप्रकारेणैव परिहार्यत्वात् प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं वाङ्मनसोर्यथार्थत्वम् । स्तेयं परस्वापहरणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनानामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ॥ 30॥ एषां विशेषमाह \-\-\- जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ साधन 31॥ वृत्तिः \-\-\- जातिर्ब्राह्मणत्वादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते । तद्यथा \-\-\- ब्राह्मणं न हनिष्यामि तीर्थे न कंचन हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति । एवं चतुर्विधावच्छेदव्यतिरेकेण किंचित् कदाचित् कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्नाः । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते न पुनः परकीयपरिच्छिन्नावधारणम् ##[##pA0 न पुनः परिच्छिन्नावधारणम् ॥ 31॥ नियमानाह \-\-\- शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ साधन 32॥ वृत्तिः \-\-\- शौचं द्विविधम् \-\-\- बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम् । आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम् । सन्तोषस्तुष्टिः । शेषाः प्रागेव ##(##2.1##)## कृतव्याख्यानाः । एते शौचादयो नियमशब्दवाच्याः ॥ 32॥ कथमेषां योगाङ्गत्वमित्याह \-\-\- वितर्कबाधने प्रतिपक्षभावनम् ॥ साधन 33॥ वृत्तिः \-\-\- वितर्क्यन्ते इति वितर्का योगपरिपन्थिनो हिंसादयः । तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यमनियमयोर्योगाङ्गत्वम् ॥ 33॥ इदानीं वितर्काणां स्वरूपं भेदप्रकारं फलं च क्रमेणाह \-\-\- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ साधन 34॥ वृत्तिः \-\-\- एते पूर्वोक्ता हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदनभेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजकव्यापारेण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः । एतच्च त्रैविध्यं परस्परं व्यामोहनिराकरणावधारणायोच्यते । अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोषः । एतेषां कारणप्रतिपादनाय लोभक्रोधमोहपूर्वका इति । यद्यपि लोभः प्रथमं निर्दिष्टस्तथाऽपि सर्वक्लेशानां मोहस्याऽनात्मन्यात्माभिमानलक्षणस्य निदानत्वात् तस्मिन् सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोहपूर्विका सर्वा दोषजातिरित्यर्थः । लोभस्तृष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह \-\-\- मृदुमध्याधिमात्राः । मृदवो मन्दाः न तीव्रा नापि मध्याः । मध्या नापि मन्दा नापि तीव्राः । अधिमात्रास्तीव्राः । पाश्चात्त्या नवभेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृद्वादीनामपि प्रत्येकं मृदुमध्याधिमात्रभेदात् त्रैविध्यं सम्भवति । तद्यथायोगं योज्यम् । तद्यथा \-\-\- मृदुमृदुर्मृदुमध्यो मृदुतीव्र इति । एषां फलमाह \-\-\- दुःखाज्ञानानन्तफला दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपम् । ते दुःखाज्ञानेऽनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति ॥ 34॥ एषामभ्यासवशात् प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह \-\-\- अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ साधन 35॥ वृत्तिः \-\-\- तस्याऽहिंसां भावयतः सन्निधौ सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्सरतयाऽवस्थानं भवति । हिंस्रस्वभावा अपि हिंसां त्यजन्तीत्यर्थः ##[##pA0 हिंस्रा अपि हिंस्रत्वं परित्यजन्तीत्यर्थः##]## ॥ 35॥ सत्याभ्यासवतः किं भवतीत्याह \-\-\- सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ साधन 36॥ वृत्तिः \-\-\- क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । तस्य तु सत्याभ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते यथा क्रियायामकृतायामपि योगी फलमाप्नोति । तद्वचनाद्यस्य कस्यचित् क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः ॥ 36॥ अस्तेयाभ्यासवतः फलमाह \-\-\- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ साधन 37॥ वृत्तिः \-\-\- अस्तेयं यदाऽभ्यसति तदास्य तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्ते ॥ 37॥ ब्रह्मचर्याभ्यासस्य फलमाह \-\-\- ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ साधन 38॥ वृत्तिः \-\-\- यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्यं सामर्थ्यमाविर्भवति । वीर्यनिरोधे हि ब्रह्मचर्यस्य प्रकर्षाच्छरीरेन्द्रियमनःसु वीर्यं प्रकर्षमागच्छति ॥ 38॥ अपरिग्रहस्य फलमाह \-\-\- अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ साधन 39॥ वृत्तिः \-\-\- कथमित्यस्य भावः कथन्ता । जन्मनः कथन्ता जन्मकथन्ता । तस्याः सम्बोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहो यावदात्मनः शरीरपरिग्रहोऽपि परिग्रहो भोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः . यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोधः ॥ 39॥ उक्ता यमानां सिद्धयः । अथ नियमानामाह \-\-\- शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ साधन 40॥ वृत्तिः \-\-\- यः शौचं भावयति तस्य स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण जुगुप्सा घृणा समुपजायते \-\-\- अशुचिरयं कायो नात्राग्रहः कार्य इति । अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः सम्पर्काभावः संसर्गपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात् स कथं परकीयैस्तथाभूतैश्च कायैः संसर्गमनुभवति ॥ 40॥ शौचस्यैव फलान्तरमाह \-\-\- सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ साधन 41॥ वृत्तिः \-\-\- भवन्तीति वाक्यशेषः । सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुद्धी रजस्तमोभ्यामनभिभवः । सौमनस्यं खेदाननुभवेन मानसी प्रीतिः । एकाग्रता नियतविषये चेतसः स्थैर्यम् । इन्द्रियजयो विषयपराङ्मुखाणामिन्द्रियाणामात्मन्यवस्थानम् । आत्मदर्शने विवेकख्यातिरूपे चित्तस्य योग्यत्वं समर्थत्वम् । शौचाभ्यासवत एव एते सत्त्वशुद्ध्यादयः क्रमेण प्रादुर्भवन्ति । तथाहि \-\-\- सत्त्वशुद्धेः सौमनस्यम् । सौमनस्यादेकाग्रता । एकाग्रताया इन्द्रियजयः । तस्मादात्मदर्शनयोग्यतेति ॥ 41॥ सन्तोषाभ्यासस्य फलमाह \-\-\- सन्तोषादनुत्तमः सुखलाभः ॥ साधन 42॥ वृत्तिः \-\-\- सन्तोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति यस्य बाह्यं विषयसुखं शतांशेनापि न समम् ॥ 42॥ तपसः फलमाह \-\-\- कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ साधन 43॥ वृत्तिः \-\-\-तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिप्रकर्षमादधाति । अयमर्थः \-\-\- चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियादीनां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति कायस्य यथेच्छम् अणुत्वमहत्त्वादीनि ॥ 43॥ स्वाध्यायस्य फलमाह \-\-\- स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ साधन 44॥ वृत्तिः \-\-\- अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया सम्प्रयोगो भवति । सा देवता प्रत्यक्षा भतीत्यर्थः ॥ 44॥ ईश्वरप्रणिधानस्य फलमाह \-\-\- समाधिसिद्धिरीश्वरप्रणिधानात् ॥ साधन 45॥ वृत्तिः \-\-\- ईश्वरे यत् प्रणिधानं भक्तिविशेषस्तस्मात् समाधेरुक्तलक्षणस्याविर्भावो भवति यस्मात् स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान् क्लेशान् परिहृत्य समाधिं सम्बोधयति ॥ 45॥ यमनियमानुक्त्वा आसनमाह \-\-\- स्थिरसुखमासनम् ॥ साधन 46॥ वृत्तिः \-\-\- आस्यतेऽनेनेत्यासनं पद्मासनदण्डासनस्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते ॥ 46॥ तस्यैव स्थिरसुखप्राप्त्यर्थमुपायमाह \-\-\- प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ साधन 47॥ वृत्तिः \-\-\- तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति सम्बन्धः । यदा यदाऽऽसनं बध्नामीति इच्छां करोति प्रयत्नशैथिल्येऽप्यक्लेशेनैव तदा तदाऽऽसनं सम्पद्यते । यदा चाकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽवधानेन ##[##pA0 अव्यवधानेन##]## तादात्म्यमापद्यते तदा देहाहंकाराभावान्नासनं दुःखजनकं भवति । अस्मिंश्चासनजये सति समाध्यन्तरायभूता न प्रभवन्त्यङ्गमेजयत्वादयः ॥ 47॥ तस्यैवानुनिष्पादि फलमाह \-\-\- ततो द्वन्द्वानभिघातः ॥ साधन 48॥ वृत्तिः \-\-\- तस्मिन्नासनजये सति द्वन्द्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः ॥ 48॥ आसनजयादनन्तरं प्राणायाममाह \-\-\- तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ साधन 49॥ वृत्तिः \-\-\- आसनस्थैर्ये सति तन्निमित्तकप्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृशः । स्वासप्रश्वासयोर्गतिविच्छेदलक्षणः । श्वासप्रश्वासौ निरुक्तौ ##(##1.31##)## तयोस्त्रिधा रेचनस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते ॥ 49॥ तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति \-\-\- स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ साधन 50॥ वृत्तिः \-\-\- बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पूरकः । आन्तरस्तम्भवृत्तिः कुम्भकः । तस्मिन् जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्त इति कुम्भकः । त्रिविधोऽयं प्राणायामः देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशोपलक्षितो यथा नासाद्द्वादशान्तादि नासामारभ्य द्वादशाङ्गुलिपर्यन्तमित्यर्थः । कालोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । संख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातो भवतीति । एतज्ज्ञानाय संख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात् प्रेरितस्य वायोः शिरस्यभिहननम् ॥ 50॥ त्रीन् प्राणायामानभिधाय चतुर्थमभिधातुमाह \-\-\- बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ साधन 51॥ वृत्तिः \-\-\- प्राणस्य बाह्यो विषयो नासाद्द्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपी गतिविच्छेदः स चतुर्थः प्राणायामः । तृतीयस्मात् कुम्भकाख्यादयमस्य विशेषः \-\-\- स बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पाद्यते ##[##pA0 निष्पद्यते##]## | अस्य तु विषयद्वयाक्षेपको निरोधः । अयमपि पूर्ववद्देशकालसंख्याभिरुपलक्षितो द्रष्टव्यः ॥ 51॥ चतुर्विधस्यास्य फलमाह \-\-\- ततः क्षीयते प्रकाशावरणम् ॥ साधन 52॥ वृत्तिः \-\-\- ततस्तस्मात् प्राणायामात् प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत् क्षीयते विनश्यतीत्यर्थः ॥ 52॥ फलान्तरमाह \-\-\- धारणासु च योग्यता मनसः ॥ साधन 53॥ वृत्तिः \-\-\- धारणा वक्ष्यमाणलक्षणास्तासु प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरीभवति न विक्षेपं भजते ॥ 53॥ प्रत्याहारस्य लक्षणमाह \-\-\- स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ साधन 54॥ वृत्तिः \-\-\- इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः । स च कथं निष्पद्यत इत्याह \-\-\- चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिस्तेन सम्प्रयोगस्तदाभिमुख्येन वर्तनम् तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम् । तस्मिन् सति चित्तमात्रानुकारिणीन्द्रियाणि भवन्ति यतश्चित्तमनुवर्तमानानि मधुकरराजमिव मक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्ते । अतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः प्रत्याहार उक्तः ॥ 54॥ प्रत्याहारफलमाह \-\-\- ततः परमा वश्यतेन्द्रियाणाम् ॥ साधन 55॥ वृत्तिः \-\-\- अभ्यस्यमाने हि प्रत्याहारे तथा वश्यान्यायत्तानीन्द्रियाणि सम्पद्यन्ते यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः ॥ 55॥ तदेवं प्रथमपादोक्तलक्षणस्य योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य कारणम् स्वरूपं चाभिहितम् । ततस्त्याज्यत्वात् क्लेशादिनां ज्ञानव्यतिरेकेण त्यागस्याऽशक्यत्वाज्ज्ञानस्य च शास्त्रायत्तत्वात् शास्त्रस्य हेयहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वात् हेयस्य हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधाय उपादेयकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां यमादीनां स्वरूपं फलसहितं व्याकृत्य आसनादीनां धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूवकं फलमभिहितम् । तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः साधनपादः । इति धारेश्वरभोजविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ साधनपादः ॥ 2॥ इति साधनपादः ॥ 2॥ अथ विभूतिपादः ॥ 3॥ यत्पादपद्मस्मरणादणिमादिविभूतयः । भवन्ति भविनामस्तु भूतनाथः स भूतये ॥ तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते । तत्र धारणायाः स्वरूपमाह \-\-\- देशबन्धश्चित्तस्य धारणा ॥ विभूति 1॥ वृत्तिः \-\-\- देशे नाभिचक्रनासाग्रादौ चित्तस्य बन्धो विषयान्तरपरिहारेण यत् स्थिरीकरणं सा चित्तस्य धारणोच्यते । अयमर्थः \-\-\- मैत्र्यादिचित्तपरिकर्मवासितान्तःकरणेन यमनियमवता जितासनेन परिहृतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधे प्रदेश ऋजुकायेन जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेरभ्यासाय चित्तस्य स्थिरीकरणं कर्तव्यमिति ॥ 1॥ धारणामभिधाय ध्यानमभिधातुमाह \-\-\- तत्र प्रत्ययैकतानता ध्यानम् ॥ विभूति 2॥ वृत्तिः \-\-\- तत्र तस्मिन् प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य या एकतानता विसदृशपरिणामपरिहारद्वारेण यदेव धारणायामवलम्बनीकृतं तदवलम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते ॥ 2॥ चरमयोगाङ्गं समाधिमाह \-\-\- तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ विभूति 3॥ वृत्तिः \-\-\- तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपं न्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यगाधीयत एकाग्रीक्रियते विक्षेपान् परिहृत्य मनो यत्र स समाधिः ॥ 3॥ उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह \-\-\- त्रयमेकत्र संयमः ॥ विभूति 4 ॥ वृत्तिः \-\-\- एकस्मिन् विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते ॥ 4॥ तस्य फलमाह \-\-\- तज्जयात्प्रज्ञालोकः ॥ विभूति 5 ॥ वृत्तिः \-\-\- तस्य संयमस्य जयादभ्यासेन सात्म्योत्पादनात् प्रज्ञाया विवेकख्यातेरालोकः प्रसवो भवति । प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः ॥ 5॥ तस्योपयोगमाह \-\-\- तस्य भूमिषु विनियोगः ॥ विभूति 6॥ वृत्तिः \-\-\- तस्य संयमस्य भूमिषु स्थूलसूक्ष्मावलम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः । अधरामधरां चित्तभूमिं जितां जितां ज्ञात्वोत्तरस्यां भूमौ संयमः कार्यः । स ह्यनात्मीईकृताधरभूमिरुत्तरस्यां भूमौ संयमं कुर्वाणः फलभाग्भवति ॥ 6॥ साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्याशङ्क्याह \-\-\- त्रयमन्तरङ्गं पूर्वेभ्यः ॥ विभूति 7॥ वृत्तिः \-\-\- पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरूपकारकेभ्यो धारणादियोगाङ्गत्रयं सम्प्रज्ञातस्य समाधेरन्तरङ्गं समाधिस्वरूपनिष्पादनात् ॥ 7॥ तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह \-\-\- तदपि बहिरङ्गं निर्बीजस्य ॥ विभूति 8॥ वृत्तिः \-\-\- निर्बीजस्य निरालम्बनस्य शून्यभावनाऽपरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात् ॥ 8॥ इदानीं योगसिद्धीर्व्याख्यातुकामः संयमस्य विषयविशुद्धिं कर्तुं क्रमेण परिणामत्रयमाह \-\-\- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ विभूति 9॥ वृत्तिः \-\-\- व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयम् । निरोधः प्रकृष्टसत्त्वस्याङ्गितया चेतसः परिणामः । ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रमम् अभिभवप्रादुर्भावौ यदा भवतः । अभिभवो न्यग्भूततया कार्यकरणासामर्थ्येनावस्थानम् । प्रादुर्भावो वर्तमानेऽध्वन्यभिव्यक्तरूपतयाऽऽविर्भाबः । तदा निरोधक्षणे चित्तस्योभयक्षणवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः \-\-\- यदा व्युत्थानसस्काररूपो धर्मस्तिरोभूतो भवति निरोधसंस्काररूपश्चाविर्भवति धर्मिरूपतया च चित्तमुभयान्वयित्वेऽपि निरोधात्मनाऽवस्थितं प्रतीयते तदा स निरोधपरिणामशब्देन व्यवह्रियते । चलत्वाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाप्येवम्भूतः परिणामः स्थैर्यमुच्यते ॥ 9॥ तस्यैव फलमाह \-\-\- तस्य प्रशान्तवाहिता संस्कारात् ॥ विभूति 10॥ वृत्तिः \-\-\- तस्य चेतसो निरुक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति । परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः ॥ 10॥ निरोधपरिणाममभिधाय समाधिपरिणाममाह \-\-\- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ विभूति 11॥ वृत्तिः \-\-\- सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः । एकस्मिन्नेवालम्बने सदृशपरिणामितैकाग्रता । साऽपि चित्तस्य धर्मः । तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽत्यन्ताभिभव एकाग्रतालक्षणस्य धर्मस्य प्रादुर्भावोऽभिव्यक्तिश्चित्तस्योद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते । पूर्वस्मात् परिणामादस्यायं विशेषः \-\-\- तत्र संस्कारलक्षणयोः धर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भाव उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम् । इह तु क्षयोदयाविति सर्वात्मतारूपस्य विक्षेपस्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम् ॥ 11॥ तृतीयमेकाग्रतापरिणाममाह \-\-\- शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ विभूति 12॥ वृत्तिः \-\-\- समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययौ । उभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानम् । स एकाग्रतापरिणाम इत्युच्यते ॥ 12॥ चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह \-\-\- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ विभूति 13॥ वृत्तिः \-\-\- एतेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेष्विन्द्रियेषु बुद्धिकर्मान्तःकरणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिर्धर्मपरिणामः । यथा \-\-\- मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्ष्णपरिणामो यथा \-\-\- तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः । तत्परित्यागेनातीताध्वपरिग्रहः । अवस्थापरिणामो यथा \-\-\- तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः काललक्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिर्नाऽपरिणम्यमाना क्षणमप्यस्ति ॥ 13॥ ननु कोऽयं धर्मीत्याशङ्क्य धर्मिणो लक्षणमाह \-\-\- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ विभूति 14॥ वृत्तिः \-\-\- शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः । उदिता य अनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति । अव्यपदेश्या ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते । तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियतकार्यकारणरूपयोग्यतयावच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्मं योऽनुपतत्यनुवर्ततेऽन्वयित्वेन स्वीकरोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मीत्युच्यते । यथा \-\-\- सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते ॥ 14॥ एकस्य धर्मिणः कथमनेके परिणामा इत्याशङ्कामपनेतुमाह \-\-\- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ विभूति 15॥ वृत्तिः \-\-\- धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत् प्रतिक्षणमन्यत्वं परिदृश्यमानं परिणामस्योक्तलक्षणस्यान्यत्वे नानाविधत्वे हेतुर्लिङ्गं ज्ञापकं भवति । अयमर्थः \-\-\- योऽयं नियतः क्रमो मृच्चूर्णान्मृत्पिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवं क्रमरूपः परिदृश्यमानः परिणामस्याऽन्यत्वमावेदयति । तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्याऽवस्थापरिणामस्य च क्रमः सोऽप्यनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणम्यमानाः परिदृश्यन्ते । अतः सिद्धं क्रमान्यत्वात् परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते । यथा सुखादयः संस्थानादयश्च । केचिदेकान्तेनानुमानगम्याः । यथा धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगमः ॥ 15॥ इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह \-\-\- परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ विभूति 16॥ वृत्तिः \-\-\- धर्मलक्षणावस्थाभेदेन यत् परिणामत्रयमुक्तं तत्र संयमात् तस्मिन् विषये पूर्वोक्तसंयमस्य करणादतीतानागतज्ञानं योगिनः समाधेर्भवति । इदमत्र तात्पर्यम् \-\-\- अस्मिन् धर्मिण्ययं धर्म इदं लक्षणमियमवस्था चाऽनागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वव्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किंचिदनुत्पन्नमतिक्रान्तं वा तत् सर्वं योगी जानाति । यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात् सर्वार्थग्रहणसामर्थ्यमविद्यादिभिर्विक्षेपैरपक्रियते । यदा तु तैस्तैरुपायैर्विक्षेपाः परिह्रियन्ते तदा निवृत्तमलस्येवादर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति ॥ 16॥ सिद्ध्यन्तरमाह \-\-\- शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ विभूति 17॥ वृत्तिः \-\-\- शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितस्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः ##[##pA0 ध्वनिसंस्कृतबुद्धिग्राह्यः##]## | उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थो जातिगुणक्रियादिः । प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः । एषां शब्दार्थज्ञानानां व्यवहारे इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासम्पादनात् संकीर्णत्वम् । तथाहि \-\-\- गामानयेत्युक्ते कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत् पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथाहि \-\-\- कोऽयमर्थः कोऽयं शब्दः किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति । स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं प्रयच्छति । एवं तस्मिन्नवस्थिते योऽयं ##[##pA0 एकस्मिन् विषये योऽयम् । एतस्मिन् स्थिते योऽयम् वा##]## प्रविभाग इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत् प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृगपक्षिसरीसृपादीनां यद्रुतं यः शब्दस्तत्र ज्ञानमुत्पद्यते । अनेनैवाभिप्रायेण तेन प्राणिनायं शब्दः समुच्चारित इति सर्वं जानाति ॥ 17॥ सिद्ध्यन्तरमाह \-\-\- संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ विभूति 18॥ वृत्तिः \-\-\- द्विविधाश्चित्तस्य वासनारूपाः संस्काराः । केचित् स्मृतिमात्रोत्पादनफलाः केचिज्जात्यायुर्भोगलक्षणा विपाकहेतवो यथा धर्माधर्माख्याः । तेषु संस्कारेषु यदा संयमं करोति एवं मया सोऽर्थोऽनुभूत एवं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसन्दधानो भावयन्नेव प्रबोधकमन्तरेणोद्बुद्धसंस्कारः सर्वमतीतं स्मरति । क्रमेण साक्षात्कृतेषूद्बुद्धेषु संस्कारेषु पूर्वजन्मान्तरानुभूतानपि जात्यादीन् प्रत्यक्षेण पश्यति ॥ 18॥ सिद्ध्यन्तरमाह \-\-\- प्रत्ययस्य परचित्तज्ञानम् ॥ विभूति 19॥ वृत्तिः \-\-\- प्रत्ययस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं वीतरागं वेति । परचित्तगतान् सर्वानपि धर्मान् जानातीत्यर्थः ॥ 19॥ अस्यैव परचित्तज्ञानस्य विशेषज्ञानमाह \-\-\- न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ विभूति 20॥ वृत्तिः \-\-\- तस्य परस्य यच्चित्तं तत् सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात् । लिङ्गाद्धि चित्तमात्रं परस्यावगतं न तु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचित्तस्य यो विषयस्तत्र ज्ञानम् । तस्मात् परकीयचित्तं नाऽऽलम्बनसहितं गृह्यते तस्याऽऽलम्बनस्याऽगृहीतत्वात् । चित्तधर्माः पुनर्गृह्यन्त एव । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत एव ॥ 20॥ सिद्ध्यन्तरमाह \-\-\- कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्धानम् ॥ विभूति 21॥ वृत्तिः \-\-\- कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन् काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात् प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्याऽसंयोगे तद्ग्रहणव्यापाराभावे योगिनोऽन्तर्धानं भवति । न केनचिदसौ दृश्यत इत्यर्थः । एतेनैव रूपान्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम् ॥ 21॥ सिद्ध्यन्तरमाह \-\-\- सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ विभूति 22॥ वृत्तिः \-\-\- आयुर्विपाकं यत् पूर्वकृतं कर्म तद्द्विप्रकारं सोपक्रमं निरुपक्रमं च । तत्र सोपक्रमं यत् फलजननाय सहोपक्रमेण कार्यकरणाभिमुख्येन वर्तते यथोष्णप्रदेशे प्रसारितार्द्रवासः शीघ्रमेव शुष्यति । उक्तविपरीतं निरुपक्रमं यथा तदेवार्द्रवासः संवर्तितमनुष्णप्रदेशे चिरेण शुष्यति । तस्मिन् द्विविधे कर्मणि यः संयमं करोति \-\-\- किं मम कर्म शीघ्रविपाकं चिरविपाकं वा \-\-\- एवं ध्यानदार्ढ्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगस्तस्मिञ्ज्ञानममुष्मिन् कालेऽमुष्मिन् देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि । आध्यात्मिकाधिभौतिकाधिदैविकानि । तत्राध्यात्मिकानि \-\-\- पिहितकरणः कोष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि \-\-\- अकस्माद्विकृतपुरुषदर्शनादीनि । आधिदैविकानि \-\-\- अकाण्ड एव द्रष्टुमशक्यानि स्वर्गादिपदार्थदर्शनादीनि । तेभ्यः शरीरवियोगकालं जानाति । यद्यप्ययोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथापि तेषां सामान्याकारेण तत् संशयरूपं योगिनां पुनर्नियतदेशकालतया प्रत्यक्षवदव्यभिचारि ॥ 22॥ परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह \-\-\- मैत्र्यादिषु बलानि ॥ विभूति 23॥ वृत्तिः \-\-\- मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तद्बलानि तासां मैत्र्यादीनां सम्बन्धीनि प्रादुर्भवन्ति । मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य mitratvAdikamay.aM प्रतिपद्यते ॥ 23॥ सिद्ध्यन्तरमाह \-\-\- बलेषु हस्तिबलादीनि ॥ विभूति 24॥ वृत्तिः \-\-\- हस्त्यादिसम्बन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलान्याविर्भवन्ति । तदयमर्थः \-\-\- यस्मिन् हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनाऽयं संयमं करोति तत्तत्सामर्थ्ययुक्तं सत्त्वमस्य ##[## pA0 तत्तत्सामर्थ्ययुक्तत्वात्सर्वमस्य ##]## प्रादुर्भवतीत्यर्थः ॥ 24॥ सिद्ध्यन्तरमाह \-\-\- प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ विभूति 25॥ वृत्तिः \-\-\- प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता ##(##1.35-36##)##. तस्या य आलोकः सात्त्विकप्रकाशस्तस्य निखिलेषु विषयेषु न्यासात् तद्वासितानां विषयाणां भावनातः सन्तःकरणेषु इन्द्रियेषु च प्रकृष्टशक्तिमापन्नेषु सुसूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरपार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते ॥ 25॥ एतत्समानवृत्तान्तसिद्ध्यन्तरमाह \-\-\- भुवनज्ञानं सूर्ये संयमात् ॥ विभूति 26॥ वृत्तिः \-\-\- सूर्ये प्रकाशमये यः संयमः करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि भुवनानि तत्तत्सन्निवेशभाञ्जि पुराणि ##[## pA0 स्थानानि ##]## तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन् सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्तः । इह तु भौतिक इति विशेषः ॥ 26॥ भौतिकप्रकाशान्तरालम्बनद्वारेण सिद्ध्यन्तरमाह \-\-\- चन्द्रे ताराव्यूहज्ञानम् ॥ विभूति 27॥ वृत्तिः \-\-\- ताराणां ज्योतिषां यो व्यूहो विशिष्टः सन्निवेशस्तस्य चन्द्रे कृतसंयमस्य ज्ञानमुत्पद्यते । सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्यं भवितुमर्हतीति पृथगुपायोऽभिहितः ॥ 27॥ सिद्ध्यन्तरमाह \-\-\- ध्रुवे तद्गतिज्ञानम् ॥ विभूति 28॥ वृत्तिः \-\-\- ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते \-\-\- इयं ताराऽयं ग्रह इयता कालेनाऽमुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानस्य फलमित्युक्तं भवति ॥ 28॥ बाह्याः सिद्धीः प्रतिपाद्याऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते \-\-\- नाभिचक्रे कायव्यूहज्ञानम् ॥ विभूति 29॥ वृत्तिः \-\-\- शरीरमध्यवर्ति नाभिसंज्ञकं यत् षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति \-\-\- नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतम् । अतस्तत्र कृतावधानस्य समग्रसन्निवेशो यथावदाभाति ॥ 29॥ सिद्ध्यन्तरमाह \-\-\- कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ विभूति 30॥ वृत्तिः \-\-\- कण्ठे गले कूपः कण्ठकूपः । जिह्वामूले जिह्वातन्तोरधस्तात् कूप इव कूपो गर्ताकारप्रदेशः प्राणादेर्यत्सम्पर्कात् क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन् कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते । घण्टिकाधस्तात् स्रोतसा धार्यमाणे तस्मिन् भाविते भवत्येवंविधा सिद्धिः ॥ 30॥ सिद्ध्यन्तरमाह \-\-\- कूर्मनाड्यां स्थैर्यम् ॥ विभूति 31॥ वृत्तिः \-\-\- कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः ॥ 31॥ सिद्ध्यन्तरमाह \-\-\- मूर्धज्योतिषि सिद्धदर्शनम् ॥ विभूति 32॥ वृत्तिः \-\-\- शिरःकपाले ब्रह्मरन्ध्राख्ये छिद्रे प्रकाशाधारत्वाज्ज्योतिषि । यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसृतस्तत्र सम्पिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानाम् तस्य दर्शनं भवति । तान् पश्यति तैश्च स सम्भाषत इत्यर्थः ॥ 32॥ सर्वज्ञत्व उपायमाह \-\-\- प्रातिभाद्वा सर्वम् ॥ विभूति 33॥ वृत्तिः \-\-\- निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं ##[## pA0 प्रागुत्पद्यमानं ##]## ज्ञानं प्रतिभा । तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति । यथोदेष्यतः सवितुः पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते । तस्मिन् सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः ॥ 33॥ सिद्ध्यन्तरमाह \-\-\- हृदये चित्तसंवित् ॥ विभूति 34॥ वृत्तिः \-\-\- हृदयं शरीरस्य प्रदेशविशेषः । तस्मिन्नधोमुखस्वल्पपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानम् । तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीञ्जानातीत्यर्थः ॥ 34॥ सिद्ध्यन्तरमाह \-\-\- सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥ विभूति 35॥ ##[## परार्थत्वात् स्वार्थसंयमात् इत्येव बहुसम्मतः सूत्रपाठः । ##]## वृत्तिः \-\-\- सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः । पुरुषो भोक्ताऽधिष्ठातृरूपः । तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वादचेतनचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात् सत्त्वस्यैव कर्तृताप्रत्ययेन या सुखदुःखसंवित् स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तः । तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहंकारसत्त्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते । तत्र तदेवं रूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठं पुरूषो ##[##pA0 सत्त्वनिष्ठः पुरुषः##]## जानातीत्यर्थः । न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते ज्ञेयत्वापत्तेर्ज्ञातृज्ञेयत्वयोरत्यन्तविरोधात् ॥ 35॥ अस्यैव संयमस्य फलमाह \-\-\- ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ विभूति 36॥ वृत्तिः \-\-\- ततः पुरुषसंयमादभ्यस्यमानाद्व्युत्थितस्यापि ज्ञानानि जायन्ते । तत्र प्रातिभं पूर्वोक्तं ज्ञानं तस्याविर्भवनात् सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं तस्माच्च प्रकृष्टं दिव्यं शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेति कृत्वा तान्त्रिक्या संज्ञया व्यवह्रियते । तस्माद्दिव्यस्पर्शविषयं ज्ञानं समुपजायते । आदर्शश्चक्षुरिन्द्रियजं ज्ञानम् । आ समन्ताद्दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा तस्य प्रकर्षाद्दिव्यं रूपज्ञानमुत्पद्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । आस्वाद्यतेऽनेनेति कृत्वा तस्मिन् प्रकृष्टे दिव्ये रसे संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते । वर्तते गन्धविषये इति वृत्तेर्घ्राणेन्द्रियाज्जाता वार्ता गन्धसंवित् । तस्यां प्रकृष्यमानायां दिव्यगन्धोऽनुभूयते ॥ 36॥ एतेषां फलविशेषाणां विषयविभागमाह \-\-\- ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ विभूति 37॥ वृत्तिः \-\-\- ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्षे गच्छत उपसर्गा उपद्रवा विघ्नाः । तत्र हर्षस्मयादिकरणेन ##[## pA0 हर्षविस्मयादिकरणेन ##]## समाधिः शिथिलीभवति । व्युत्थाने तु पुनर्व्यवहारदशायां विशिष्टफलदायकत्वात् सिद्धयो भवन्ति ॥ 37॥ सिद्ध्यन्तरमाह \-\-\- बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ विभूति 38॥ वृत्तिः \-\-\- व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तर्गतयोरेव भोक्तृभोग्यभावेन यत् संवेदनमुपजायते स एव शरीरबन्ध इत्युच्यते । तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते । चित्तस्य च योऽसौ प्रचारो हृदयप्रवेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानम् \-\-\- इयं चित्तवहा नाडी । अनया चित्तं वहति । इयं च प्राणादिवहाभ्यो ##[## pA0 रसप्राणादिवहाभ्यो ##]## नाडीभ्यो विलक्षणेति \-\-\- स्वपरशरीरयोर्यदा संचारं जानाति तदा परकीयं मृतं जीवच्छरीरं वा चित्तसञ्चारद्वारेण प्रविशति । चित्तं च परशरीरे प्रविशदिन्द्रियाण्यप्यनुवर्तन्ते मधुकरराजमिव मक्षिकाः । अथ परशरीरप्रविष्टो योगी स्वशारीरवत् तेन सर्वं व्यवहरति । यतो व्यापकयोश्चित्तपुरुषयोर्भोगसङ्कोचे कारणं कर्म तच्चेत् समाधिना क्षिप्तं तदा स्वातन्त्र्यात् सर्वत्रैव भोगनिष्पत्तिः ॥ 38॥ सिद्ध्यन्तरमाह \-\-\- उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ विभूति 39॥ वृत्तिः \-\-\- समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात् प्राणापानादिसंज्ञाभिर्व्यपदेशः । तत्र हृदयान्मुखनासिकाद्वारेण वायोः प्रायणात् प्राण इत्युच्यते । नाभिदेशात् पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्ट्य समन्तान्नयनात् समानः । कृकाटिकादेशादाशिरोवृत्तेरुन्नयनादुदानः । व्याप्य नयनात् सर्वशरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जयादितरेषां वायूनां रोधादूर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न मज्जत्यतिलघुत्वात् ##[## pA0 न sajjate.tilaghutvAt ##]## | तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ॥ 39॥ सिद्ध्यन्तरमाह \-\-\- समानजयात्प्रज्वलनम् ॥ विभूति 40॥ ##[## ज्वलनम् इत्येव् बहुसम्मतः सूत्रपाठः । ##]## वृत्तिः \-\-\- अग्निमावेष्ट्य व्यवस्थितस्य समानाख्यस्य वायोर्जयात् संयमेन वशीकारान्निरावरणस्याग्नेरुद्भूतत्त्वात्तेजसा ##[## pA0 अग्नेरूर्ध्वत्वात् ##]## प्रज्वलन्निव योगी प्रतिभाति ॥ 40॥ सिद्ध्यन्तरमाह \-\-\- श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ विभूति 41॥ वृत्तिः \-\-\- श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम् । आकाशं व्योम शब्दतन्मात्रकार्यम् । तयोः सम्बन्धो देशदेशिभावलक्षणस्तस्मिन् कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते । युगपत् सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः ॥ 41॥ सिद्ध्यन्तरमाह \-\-\- कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥ विभूति 42॥ वृत्तिः \-\-\- कायः पाञ्चभौतिकं शरीरम् । तस्याकाशेनावकाशदायकेन यः सम्बन्धस्तत्र संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरणक्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशेन गच्छति ॥ 42॥ सिद्ध्यन्तरमाह \-\-\- बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ विभूति 43॥ वृत्तिः \-\-\- शरीराद्बहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगताहंकारकार्यवेगा ##[## pA0 विगतशरीराहंकारदार्ढ्यद्वारेण ##]## उच्यते । ततस्तस्यां कृतात् संयमात् प्रकाशावरणक्षयः सात्त्विकस्य चित्तस्य यः प्रकाशः तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति । अयमर्थः \-\-\- शरीराहंकारे सति या मनसो बहिर्वृत्तिः सा कल्पितेत्युच्यते । यदा पुनः शरीरादहंकारभावं परित्यज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता । तस्यां संयमाद्योगिनः सर्वे चित्तमलाः क्षीयन्ते ॥ 43॥ तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभावाश्च सिद्धीः प्रतिपाद्याऽनन्तरं भुवनज्ञानादिरूपा बाह्याः कायव्यूहादिरूपा आभ्यन्तराः परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिःकरणलक्षणेन्द्रियभवाः प्राणादिवायुभवाश्च सिद्धीश्चित्तदार्ढ्याय समाधेश्चाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायप्रदर्शनायाह \-\-\- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ विभूति 44॥ वृत्तिः \-\-\- पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चाऽवस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति । भूतान्यस्य वश्यानि भवन्तीत्यर्थः । तथा हि \-\-\- भूतानां परिदृश्यमानं विशिष्टाकारवत् स्थूलरूपम् । स्वरूपपञ्चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणम् । सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवाऽन्वयित्वेन समुपलभ्यन्ते । अर्थवत्त्वं तेषु एव गुणेषु भोगापवर्गसम्पादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसु उक्तधर्मलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन् योगी भूतजयी भवति । तद्यथा \-\-\- प्रथमं स्थूलरूपे संयमं विधाय तदनु स्वरूपे इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः ॥ 44॥ तस्यैव भूतजयस्य फलमाह \-\-\- ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्च ॥ विभूति 45॥ वृत्तिः \-\-\- 1. अणिमा परमाणुरूपतापत्तिः । 2. महिमा महत्त्व्प्राप्तिः । 3. लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । 4. गरिमा गुरुत्वप्राप्तिः । 5. प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । 6. प्राकाम्यमिच्छानभिघातः । 7. शरीरान्तःकरणेश्वरत्वमीशित्वम् । 8. सर्वत्र प्रभविष्णुता वशित्वम् । सर्वाण्येव भूतान्यनुगामित्वात्तदुक्तं नातिक्रामन्ति । 9. यत्रकामावसायो यस्मिन् विषयेऽस्य कामः स्वेच्छा भवति तस्मिन् विषये योगिनोऽध्यवसायो भवति । तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयतीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसम्पद्वक्ष्यमाणा ##(##3.46##)## तां प्राप्नोति । तद्धर्माऽनभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् ॥ 45॥ कायसम्पदमाह \-\-\- रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ विभूति 46॥ वृत्तिः \-\-\- रूपलावण्यबलानि प्रसिद्धानि । वज्रसंहननत्वं वज्रवत् कठिना संहतिरस्य शरीरे भवतीत्यर्थः । इति कायस्य आविर्भूतगुणसम्पत् ॥ 46॥ एवं भूतजयमभिधाय प्राप्तभूमिकाविशेषस्येन्द्रियजयमाह \-\-\- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ विभूति 47॥ वृत्तिः \-\-\- ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिता अहंकारानुगमः । अन्वयार्थवत्त्वे पूर्ववत् ##(##3.44##)##. एतेषां इन्द्रियाणामवस्थापञ्चके पूर्ववत् संयमं कृत्वेन्द्रियजयी भवति ॥ 47॥ तस्य फलमाह \-\-\- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ विभूति 48॥ वृत्तिः \-\-\- शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वम् । कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभो विकरणभावः । सर्ववशित्वं प्रधानजयः । एताः सिद्ध्ययो जितेन्द्रियस्य प्रादुर्भवन्ति । ताश्चास्मिन् शास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदत एवं प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥ 48॥ इन्द्रियजयमभिधायाऽन्तःकरणजयमाह \-\-\- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ विभूति 49॥ वृत्तिः \-\-\- तस्मिन् बुद्धेः सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात् तत्रैव स्थितस्य योगिनः सर्वाधिष्ठातृत्वं सर्वज्ञातृत्वं च समाधेर्भवति । सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वम् । एषां चास्मिञ्छास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते ॥ 49॥ क्रमेण भूमिकान्तरमाह \-\-\- तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ विभूति 50॥ वृत्तिः \-\-\- तस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम् ##[## pA0 स्वरूपनिष्ठत्वम् ##]## ॥ 50॥ तस्मिन्नेव समाधौ स्थित्युपायमाह \-\-\- स्वाम्युपनिमन्त्रणे सङ्गस्मयाऽकरणं पुनरनिष्टप्रसङ्गात् ॥ विभूति 51॥ वृत्तिः \-\-\- चत्वारो योगिनो भवन्ति । तत्राभ्यासवान् प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य समाधेः प्राप्तसप्तविधभूमिप्रान्तप्रज्ञो भवति । ऋतम्भरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्रीरसायनादिकम् ##[##दिव्यस्त्रीवसनादिकम् ##]## उपढौकयन्तीति तस्मिन्नुपनिमन्त्रणे नाऽनेन सङ्गः कर्तव्यो नापि स्मयः । सङ्गतिकरणे पुनर्विषयभोगे पतति स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुत्सहते । अतः सङ्गस्मययोस्तेन वर्जनं कर्तव्यम् ॥ 51॥ अस्यामेव फलभूतायां विवेकख्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह \-\-\- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ विभूति 52॥ वृत्तिः \-\-\- क्षणः सर्वान्त्यः कालावयवो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात् प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते । अयमर्थः \-\-\- अयं कालक्षणोऽमुष्मात् कालक्षणादुत्तरोऽयमस्मात् पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः ॥ 52॥ अस्यैव संयमस्य विषयविवेकोपक्षेपणायाह \-\-\- जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ विभूति 53॥ वृत्तिः \-\-\- पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति । क्वचिद्भेदहेतुर्जातिः । यथा गौरियं महिषीयमिति । जात्या तुल्ययोर्लक्षणं भेदहेतुः । इयं कर्बुरेयमरुणेति । जात्या लक्षणेनाभिन्नयोर्भेदहेतुर्देशो द्रृष्टः । यथा तुल्यप्रमाणयोरामलकयोर्भिन्नदेशस्थितयोः । यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथा एकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासात् सूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते । एतदुक्तं भवति \-\-\- यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः ॥ 53॥ सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह \-\-\- तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ विभूति 54॥ वृत्तिः \-\-\- उक्तसंयमबलादेवाऽन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारकमिति तारयत्यगाधात् संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञया तारकमित्युच्यते । अस्य विषयमाह \-\-\- सर्वविषयमिति । सर्वाणि तत्त्वानि महदादीनि विषयोऽस्येति सर्वविषयम् । स्वभावश्चास्य सर्वथाविषयत्वम् । सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तैस्तैः परिणामैः सर्वेण प्रकारेणाऽवस्थितानि तत्त्वानि विषयोऽस्येति सर्वथाविषयम् । स्वभावान्तरमाह \-\-\- अक्रमं चेति । निःशेषनानावस्थापरिणतस्यात्मकभावग्रहणेनास्य ##[##pA0 निःशेषनानाऽवस्थापरिणतद्वित्र्यात्मकभावग्रहणे नाऽस्य##]## क्रमो विद्यत इत्यक्रमम् । सर्वं करतलामलकवद्युगपत् पश्यतीत्यर्थः ॥ 54॥ अस्माच्च विवेकजात् तारकाख्याज्ज्ञानात् किं भवतीत्याह \-\-\- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ विभूति 55॥ वृत्तिः \-\-\- सत्त्वपुरुषावुक्तलक्षणौ ##(##2.6\, 2.18\, 2.20##)##. तयोः शुद्धिसाम्ये कैवल्यम् । सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्या स्वकारणानुप्रवेशः शुद्धिः । पुरुषस्य शुद्धिरुपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ पुरुषस्य कैवल्यमुत्पद्यते । मोक्षो भवतीत्यर्थः ॥ 55॥ तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च संयमसंज्ञां कृत्वा संयमस्य विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वान्तपरान्तमध्यभवाः सिद्धीरुपदर्श्य समाध्यभ्यासोपपत्तये ##[## pA0 समाध्याश्वासोत्पत्तये ##]## बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियसत्त्वजयोद्भवाश्च व्याख्याय विवेकज्ञानोपपत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य स्वरूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्त्वस्य स्वकारणानुप्रवेशात् कैवल्यमुत्पद्यत इत्यभिहितमिति निर्णीतो विभूतिपादस्तृतीयः । इति धारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ विभूतिपादस्तृतीयः । इति विभूतिपादः । अथ कैवल्यपादः यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते । तमेकमजमीशानं चिदानन्दमयं स्तुमः ॥ इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञापनाय ##[## pA0 ज्ञानाय ##]## कैवल्यपादोऽयमारभ्यते । तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादिकारणप्रतिपादनद्वारेणैवं बोधयति \-\-\- मदीया या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाज्जन्मादिनिमित्तमात्रत्वेनाऽऽश्रित्य प्रवर्तन्ते । ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थं कैवल्योपयोगार्थं चाह \-\-\- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ कैवल्य 1॥ वृत्तिः \-\-\- काश्चन जन्मनिमित्ता एव सिद्धयो यथा पक्ष्यादीनामाकाशगमनादयः । यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । ओषधिसिद्धयो यथा पारदादिरसायनाद्युपयोगात् । मन्त्रसिद्धिर्यथा मन्त्रजपात् केषांचिदाकाशगमनादिः । तपःसिद्धिर्यथा विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षयितक्लेशानामेवोपजायन्ते । तस्मात् समाधिसिद्धाविवाऽन्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारण्म् । मन्त्रादीनि निमित्तमात्राणि ॥ 1॥ ननु नन्दीश्वरादिकानां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते । तत् कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यत इत्याशङ्क्याह \-\-\- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ कैवल्य 2॥ वृत्तिः \-\-\- योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात् । पाश्चात्त्या एव हि प्रकृतयोऽमुष्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणमन्ति ॥ 2॥ ननु धर्माधर्मादयस्तत्र क्रियमाना उपलभ्यन्ते । तत् कथं प्रकृतीनामापूरकत्वम् इत्याह \-\-\- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ कैवल्य 3॥ वृत्तिः \-\-\- निमित्तं धर्मादि । तत् प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम् । न हि कार्येण कारणं प्रवर्तते । कुत्र तर्हि तस्य धर्मादेर्व्यापार इत्याह \-\-\- वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरणकमधर्मादि तस्यैव विरोधित्वाद्भेदः क्षयः क्रियते । तस्मिन् प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति । दृष्टान्तमाह \-\-\- क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीबलः केदारात् केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकावरणभेदमात्रं करोति । तस्मिन् भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित् प्रयत्नः । एवं धर्मादेर्बोद्धव्यम् ॥ 3॥ यदा साक्षात्कृततत्त्वस्य योगिनो युगपत् कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभवाद् युगपदनेकशरीरनिर्मित्सा जायते तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह \-\-\- निर्माणचित्तान्यस्मितामात्रात् ॥ कैवल्य 4॥ वृत्तिः \-\-\- योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणादस्मितामात्रादेव तदिच्छया प्रसरन्ति । अग्नेर्विस्फुलिङ्गा इव युगपत् परिणमन्ति ॥ 4॥ ननु बहूनां चित्तानां भिन्नाभिप्रायत्वान्नैककार्यकर्तृत्वं स्यादित्याह \-\-\- प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ कैवल्य 5॥ वृत्तिः \-\-\- तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एअकं योगिनश्चित्तं प्रयोजकं प्रेरकमधिष्ठातृत्वेन । तेन न भिन्नमतत्वम् । अयमर्थः \-\-\- यथात्मीयशरीरे मनश्चक्षुःपाण्यादीनि यथेच्छं प्रेरयत्यधिष्ठातृत्वेनैएवं कायान्तरेष्वपीति ॥ 5॥ जन्मादिप्रभवत्वात् सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेव । अतो जन्मादिप्रभवाच्चित्तात् समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह \-\-\- तत्र ध्यानजमनाशयम् ॥ कैवल्य 6॥ वृत्तिः \-\-\- ध्यानजं समाधिजं यच्चित्तं तत् पञ्चसु मध्येऽनाशयं कर्मवासनारहितमित्यर्थः ॥ 6॥ यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह \-\-\- कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ कैवल्य 7॥ वृत्तिः \-\-\- शुभफलदं कर्म यागादि शुक्लम् । अशुभफलदं ब्रह्महत्यादि कृष्णम् । उभयसंकीर्णं शुक्लकृष्णम् । तत्र शुक्लं कर्म विचक्षणानां दानतपःस्वाध्यायादिमतां पुरुषाणाम् । कृष्णं कर्म दानवानाम् ##[## नारकानाम् ##]## | शुक्लकृष्णं मनुष्याणाम् । योगिनान्तु संन्यासवतां त्रिविधकर्मविपरीतं यत् फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित् फलमारभते ॥ 7॥ अस्यैव कर्मणः फलमाह \-\-\- ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ कैवल्य 8॥ वृत्तिः \-\-\- इह हि द्विविधा कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलाश्च । तत्र जात्यायुर्भोगफला एकानेकजन्मभवा इत्यनेन पूर्वमेव ##(##2.12--13##)## कृतनिर्णयाः । यास्तु स्मृतिमात्रफलास्तास्ततः कर्मणो येन कर्मणा यादृक् शरीरमारब्धं देवमनुष्यतिर्यगादिभेदेन तस्य विपाकस्याऽनुगुणा अनुरूपा या वासनास्तासामेव तस्मादभिव्यक्तिर्वासनानां भवति । अयमर्थः \-\-\- येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्यारम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटीभवन्ति । लोकान्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञास्तिष्ठन्ति न तस्यां दशायां नारकादिशरीरोद्भवा वासना व्यक्तिमायान्ति ॥ 8॥ आसामेव वासनानां कार्यकारणाभावानुपपत्तिमाशङ्क्य समर्थयितुमाह \-\-\- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ कैवल्य 9॥ वृत्तिः \-\-\- इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधन आनन्तर्यं नैरन्तर्यम् । कुतः । स्मृतिसंस्कारयोरेकरूपत्वात् । तथाहि \-\-\- अनुष्ठीयमानात् कर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानां चाङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम् । कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् । संस्कारात् स्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याऽऽनन्तर्याभावे दुर्लभः कार्यकारणभावः । अस्माकं तु यदानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसन्धातृत्वेन स्थितत्वान्न कार्यकारणभावो दुर्घटः ॥ 9॥ भवत्वानन्तर्यं कार्यकारणभावश्च वासनानाम् यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह \-\-\- तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ कैवल्य 10॥ वृत्तिः \-\-\- तासां वासनानामनादित्वम् । न विद्यत आदिर्यस्य तस्य भावस्तत्त्वं तासामादिर्नास्तीत्यर्थः । कुत इति । आशिषो नित्यत्वात् । येयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो भूदिति यः संकल्पविशेषो वासनानां कारणं तस्य नित्यत्वादनादित्वमित्यर्थः । एतदुक्तं भवति \-\-\- कारणस्य सन्निहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते । अनुभवसंस्कारानुबिद्धं संकोचविकाशधर्मि चित्तं तत्तदभिव्यञ्जकविपाकलाभात् तत्तत्फलरूपतया परिणमत इत्यर्थः ॥ 10॥ तासामानन्त्याद्धानं कथं भवतीत्याशङ्क्य हानोपायमाह \-\-\- हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ कैवल्य 11॥ वृत्तिः \-\-\- वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात् पारम्पर्येण हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो बुद्धिसत्त्वम् । आलम्बनं यदेवानुभवस्य तदेव वासनानाम् । अतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां संगृहीतत्वात् । एषां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजकल्पत्वे विहिते निर्मूलत्वान्न वासनाः प्ररोहन्ति न कार्यमारभन्त इति तासामभावः ॥ 11॥ ननु प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेर्वासनानां तत्फलानां च कार्यकारणभावेन युगपदभावित्वाद्भेदे कथमेकत्वमित्याशङ्क्यैकत्वसमर्थनायाह \-\-\- अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ कैवल्य 12॥ वृत्तिः \-\-\-इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती तेषां सत्त्वसम्बन्धायोगात् । न हि शशविषाणादीनां क्वचिदपि सत्त्वसम्बन्धो दृष्टः । निरुपाख्ये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् । न ह्यसन्तं विषयमालोच्य कश्चित् प्रवर्तते । सतामपि विरोधान्नाभावसम्बन्धोऽस्ति । यत् स्वरूपं लब्धसत्ताकं तत् कथं निरुपाख्यतामभावरूपतां वा भजते न विरुद्धं रूपं स्वीकरोतीत्यर्थः . तस्मात् सतामभावासम्भवादसतां चोत्पत्त्यसम्भवात् तैस्तैर्धर्मैर्विपरिणममानो धर्मी सदैकरूप एवावतिष्ठते । धर्मास्तु त्र्यध्वकत्वेन ##[## pA0 अधिकत्वेन ##]## त्रैकालिकत्वेन तत्र व्यवस्थिताः स्वस्मिन् स्वस्मिन्नध्वनि व्यवस्थिताः न स्वरूपं त्यजन्ति । वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते । तस्माद्धर्माणामेवातीतानागताद्यध्वभेदात् तेनैव रूपेण कार्यकारणभावोऽस्मिन् दर्शने प्रतिपद्यते । तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्नोतुं पार्यते ॥ 12॥ त एते धर्मधर्मिणः किंरूपा इत्याह \-\-\- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ कैवल्य 13॥ वृत्तिः \-\-\- य एते धर्मधर्मिणः प्रोक्तास्ते व्यक्तसूक्ष्मभेदेन व्यवस्थिताः गुणाः सत्त्वरजस्तमोरूपास्तदात्मानस्तत्स्वभावास्तत्परिणामरूपा इत्यर्थः । यतः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते । यद्यदन्वयि तत्तत् परिणामरूपं दृष्टम् । यथा घटादयो मृदन्विता मृत्परिणामरूपाः ॥ 13॥ यद्येते त्रयो गुणाः सर्वत्र मूलकारणं कथमेको धर्मीति व्यपदेश इत्याशङ्क्याह \-\-\- परिणामैकत्वाद्वस्तुतत्त्वम् ॥ कैवल्य 14॥ वृत्तिः \-\-\- यद्यपि त्रयो गुणास्तथापि तेषामङ्गाङ्गिभावगमनलक्षणो यः परिणामः क्वचित् सत्त्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यैकत्वाद्वस्तुनस्तत्त्वमेकमुच्यते । यथा \-\-\- इयं पृथिवी । अयं वायुरित्येवमादि ॥ 14॥ ननु ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकमनेकं वा वक्तुं युज्यते । यदा च विज्ञानमेव वासनावशात् कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्क्याह \-\-\- वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ कैवल्य 15॥ वृत्तिः \-\-\- तयोर्ज्ञानार्थयोर्विविक्तः पन्था विविक्तो मार्गो देश इति यावत् । कथम् । वस्तुसाम्ये चित्तभेदात् । समाने वस्तुनि स्त्र्यादावुपलभ्यमाने nAnApramAtR^iINAM चित्तस्य भेदः सुखदुःखमोहरूपतया समुपलभ्यते । तथाहि एकस्यां रूपलावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते सपत्न्यास्तु द्वेषः परिव्राजकादेर्घृणेत्येकस्मिन् वस्तुनि नानाविधचित्तोदयात् कथं चित्तकार्यत्वं वस्तुन एकचित्तकार्यत्वे वस्त्वेकरूपतयैवाऽवभासेत . किञ्च चित्तकार्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्यं तस्मिन्नर्थान्तरव्यासक्ते तद्वस्तु न किञ्चित् स्यात् । भवत्विति चेन्न । तदेव कथमन्यैर्बहुभिरुपलभ्येत । उपलभ्यते च तस्मान्न चित्तकार्यम् । अथ युगपद्बहुभिः सोऽर्थः क्रियते तदा बहुनिर्मितस्यार्थस्यैकनिर्मिताद्वैलक्षण्यं स्यात् । यदा तु वैलक्षण्यं नेष्यते तदा कारणभेदे सति कार्यभेदस्याभावे निर्हेतुकमेकरूपं वा जगत् स्यात् । एतदुक्तं भवति \-\-\- सत्यपि भिन्ने कारणे यदि कार्यस्याभेदस्तदा समग्रं जगन्नानाविधकारणजन्यमेकरूपं स्यात् । कारणभेदाननुगमात् स्वातन्त्र्येण निर्हेतुकं वा स्यात् । यद्येवं कथं तेन त्रिगुणात्मना चित्तेनैकस्यैव प्रमातुः सुखदुःखमोहमयानि ज्ञानानि जन्यन्ते ##[##pA0 कथं तेन त्रिगुणात्मनाऽर्थे नैकस्यैव प्रमातुः सुखदुःखमोहभयानि ज्ञानानि न जन्यन्ते##]## | मैवम् । यथाऽर्थस्त्रिगुणस्तथा चित्तमपि त्रिगुणम् । तस्यार्थप्रतिभासोत्पत्तौ धर्मादयः सहकारिकारणम् । तदुद्भवाभिभववशात् कदाचिच्चित्तस्य तेन तेन रूपेणाभिव्यक्तिः . तथा च \-\-\- कामुकस्य सन्निहितायां योषिति धर्मसहकृतं चित्तं सत्त्वस्याङ्गितया परिणममानं सुखमयं भवति । तदेवाऽधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपत्नीमात्रस्य भवति । तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गित्वेन कोपनायाः सपत्न्या मोहमयं भवति । तस्माद्विज्ञानव्यतिरेकेणास्ति ग्राह्यार्थः ##[##pA0 ग्राह्योऽर्थः##]## | तदेवं विज्ञानार्थयोस्तादात्म्यविरोधान्न कार्यकारणभावः । कारणाभेदे सत्यपि कार्यभेदप्रसङ्गादिति ज्ञानाद्व्यतिरिक्तत्वमर्थस्य व्यवस्थितम् ॥ 15॥ यद्येवं ज्ञानं चेत् प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च प्रकाश्यत्वाद्ग्राह्यस्वभावस्तदा युगपत् सर्वानर्थान् कथं न गृह्णाति । न स्मरति चेत्याशङ्कां परिहर्तुमाह \-\-\- तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ कैवल्य 16॥ वृत्तिः \-\-\- तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु ज्ञातमज्ञातं च भवति । अयमर्थः \-\-\- सर्वः पदार्थ आत्मलाभे चित्तं सामग्रीमपेक्षते । नीलादिज्ञानं चोपजायमानमिन्द्रियप्रणालिकया समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते । व्यतिरिक्तस्यार्थस्य सम्बन्धाभावाद्ग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य स्वरूपोपरागः कृतस्तमेवार्थं तज्ज्ञानं व्यवहारयोग्यतां नयति । ततः सोऽर्थो ज्ञात उच्यते । येन चाऽऽकारो न समर्पितः स न ज्ञातत्वेन व्यवह्रियते । यस्मिंश्चानुभूतेऽर्थे सादृश्यादिरर्थः संस्कारमुद्बोधयन् सहकारितां प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि स्मृतिरिति न कश्चिद्विरोधः ॥ 16॥ यद्येवं प्रमातापि पुरुषो यस्मिन् काले नीलं वेदयते न तस्मिन् काले पीतादिमतश्चित्तसत्त्वस्यापि कदाचित् ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह \-\-\- सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ कैवल्य 17॥ वृत्तिः \-\-\- या एताश्चित्तस्य प्रमाणविपर्ययादिरूपा वृत्तयः\, तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञाताः ##[##pA0 GyeyAH##]## | तस्य चिद्रूपतयाऽपरिणामित्वात् परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्यात् तदा परिणामस्य कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः \-\-\- पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वम् तस्यापि सदैवावस्थितत्वाद्येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य सदैव चिच्छायासंक्रान्तिसद्भावस्तस्यां सत्यां सिद्धं ज्ञातृत्वमिति न कदाचित् काचित् परिणामित्वाशङ्का ॥ 17॥ ननु चित्तमेव यदि सत्त्वोत्कर्षात् प्रकाशकम् तदा स्वपरप्रकाशरूपत्वादात्मानमर्थं च प्रकाशयतीति तावतैव व्यवहारसमाप्तिः । किं ग्रहीत्रन्तरेणेत्याशङ्कामपनेतुमाह \-\-\- न तत्स्वाभासं दृश्यत्वात् ॥ कैवल्य 18॥ वृत्तिः \-\-\- तच्चित्तं स्वाभासं स्वप्रकाशकं न भवति पुरुषवेद्यं भवतीति यावत् । कुतः । दृश्यत्वात् । यत् किल दृश्यं तत् द्रष्टृवेद्यं दृष्टं यथा घटादि । दृश्यं च चित्तं तस्मान्न स्वाभासम् ॥ 18॥ ननु साध्याविशिष्टोऽयं हेतुः । दृश्यत्वमेव चित्तस्यासिद्धम् । किञ्च स्वबुद्धिसंवेदनद्वारेण हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते । तथाहि \-\-\- क्रुद्धोऽहं भीतोऽहमत्र मे राग इत्येवमाद्या संवित् बुद्धेरसंवेदने नोपपद्यत इत्याशङ्कामपनेतुमाह \-\-\- एकसमये चोभयानवधारणम् ॥ कैवल्य 19॥ वृत्तिः \-\-\- अर्थस्य संवित्तिरिदन्तया व्यवहारयोग्यतापादनम् । अयमर्थः सुखहेतुर्दुःखहेतुर्वेति । बुद्धेः संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् । एवंविधं च व्यापारद्वयमर्थप्रत्यक्षकाले न युगपत् कर्तुं शक्यं विरोधात् । न हि विरुद्धयोर्व्यापारयोर्युगपत् सम्भवोऽस्ति । अत एकस्मिन् काल उभयस्य स्वरूपस्याऽर्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशकं भवति । किन्तु एवंविधव्यापारद्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्बहिर्मुखतयैव स्वनिष्ठत्वेन चित्तस्य स्वयं वेदनादर्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः ॥ 19॥ ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीत्याशङ्क्याह \-\-\- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ कैवल्य 20॥ वृत्तिः \-\-\- यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते साऽपि बुद्धिः स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं ##[## pA0 बोधकम् ##]## बुद्ध्यन्तरं कल्पनीयं तस्याऽप्यन्यदित्यनवस्थानात् पुरुषान्तरेणार्थप्रतीतिर्न स्यात् । न हि प्रतीतवप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसंकरश्च प्राप्नोति \-\-\- रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्वयः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बह्वीनां युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमश्क्यत्वात् स्मृतीनां संकरः स्यात् । इयं रूपे स्मृतिरियं रसे स्मृतिरिति न ज्ञायेत ॥ 20॥ ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्ध्यन्तरे चासंवेदने कथमयं विषयसंवेदनरूपो व्यवहार इत्याशङ्क्य स्वसिद्धान्तमाह \-\-\- चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ कैवल्य 21॥ वृत्तिः \-\-\- पुरुषश्चिद्रूपत्वाच्चितिः साऽप्रतिसंक्रमा । न विद्यते प्रतिसक्रमोऽन्यत्र गमनं यस्याः सा तथोक्ता । अन्येनासङ्कीर्णेति यावत् । यथा गुणा अङ्गाङ्गिभावलक्षणे परिणामे अङ्गिनं गुणं संक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते । यथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति ##[## pA0 आरोपयन्ति ##]## नैवं चितिशक्तिस्तस्याः सर्वदैकरूपतया सुप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्सन्निधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते ##[## pA0 चेतनोपजायते ##]## बुद्धिवृत्तिप्रतिसक्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया संवेद्यते ##[## pA0 बुद्धिवृत्त्यावेशात्तथा सम्पद्यते ##]## तदा बुद्धेः स्वस्या आत्मनो वेदनं संवेदनं भवतीत्यर्थः ॥ 21॥ इत्थं स्वसंविदितं चित्तं सर्वानुग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षमं भविष्यतीत्याह \-\-\- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ कैवल्य 22॥ वृत्तिः \-\-\- द्रष्टा पुरुषस्तेनोपरक्तं तत्सन्निधानेन तद्रूपतामिव प्राप्नोति दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति । यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थम् । एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं भवति । न पुनरशुद्धत्वाद्रजस्तमसी । तन्न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादामोक्षप्राप्तेरवतिष्ठते । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवत्येवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यम् । अत एवास्मिन्दर्शने द्वे चिच्छक्ती \-\-\- नित्योदिताऽभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः पुरुषसन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वम् । अभिव्यङ्ग्या चिच्छक्तिस्तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः सांख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यत्त्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्यचिदङ्गित्वात् त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन् कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति तच्छुद्धमाद्यं चित्तसत्त्वमेवेति प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविषयाकारेण चित्तेनोपढौकितमाकारं चित्सङ्क्रान्तिबलात् चेतनायमानं वास्तवचैतन्याभावेऽपि सुखदुःखस्वरूपं भोगमनुभवति । स एवं भोगोऽत्यन्तसन्निधानेन विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिष्यते । अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तम् \-\-\- सत्त्वतप्यत्वमेव पुरुषतप्यत्वमिति । अन्यत्रापि \-\-\- प्रतिबिम्बे प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते । एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशचिदभिव्यक्तिः प्रतिसङ्क्रान्तिशव्दार्थ इति । ननु प्रतिबिम्बं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टम् । यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात् पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनमुपपद्यते । उच्यते \-\-\- प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि । यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्छक्तेः पुरुषस्य सान्निध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते । यादृशी पुरुषगता चिच्छक्तिस्तच्छायाप्यत्राविर्भवति । यदप्युक्तमत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे प्रतिसंक्रामतीति तदप्यनैकान्तिकम् । नैर्मल्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसंक्रान्ताः समुपलभ्यन्ते । यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसंक्रान्तिरिति तदप्ययुक्तं व्यापकस्याप्याकाशस्य दर्पनादौ प्रतिसंक्रान्तिदर्शनात् । एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसन्निधानादभिव्यङ्ग्यायाश्चिच्छक्तेर्बाह्याकारसंक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तम् तदनुपपन्नम् । तदेव चित्तसत्त्वं प्रकृतावपरिणतायां कथं सम्भवति किमर्थश्च तस्याः परिणामः । अथोच्येत पुरुषस्यार्थोपभोगसम्पादनं तया कर्तव्यम् । अतः पुरुषार्थकर्तव्यतयाऽस्या युक्त एव परिणामः । तच्चानुपपन्नम् । पुरुषार्थकर्तव्यताया एवानुपपत्तेः । पुरुषार्थो मया कर्तव्य एवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते । जडायाश्च प्रकृतेः कथं प्रथममेवंविधोऽध्यवसायः । अस्ति चेदध्यवसायः कथं जडत्वम् । अत्रोच्यते \-\-\- अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति । तदेव पुरुषार्थकर्तव्यतोच्यते । सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव । तत्र महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः । पुनः स्वकारणानुप्रवेशनद्वारेणास्मिताऽन्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्य भोगपरिसमाप्तेः ##[##pA0 आ भोगपरिसमप्तेः##]## सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिर्न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां जडाया अपि प्रकृतेर्न काचिदनुपपत्तिः । ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत् किमर्थं मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते । मोक्षस्य चानर्थनीयत्वे तदुपदेशकशास्त्रस्यानर्थक्यं स्यात् । उच्यते \-\-\- योऽयं प्रकृतिपुरुषयोरनादिर्भोग्यभोक्तृत्वलक्षणः ##[## pA0 भोक्तृभाबलक्षणः ##]## सम्बन्धस्तस्मिन् सति व्यक्तचेतनायाः प्रकृतेः कर्तृत्वाभिमानाद्दुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाध्यवसायः । अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षाऽस्त्येव प्रधानस्य । तथाभूतमेव कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः । दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽधिक्रियते ##[## अभिधीयते ##]## | स च मोक्षाय प्रयतमान एवंविधशास्त्रोपदेशं सहकारिणमपेक्ष्य मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्याणि प्राप्तायां सामग्र्यामात्मानं लभन्ते । अस्य प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य मोक्षाख्यस्य कार्यस्येदृश्येव सामग्री प्रमाणेन निश्चिता प्रकारान्तरेणानुपपत्तेः । अतस्तां विना कथं भवितुमर्हति । अतः स्थितमेतत् \-\-\- संक्रान्तविषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषयनिश्चयद्वारेण समग्रां लोकयात्रां निर्वाहयतीति । एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति ॥ 22॥ ननु यद्येवंविधादेव चित्तात् सकलव्यवहारनिष्पत्तिः कथं प्रमाणशून्यो द्रष्टाऽभ्युपगम्यत इत्याशङ्क्य द्रष्टुः प्रमाणमाह \-\-\- तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ कैवल्य 23॥ वृत्तिः \-\-\- तदेव चित्तं संख्यातुमशक्याभिर्वासनाभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति । कुतः । संहत्यकारित्वात् संहत्य सम्भूय मिलित्वाऽर्थक्रियाकारित्वात् । यच्च संहत्यार्थक्रियाकारि तत् परार्थं दृष्टम् । यथा शयनासनादि । सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चातः परार्थानि । यः परः स पुरुषः । ननु यादृशेन शयनासनादीनां परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति । यादृशश्च भवतां परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः । उच्यते \-\-\- यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति । यथा चन्दनावृते शिखरिणि विलक्षणाद्धूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते । एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति । यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयते तथापि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं प्रकाशरूपेन्द्रियाश्रयत्वात् । तस्मादपि प्रकृष्यन्ते इन्द्रियाणि । ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपम् । तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः स चिद्रूप एव ##[## pA0 इव ##]## भवतीति कुतस्तस्य संहतत्वम् ॥ 23॥ इदानीं शास्त्रफलं कैवल्यं निर्णेतुं दशभिः सूत्रैरुपक्रमते \-\-\- विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ कैवल्य 24॥ वृत्तिः \-\-\- एवं सत्त्वपुरुषयोरन्यत्वे साधिते यस्तयोर्विशेषं पश्यति \-\-\- अयमस्मादन्य इत्येवंरूपम् \-\-\- तस्य विज्ञातचित्तरूपसत्त्वस्य चित्ते याऽऽत्मभावभावना सा निवर्तते । चित्तमेव कर्तृ ज्ञातृ भोक्त्रित्यभिमानो निवर्तते ॥ 24॥ तस्मिन् सति किं भवतीत्याह \-\-\- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ कैवल्य 25॥ वृत्तिः \-\-\- यदस्याज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्तदिदानीं विवेकनिम्नं विवेकमार्गमन्तर्मुखं कैवल्यप्राग्भारं कैवल्यप्रारम्भं सम्पद्यत इति ॥ 25॥ अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्तितेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह \-\-\- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ कैवल्य 26॥ वृत्तिः \-\-\- तस्मिन् समाधौ स्थितस्य छिद्रेष्वन्तरायेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि प्राग्भूतेभ्यः व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रादुर्भवन्ति । अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्तव्यमित्युक्तं भवति ॥ 26॥ हानोपायश्च पूर्वमेवोक्त इत्याह \-\-\- हानमेषां क्लेशवदुक्तम् ॥ कैवल्य 27॥ वृत्तिः \-\-\- यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तम् ##(##2.10--11##)## तथा संस्काराणामपि कर्तव्यम् । यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्कारा अपि ॥ 27॥ एवं च प्रत्ययान्तरान्तरानुदये स्थिरीभूते समाधौ यादृशस्य योगिनः समाधेः प्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह \-\-\- प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ कैवल्य 28॥ वृत्तिः \-\-\- प्रसंख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनम् । तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारविवेकख्यातेः परिशेषाद्धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेघः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥ 28॥ तस्माद्धर्ममेघात् किं भवतीत्याह \-\-\- ततः क्लेशकर्मनिवृत्तिः ॥ कैवल्य 29॥ वृत्तिः \-\-\- क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात् पूर्वपूर्वकारणनिवृत्या निवृत्तिर्भवति ॥ 29॥ तेषु निवृत्तेषु किं भवतीत्याह \-\-\- तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ कैवल्य 30॥ वृत्तिः \-\-\- आव्रियते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य गगननिभस्यानन्त्यादनवच्छेदाज्ज्ञेयमल्पं गणनास्पदं भवति । अक्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः ॥ 30॥ ततः किमित्याह \-\-\- ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ कैवल्य 31॥ वृत्तिः \-\-\- कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्थाः । गुणाः सत्त्वरजस्तमांसि । तेषां परिणाम आपुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येनाङ्गाङ्गिभावः स्थितिलक्षणः । तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिर्निष्ठा । न पुनरुद्भव इत्यर्थः ॥ 31॥ क्रमस्योक्तस्य लक्षणमाह \-\-\- क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ कैवल्य 32॥ वृत्तिः \-\-\- क्षणोऽल्पीयान् कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात् संकलनबुद्ध्यैव यो गृह्यते स क्षणानां क्रम उच्यते । न ह्यननुभूतेषु क्रमः परिज्ञातुं शक्यः ॥ 32॥ इदानीं फलभूतस्य कैवल्यस्यासाधारणस्वरूपमाह \-\-\- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥ कैवल्य 33॥ ##[## चितिशक्तिः इति बहुसम्मतः सूत्रपाठः । ##]## वृत्तिः \-\-\- समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवो यदि व चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते ॥ 33॥ तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तमात्रे एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्य अतीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्त्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः । ##[## इह श्रीभोजदेवस्य राजमार्तण्डवृत्तिर्वस्तुतः समाप्ता । तथाऽपि कतिपयानि पृष्ठानि प्रलापपूर्णानि संयोजितान्यस्मिन् स्थाने केनचित् पाषण्डेनाऽयउक्तिकानि तिरस्कृतानि च सर्वैरपि योगिभिः । न केवलं सर्वान्यपि दर्शनानि खण्डितानि किञ्चिद्वेदविरुद्धं मतमपि तेन प्रचारितम् । जिज्ञासोः पाठकस्य कौतूहलनिवृत्त्यर्थमेतानि पृष्ठान्यत्र समाविष्टानि । ##]## ##[## न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूपः यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते । तथाहि \-\-\- संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसन्धातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानक्षणानामेव पूर्वापरानुसन्धातृशून्यानामात्मभावे नियतः कर्मफलसम्बन्धो न स्यात् कृतहानाकृताभ्यागमप्रसङ्गश्च । यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसन्धानेनैव प्राप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसन्धानशून्यत्वात् तदनुसन्धानाभावे कस्यचिदपि व्यवहारानुपपत्तेः कर्ता भोक्ताऽनुसन्धाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन । यस्माद्विषयग्रहणसमर्थनमेव चिते रूपं नात्मग्राहकत्वम् । तथाहि \-\-\- अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद्बहिर्मुखताऽन्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम् । अत एकस्मिन् समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतयैवावशिष्यते । अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवात्माऽवतिष्ठत् इत्येव युक्तम् । संसारदशायां तु एवम्भूतस्यैव कर्तृत्वं भोक्तृत्वमनुसन्धातृत्वं च सर्वमुपपद्यते । तथाहि \-\-\- योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणसम्बन्धोऽविवेकख्यातिमूलः । अस्मिन् सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्पणसामर्थ्यं बुद्धिसत्त्वस्य च संक्रान्तचिच्छायाग्रहणसामर्थ्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसन्धानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनाजल्पैः । यदि पुनरेवम्भूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्तृत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः । परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात् । यथा ह्येकस्मिन्नेव समये एकेनैकरूपेण न परस्परविरुद्धावस्थानुभवः सम्भवति । तथाहि \-\-\- यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृत्वं न तस्यामेवावस्थायां दुःखानुभवितृत्वम् । अतोऽवस्थानानात्वात् तदभिन्नस्यावस्थावतो नानात्वम् । नानात्वाच्च परिणामित्वान्नात्मत्वम् । नापि नित्यत्वम् । अत एव शान्तब्रह्मवादिभिः सांख्यैरात्मनः सदैव संसारदशायां मोक्षदशायां चैकं रूपमङ्गीक्रियते । ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षं मन्यन्ते तेषां न युक्तः पक्षः । तथाहि \-\-\- आनन्दस्य सुखस्वरूपत्वात् सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात् संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संबेद्यसंवेदनयोर्द्वयोरभ्युपगमादद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम् । न हि संवेदनं संवेद्यं चैकं भवितुमर्हतीति । किञ्चाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनात्मा द्विविधः स्वीकृतः । इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात्तदा कर्मात्मवत् परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद्भोक्तृत्वं किन्तु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वीकरोति तदाऽस्मद्दर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किञ्चाविद्यास्वभावत्वे निःस्वभावत्वात् कर्मात्मनां कः शास्त्राधिकारी । न तावन्नित्यनिर्मुक्तत्वात् परमात्मा । नाप्यविद्या स्वभावत्वात् कर्मात्मा । ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते । न तावत् परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च । कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः । अथोच्यते नम । एतदेवाविद्याया अविद्यात्वं यदविचारणीयत्वम् । यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विमलमुपयाति साऽविद्येत्युच्यते । मैवम् । यद्वस्तु किञ्चित् कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम् । अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम् । तस्मिन् सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात् ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपत्वमेव तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते चेतनापि तस्य मनःसंयोगजा । तथाहि \-\-\- इच्छाज्ञानप्रयत्नादयो ये गुणास्तस्य व्यवहारदशायामात्ममनःसंयोगादुत्पद्यन्ते तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते । मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तिः । तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तिः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः । यतस्तस्यां दशायां नित्यत्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति । अतस्तद्वैलक्षण्येनात्मनश्चिद्रूपत्वमवश्यमङ्गीकार्यम् । आत्मत्वविलक्षणजातियोग इति चेन्न । सर्वस्यैव तज्जातियोगः सम्भवति । अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम् । तस्याधिष्ठातृत्वं चिद्रूपतयैव घटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गीक्रियते तेषामपि न युक्तः पक्षः । तथाहि \-\-\- अहंप्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा । अहंप्रत्यये च कर्तृत्वं कर्मत्वं चात्मन एव । न चैतद्विरुद्धत्वादुपपद्यते । कर्तृत्वं प्रमातृत्वं कर्मत्वं च प्रमेयत्वम् । न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते । यद्विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावौ । विरुद्धे च कर्तृत्वकर्मत्वे । अथोच्यते \-\-\- न कर्तृत्वकर्मत्वयोर्विरोधः किन्तु कर्तृत्वकरणत्वयोः । नैतद्युक्तम् । विरुद्धधर्माध्यासस्य तुल्यत्वात् कर्तृत्वकर्मत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः । तस्मादहंप्रत्ययग्राह्यत्वंपरिहृत्यात्मनोऽधिष्ठातृत्वमेवोपपन्नम् । तच्च चेतनत्वमेव । यैरपि द्रव्यबोधपर्यायभेदेनात्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते तेषामुत्थानपराहत एव पक्षः । परिणामित्वे चिद्रूपताहानिः । चिद्रूपताऽभावे किमात्मन आत्मत्वम् । तस्मादात्मन आत्मत्वमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम् । तच्चाधिष्ठातृत्वमेव . केचित् कर्तृरूपमेवात्मानमिच्छन्ति । तथाहि \-\-\- विषयसान्निध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलम् । तस्यां च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते । विषयश्च ग्राह्यतया । आत्मा च ग्राहकतया । घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारणं कर्तेव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चात्मनो रूपमिति । तदनुपपन्नम् । यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत् प्रतिपद्यते क्रमेण वा । युगपत् कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात् । अथ क्रमेण कर्तृत्वं तदैकरूपस्य न घटते । एकेन रूपेण चेत्तस्य कतृत्वं तदैकस्य सदैव सन्निहितत्वात् सर्वं फलमेकरूपं स्यात् । अथ नानारूपतया तस्य कर्तृत्वम् । तदा परिणामित्वम् । परिणामित्वाच्च न चिद्रूपत्वम् । अतश्चिद्रूपत्वमात्मन इच्छद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम् । यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम् । एतेन स्वप्रकाशस्यात्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यज्यत इति ये वदन्ति तेऽपि अनेनैव निराकृताः । केचिद्विमर्शात्मकत्वेनात्मनश्चिन्मयत्वमिच्छन्ति । त आहुः \-\-\- न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् । जडाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते । तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते । \-\-\- तदनुपपन्नम् । इदमित्थमेव रूपमिति यो विचारः सः विमर्श इत्युच्यते । स चास्मिताव्यतिरेकेण नोत्थानमेव लभते । तथाहि \-\-\- आत्मन्युपजायमानो विमर्शोऽहमेवम्भूत इत्यनेनाऽऽकारेण संवेद्यते । ततश्चाहंशब्दसम्भिन्नस्यात्मलक्षणस्यार्थस्य तत्र स्फुरणान्न तत्र विकल्पस्वरूपताऽतिक्रमः । विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः । कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नित्यत्वान्नाहङ्कारानुप्रवेशः । तदनेन सविमर्शत्वमात्मनः प्रतिपादयता बुद्धिरेवात्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति । इत्थं सर्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपत्वम् । तच्च जडाद्वैलक्षण्यमेव । चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति । यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति । एवं च सति नित्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिः । तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । ##]## सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानतिप्रभ्रश्यन्मुकुटेषु मूर्धसु दधत्याज्ञां धरित्रीभृतः । यद्वक्त्राम्बुजमाप्य गर्वमसमं वाग्देवता संश्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्तिं व्यधात् ॥ इति श्रीधारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ कैवल्यपादश्चतुर्थः । समाप्तश्चायं ग्रन्थः । ॥ OM शान्तिः शान्तिः शान्तिः ॥ अथ पातञ्जलयोगसूत्राणि । अथ समाधिपादः ॥ 1॥ अथ योगानुशासनम् ॥ समाधि 1॥ योगश्चित्तवृत्तिनिरोधः ॥ समाधि 2॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ समाधि 3॥ वृत्तिसारूप्यमितरत्र ॥ समाधि 4॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ समाधि 5॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ समाधि 6॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ समाधि 7॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ समाधि 8॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ समाधि 9॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ समाधि 10॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ समाधि 11॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ समाधि 12॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ समाधि 13॥ स तु दीर्घकालादरनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ समाधि 14॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ समाधि 15॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ समाधि 16॥ वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ समाधि 17॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ समाधि 18॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ समाधि 19॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ समाधि 20॥ तीव्रसंवेगानामासन्नः ॥ समाधि 21॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ समाधि 22॥ ईश्वरप्रणिधानाद्वा ॥ समाधि 23॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ समाधि 24॥ तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ समाधि 25॥ स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ समाधि 26॥ तस्य वाचकः प्रणवः ॥ समाधि 27॥ तज्जपस्तदर्थभावनम् ॥ समाधि 28॥ ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाभावश्च ॥ समाधि 29॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ समाधि 30॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ समाधि 31॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ समाधि 32॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयानां भावनातश्चित्तप्रसादनम् ॥ समाधि 33॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ समाधि 34॥ विषयवती वा प्रवृतिरुत्पन्ना स्थितिनिबन्धिनी ॥ समाधि 35॥ विशोका वा ज्योतिष्मती ॥ समाधि 36॥ वीतरागविषयं वा चित्तम् ॥ समाधि 37॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ समाधि 38॥ यथाभिमतध्यानाद्वा ॥ समाधि 39॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ समाधि 40॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ समाधि 41॥ शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ समाधि 42॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का ॥ समाधि 43॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ समधि 44॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ समाधि 45॥ ता एव सबीजः समाधिः ॥ समाधि 46॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ समाधि 47॥ ऋतम्भरा तत्र प्रज्ञा ॥ समधि 48॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ समाधि 49॥ ##[## प्रज्ञाभ्यां सामान्यविषया इति पाठोऽपि दृश्यते । ##]## तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ समाधि 50॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ समाधि 51॥ इति समाधिपादः ॥ 1॥ अथ साधनपादः ॥ 2॥ तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ साधन 1॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ साधन 2॥ अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ साधन 3॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ साधन 4॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ साधन 5॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ साधन 6॥ सुखानुशयी रागः ॥ साधन 7॥ दुःखानुशयी द्वेषः ॥ साधन 8॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ साधन 9॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ साधन 10॥ ध्यानहेयास्तद्वृत्तयः ॥ साधन 11॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ साधन 12॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ साधन 13॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ साधन 14॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ साधन 15॥ हेयं दुःखमनागतम् ॥ साधन 16॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ साधन 17॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ साधन 18॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ साधन 19॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ साधन 20॥ तदर्थ एव दृश्यस्यात्मा ॥ साधन 21॥ ##[##तदर्थः एव ##]## कृतार्थं प्रति नष्टमप्यन्ष्टं तदन्यसाधारणत्वात् ॥ साधन 22॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ साधन 23॥ तस्य हेतुरविद्या ॥ साधन 24॥ तदभावे संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ साधन 25॥ विवेकख्यातिरविप्लवा हानोपायः ॥ साधन 26॥ तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ साधन 27॥ ##[## तस्य सप्तधा प्रान्तभूमिः प्रज्ञा इति वा बहुसम्मतः सूत्रपाठः ##]## योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ साधन 28॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ साधन 29॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ साधन 30॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ साधन 31॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ साधन 32॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ साधन 33॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ साधन 34॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ साधन 35॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ साधन 36॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ साधन 37॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ साधन 38॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ साधन 39॥ शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ साधन 40॥ सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ साधन 41॥ सन्तोषादनुत्तमः सुखलाभः ॥ साधन 42॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ साधन 43॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ साधन 44॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ साधन 45॥ स्थिरसुखमासनम् ॥ साधन 46॥ प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ साधन 47॥ ततो द्वन्द्वानभिघातः ॥ साधन 48॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ साधन 49॥ स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ साधन 50॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ साधन 51॥ ततः क्षीयते प्रकाशावरणम् ॥ साधन 52॥ धारणासु च योग्यता मनसः ॥ साधन 53॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ साधन 54॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ साधन 55॥ इति साधनपादः ॥ 2॥ अथ विभूतिपादः ॥ 3॥ देशबन्धश्चित्तस्य धारणा ॥ विभूति 1॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ विभूति 2॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ विभूति 3॥ त्रयमेकत्र संयमः ॥ विभूति 4 ॥ तज्जयात्प्रज्ञालोकः ॥ विभूति 5 ॥ तस्य भूमिषु विनियोगः ॥ विभूति 6॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ विभूति 7॥ तदपि बहिरङ्गं निर्बीजस्य ॥ विभूति 8॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ विभूति 9॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ विभूति 10॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ विभूति 11॥ शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ विभूति 12॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ विभूति 13॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ विभूति 14॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ विभूति 15॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ विभूति 16॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ विभूति 17॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ विभूति 18॥ प्रत्ययस्य परचित्तज्ञानम् ॥ विभूति 19॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ विभूति 20॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्धानम् ॥ विभूति 21॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ विभूति 22॥ मैत्र्यादिषु बलानि ॥ विभूति 23॥ बलेषु हस्तिबलादीनि ॥ विभूति 24॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ विभूति 25॥ भुवनज्ञानं सूर्ये संयमात् ॥ विभूति 26॥ चन्द्रे ताराव्यूहज्ञानम् ॥ विभूति 27॥ ध्रुवे तद्गतिज्ञानम् ॥ विभूति 28॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ विभूति 29॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ विभूति 30॥ कूर्मनाड्यां स्थैर्यम् ॥ विभूति 31॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ विभूति 32॥ प्रातिभाद्वा सर्वम् ॥ विभूति 33॥ हृदये चित्तसंवित् ॥ विभूति 34॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥ विभूति 35॥ ##[## परार्थत्वात् स्वार्थसंयमात् इत्येव बहुसम्मतः सूत्रपाठः । ##]## ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ विभूति 36॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ विभूति 37॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ विभूति 38॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ विभूति 39॥ समानजयात्प्रज्वलनम् ॥ विभूति 40॥ ##[## ज्वलनम् इत्येव् बहुसम्मतः सूत्रपाठः ##]## श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ विभूति 41॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥ विभूति 42॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ विभूति 43॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ विभूति 44॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ विभूति 45॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ विभूति 46॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ विभूति 47॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ विभूति 48॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ विभूति 49॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ विभूति 50॥ स्वाम्युपनिमन्त्रणे सङ्गस्मयाऽकरणं पुनरनिष्टप्रसङ्गात् ॥ विभूति 51॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ विभूति 52॥ जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ विभूति 53॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ विभूति 54॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ विभूति 55॥ इति विभूतिपादः ॥ 3॥ अथ कैवल्यपादः ॥ 4॥ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ कैवल्य 1॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ कैवल्य 2॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ कैवल्य 3॥ निर्माणचित्तान्यस्मितामात्रात् ॥ कैवल्य 4॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ कैवल्य 5॥ तत्र ध्यानजमनाशयम् ॥ कैवल्य 6॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ कैवल्य 7॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ कैवल्य 8॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ कैवल्य 9॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ कैवल्य 10॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ कैवल्य 11॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ कैवल्य 12॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ कैवल्य 13॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ कैवल्य 14॥ वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ कैवल्य 15॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ कैवल्य 16॥ सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ कैवल्य 17॥ न तत्स्वाभासं दृश्यत्वात् ॥ कैवल्य 18॥ एकसमये चोभयानवधारणम् ॥ कैवल्य 19॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ कैवल्य 20॥ चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ कैवल्य 21॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ कैवल्य 22॥ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ कैवल्य 23॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ कैवल्य 24॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ कैवल्य 25॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ कैवल्य 26॥ हानमेषां क्लेशवदुक्तम् ॥ कैवल्य 27॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ कैवल्य 28॥ ततः क्लेशकर्मनिवृत्तिः ॥ कैवल्य 29॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ कैवल्य 30॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ कैवल्य 31॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ कैवल्य 32॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥ कैवल्य 33॥ चितिशक्तिः इति बहुसम्मतः सूत्रपाठः । इति कैवल्य पादः ॥ 4॥ इति पातञ्जलयोगसूत्राणि । प्रमादाः सूर्यांशु रायाय प्रेषितव्याः । ## Encoded and proofread by Suryansu Ray suryansuray at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}