हस्तामलकस्तोत्रम्

हस्तामलकस्तोत्रम्

(हस्तामलकीय) (इन्द्रवज्रा छन्द -) कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीति विवर्धनोऽसि ॥ १॥ हस्तामलक उवाच । नाहं मनुष्यो न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः । न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोध रूपः ॥ २॥ (भुजङ्गप्रयात छन्द -) निमित्तं मनश्चक्षुरादि प्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३॥ यमग्न्युष्णवन्नित्यबोध स्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४॥ मुखाभासको दर्पणे दृश्यमानो मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५॥ यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धी वियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६॥ मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७॥ य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८॥ यथाऽनेकचक्षुः-प्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकः प्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९॥ विवस्वत् प्रभातं यथा रूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १०॥ यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्यद्विभाव्यस्वरूपः । चलासु प्रभिन्नः सुधीष्वेक एव (प्रभिन्नासु धीष्वेवमेकः) स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११॥ घनच्छन्नदृष्टिर्घनच्छन्नमर्कम् यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढ-दृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १२॥ समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १३॥ उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥ १४॥ ॥ इति श्रीहस्तामलकाचार्यरचितं हस्तामलकसंवादस्तोत्रं सम्पूर्णम् ॥ The author of Hastamalakiya is Hastamalaka. Sankaracharya was so much impressed by the hymn that he wrote a commentary on it. Encoded and proofread by P. P. Narayanaswami at swami@math.mun.ca Corrected by Avinash Sathaye sohum@ms.uky.edu
% Text title            : hastaamalaka stotram
% File name             : hastaam.itx
% itxtitle              : hastAmalakastotram (hastAmalakIya)
% engtitle              : hastAmalaka stotram
% Category              : vedanta, yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Author                : Hastamalaka
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : P. P. Narayanaswami at swami at math.mun.ca
% Proofread by          : P. P. Narayanaswami, Avinash Sathaye sohum at ms.uky.edu
% Indexextra            : (Translations 1, 2, Hindi)
% Latest update         : June 03, 2007, Nvember 21, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org