% Text title : hastaamalaka stotram % File name : hastaam.itx % Category : vedanta, yoga % Location : doc\_yoga % Author : Hastamalaka % Transliterated by : P. P. Narayanaswami at swami at math.mun.ca % Proofread by : P. P. Narayanaswami, Avinash Sathaye sohum at ms.uky.edu % Latest update : June 03, 2007, Nvember 21, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Hastamalaka stotram ..}## \itxtitle{.. hastAmalakastotram ..}##\endtitles ## (hastAmalakIya) (indravajrA Chanda \-) kastvaM shisho kasya kuto.asi gantA kiM nAma te tvaM kuta Agato.asi | etanmayoktaM vada chArbhaka tvaM matprItaye prIti vivardhano.asi || 1|| hastAmalaka uvAcha | nAhaM manuShyo na cha deva\-yakShau na brAhmaNa\-kShatriya\-vaishya\-shUdrAH | na brahmachArI na gR^ihI vanastho bhikShurna chAhaM nijabodha rUpaH || 2|| (bhuja~NgaprayAta Chanda \-) nimittaM manashchakShurAdi pravR^ittau nirastAkhilopAdhirAkAshakalpaH | ravirlokacheShTAnimittaM yathA yaH sa nityopalabdhisvarUpo.ahamAtmA || 3|| yamagnyuShNavannityabodha svarUpaM manashchakShurAdInyabodhAtmakAni | pravartanta Ashritya niShkampamekaM sa nityopalabdhisvarUpo.ahamAtmA || 4|| mukhAbhAsako darpaNe dR^ishyamAno mukhatvAt pR^ithaktvena naivAsti vastu | chidAbhAsako dhIShu jIvo.api tadvat sa nityopalabdhisvarUpo.ahamAtmA || 5|| yathA darpaNAbhAva AbhAsahAnau mukhaM vidyate kalpanAhInamekam | tathA dhI viyoge nirAbhAsako yaH sa nityopalabdhisvarUpo.ahamAtmA || 6|| manashchakShurAderviyuktaH svayaM yo manashchakShurAdermanashchakShurAdiH | manashchakShurAderagamyasvarUpaH sa nityopalabdhisvarUpo.ahamAtmA || 7|| ya eko vibhAti svataH shuddhachetAH prakAshasvarUpo.api nAneva dhIShu | sharAvodakastho yathA bhAnurekaH sa nityopalabdhisvarUpo.ahamAtmA || 8|| yathA.anekachakShuH\-prakAsho ravirna krameNa prakAshIkaroti prakAshyam | anekA dhiyo yastathaikaH prabodhaH sa nityopalabdhisvarUpo.ahamAtmA || 9|| vivasvat prabhAtaM yathA rUpamakShaM pragR^ihNAti nAbhAtamevaM vivasvAn | yadAbhAta AbhAsayatyakShamekaH sa nityopalabdhisvarUpo.ahamAtmA || 10|| yathA sUrya eko.apsvanekashchalAsu sthirAsvapyananyadvibhAvyasvarUpaH | chalAsu prabhinnaH sudhIShveka eva (prabhinnAsu dhIShvevamekaH) sa nityopalabdhisvarUpo.ahamAtmA || 11|| ghanachChannadR^iShTirghanachChannamarkam yathA niShprabhaM manyate chAtimUDhaH | tathA baddhavadbhAti yo mUDha\-dR^iShTeH sa nityopalabdhisvarUpo.ahamAtmA || 12|| samasteShu vastuShvanusyUtamekaM samastAni vastUni yanna spR^ishanti | viyadvatsadA shuddhamachChasvarUpaM sa nityopalabdhisvarUpo.ahamAtmA || 13|| upAdhau yathA bhedatA sanmaNInAM tathA bhedatA buddhibhedeShu te.api | yathA chandrikANAM jale cha~nchalatvaM tathA cha~nchalatvaM tavApIha viShNo || 14|| || iti shrIhastAmalakAchAryarachitaM hastAmalakasa.nvAdastotraM sampUrNam || ## The author of Hastamalakiya is Hastamalaka. Sankaracharya was so much impressed by the hymn that he wrote a commentary on it. Encoded and proofread by P. P. Narayanaswami at swami@math.mun.ca Corrected by Avinash Sathaye sohum@ms.uky.edu \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}