% Text title : haThayogapradIpikA % File name : hyp.itx % Category : yoga % Location : doc\_yoga % Transliterated by : Jan Brzezinski in Balaram encoding Converted to itx encoding by Ulrich Stiehl % Latest update : April 5,2009 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. haTha-yoga-pradIpikA ..}## \itxtitle{.. haThayogapradIpikA ..}##\endtitles ## || 1|| प्रथमोपदेशः श्री\-आदि\-नाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठ\-योग\-विद्या । विभ्राजते प्रोन्नत\-राज\-योगम् आरोढुमिच्छोरधिरोहिणीव ॥ 1॥ प्रणम्य श्री\-गुरुं नाथं स्वात्मारामेण योगिना । केवलं राज\-योगाय हठ\-विद्योपदिश्यते ॥ 2॥ भ्रान्त्या बहुमत\-ध्वान्ते राज\-योगमजानताम् । हठ\-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ 3॥ हठ\-विद्यां हि मत्स्येन्द्र\-गोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्\-प्रसादतः ॥ 4॥ श्री\-आदिनाथ\-मत्स्येन्द्र\-शावरानन्द\-भैरवाः । चौरङ्गी\-मीन\-गोरक्ष\-विरूपाक्ष\-बिलेशयाः ॥ 5॥ मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ 6॥ कानेरी पूज्यपादश्च नित्य\-नाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ 7॥ अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ 8॥ इत्यादयो महासिद्धा हठ\-योग\-प्रभावतः । खण्डयित्वा काल\-दण्डं ब्रह्माण्डे विचरन्ति ते ॥ 9॥ अशेष\-ताप\-तप्तानां समाश्रय\-मठो हठः । अशेष\-योग\-युक्तानामाधार\-कमठो हठः ॥ 10॥ हठ\-विद्या परं गोप्या योगिना सिद्धिमिच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ 11॥ सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाण\-पर्यन्तं शिलाग्नि\-जल\-वर्जिते । एकान्ते मठिका\-मध्ये स्थातव्यं हठ\-योगिना ॥ 12॥ अल्प\-द्वारमरन्ध्र\-गर्त\-विवरं नात्युच्च\-नीचायतं सम्यग्\-गोमय\-सान्द्र\-लिप्तममलं निःशेस\-जन्तूज्झितम् । बाह्ये मण्डप\-वेदि\-कूप\-रुचिरं प्राकार\-संवेष्टितं प्रोक्तं योग\-मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ 13॥ एवं विधे मठे स्थित्वा सर्व\-चिन्ता\-विवर्जितः । गुरूपदिष्ट\-मार्गेण योगमेव समभ्यसेत् ॥ 14॥ अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जन\-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ 15॥ उत्साहात्साहसाद्धैर्यात्तत्त्व\-ज्ञानाश्च निश्चयात् । जन\-सङ्ग\-परित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ 16॥ अथ यम\-नियमाः अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ 17॥ तपः सन्तोष आस्तिक्यं दानमीश्वर\-पूजनम् । सिद्धान्त\-वाक्य\-श्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योग\-शास्त्र\-विशारदैः ॥ 18॥ अथ आसनम् हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते । कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग\-लाघवम् ॥ 19॥ वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ 20॥ जानूर्वोरन्तरे सम्यक्कृत्वा पाद\-तले उभे । ऋजु\-कायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ 21॥ सव्ये दक्षिण\-गुल्कं तु पृष्ठ\-पार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ 22॥ एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनमितीरितम् ॥ 23॥ गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योग\-विदो विदुः ॥ 24॥ पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ 25॥ कुक्कुटासन\-बन्ध\-स्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तान\-कूर्मकम् ॥ 26॥ पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुर्\-आसनमुच्यते ॥ 27॥ वामोरु\-मूलार्पित\-दक्ष\-पादं जानोर्बहिर्वेष्टित\-वाम\-पादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्री\-मत्य्सनाथोदितमासनं स्यात् ॥ 28॥ मत्स्येन्द्र\-पीठं जठर\-प्रदीप्तिं प्रचण्ड\-रुग्मण्डल\-खण्डनास्त्रम् । अभ्यासतः कुण्डलिनी\-प्रबोधं चन्द्र\-स्थिरत्वं च ददाति पुंसाम् ॥ 29॥ प्रसार्य पादौ भुवि दण्ड\-रूपौ दोर्भ्यां पदाग्र\-द्वितयं गृहीत्वा । जानूपरिन्यस्त\-ललाट\-देशो वसेदिदं पश्चिमतानमाहुः ॥ 30॥ इति पश्चिमतानमासनाग्र्यं पवनं पश्चिम\-वाहिनं करोति । उदयं जठरानलस्य कुर्याद् उदरे कार्श्यमरोगतां च पुंसाम् ॥ 31॥ धरामवष्टभ्य कर\-द्वयेन तत्\-कूर्पर\-स्थापित\-नाभि\-पार्श्वः । उच्चासनो दण्डवदुत्थितः खे मायूरमेतत्प्रवदन्ति पीठम् ॥ 32॥ हरति सकल\-रोगानाशु गुल्मोदरादीन् अभिभवति च दोषानासनं श्री\-मयूरम् । बहु कदशन\-भुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्काल\-कूटम् ॥ 33॥ उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्ति\-हरं चित्त\-विश्रान्ति\-कारकम् ॥ 34॥ चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ 35॥ सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ 36॥ अथ सिद्धासनम् योनि\-स्थानकमङ्घ्रि\-मूल\-घटितं कृत्वा दृढं विन्यसेत् मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचल\-दृशा पश्येद्भ्रुवोरन्तरं ह्येतन्मोक्ष\-कपाट\-भेद\-जनकं सिद्धासनं प्रोच्यते ॥ 37॥ मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ 38॥ एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ 39॥ यमेष्विव मिताहारमहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ 40॥ चतुरशीति\-पीठेषु सिद्धमेव सदाभ्यसेत् । द्वासप्तति\-सहस्राणां नाडीनां मल\-शोधनम् ॥ 41॥ आत्म\-ध्यायी मिताहारी यावद्द्वादश\-वत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् ॥ 42॥ किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवल\-कुम्भके । उत्पद्यते निरायासात्स्वयमेवोन्मनी कला ॥ 43॥ तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्ध\-त्रयमनायासात्स्वयमेवोपजायते ॥ 44॥ नासनं सिद्ध\-सदृशं न कुम्भः केवलोपमः । न खेचरी\-समा मुद्रा न नाद\-सदृशो लयः ॥ 45॥ अथ पद्मासनम् वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत् एतद्व्याधि\-विनाश\-कारि यमिनां पद्मासनं प्रोच्यते ॥ 46॥ उत्तानौ चरणौ कृत्वा ऊरु\-संस्थौ प्रयत्नतः । ऊरु\-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ 47॥ नासाग्रे विन्यसेद्राजद्\-अन्त\-मूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः ॥ 48॥ इदं पद्मासनं प्रोक्तं सर्व\-व्याधि\-विनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ 49॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति\-प्रभावान्नरः ॥ 50॥ पद्मासने स्थितो योगी नाडी\-द्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ 51॥ अथ सिंहासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य\-गुल्फं तु दक्ष\-गुल्फं तु सव्यके ॥ 52॥ हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्त\-वक्तो निरीक्षेत नासाग्रं सुसमाहितः ॥ 53॥ सिंहासनं भवेदेतत्पूजितं योगि\-पुङ्गवैः । बन्ध\-त्रितय\-सन्धानं कुरुते चासनोत्तमम् ॥ 54॥ अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते । सव्य\-गुल्फं तथा सव्ये दक्ष\-गुल्फं तु दक्षिणे ॥ 55॥ पार्श्व\-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्व\-व्याधि\-विनाशनम् । गोरक्षासनमित्याहुरिदं वै सिद्ध\-योगिनः ॥ 56॥ एवमासन\-बन्धेषु योगीन्द्रो विगत\-श्रमः । अभ्यसेन्नाडिका\-शुद्धिं मुद्रादि\-पवनी\-क्रियाम् ॥ 57॥ आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ 58॥ ब्रह्मचारी मिताहारी त्यागी योग\-परायणः । अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा ॥ 59॥ सुस्निग्ध\-मधुराहारश्चतुर्थांश\-विवर्जितः । भुज्यते शिव\-सम्प्रीत्यै मिताहारः स उच्यते ॥ 60॥ कट्वाम्ल\-तीक्ष्ण\-लवणोष्ण\-हरीत\-शाक\- सौवीर\-तैल\-तिल\-सर्षप\-मद्य\-मत्स्यान् । आजादि\-मांस\-दधि\-तक्र\-कुलत्थकोल\- पिण्याक\-हिङ्गु\-लशुनाद्यमपथ्यमाहुः ॥ 61॥ भोजनमहितं विद्यात्पुनरस्योष्णी\-कृतं रूक्षम् । अतिलवणमम्ल\-युक्तं कदशन\-शाकोत्कं वर्ज्यम् ॥ 62॥ वह्नि\-स्त्री\-पथि\-सेवानामादौ वर्जनमाचरेत् ॥ 63॥ तथा हि गोरक्ष\-वचनम् वर्जयेद्दुर्जन\-प्रान्तं वह्नि\-स्त्री\-पथि\-सेवनम् । प्रातः\-स्नानोपवासादि काय\-क्लेश\-विधिं तथा ॥ 64॥ गोधूम\-शालि\-यव\-षाष्टिक\-शोभनान्नं क्षीराज्य\-खण्ड\-नवनीत\-सिद्धा\-मधूनि । शुण्ठी\-पटोल\-कफलादिक\-पञ्च\-शाकं मुद्गादि\-दिव्यमुदकं च यमीन्द्र\-पथ्यम् ॥ 65॥ पुष्टं सुमधुरं स्निग्धं गव्यं धातु\-प्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ 66॥ युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्व\-योगेष्वतन्द्रितः ॥ 67॥ क्रिया\-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्र\-पाठ\-मात्रेण योग\-सिद्धिः प्रजायते ॥ 68॥ न वेष\-धारणं सिद्धेः कारणं न च तत्\-कथा । क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः ॥ 69॥ पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राज\-योग\-फलावधि ॥ 70॥ इति हठ\-प्रदीपिकायां प्रथमोपदेशः । \medskip\hrule\medskip || 2|| द्वितीयोपदेशः अथासने दृधे योगी वशी हित\-मिताशनः । गुरूपदिष्ट\-मार्गेण प्राणायामान्समभ्यसेत् ॥ 1॥ चले वाते चलं चित्तं निश्चले निश्चलं भवेत्॥ योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ 2॥ यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ 3॥ मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्य\-सिद्धिः कथं भवेत् ॥ 4॥ शुद्धमेति यदा सर्वं नाडी\-चक्रं मलाकुलम् । तदैव जायते योगी प्राण\-संग्रहणे क्षमः ॥ 5॥ प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णा\-नाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ 6॥ बद्ध\-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथा\-शक्ति भूयः सूर्येण रेचयेत् ॥ 7॥ प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ 8॥ येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ 9॥ प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्य\-चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडि\-गणा भवन्ति यमिनां मास\-त्रयादूर्ध्वतः ॥ 10॥ प्रातर्मध्यन्दिने सायमर्ध\-रात्रे च कुम्भकान् । शनैरशीति\-पर्यन्तं चतुर्वारं समभ्यसेत् ॥ 11॥ कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् ॥ 12॥ जलेन श्रम\-जातेन गात्र\-मर्दनमाचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ 13॥ अभ्यास\-काले प्रथमे शस्तं क्षीराज्य\-भोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्\-नियम\-ग्रहः ॥ 14॥ यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ 15॥ प्राणायामेन युक्तेन सर्व\-रोग\-क्षयो भवेत् । अयुक्ताभ्यास\-योगेन सर्व\-रोग\-समुद्गमः ॥ 16॥ हिक्का श्वासश्च कासश्च शिरः\-कर्णाक्षि\-वेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ 17॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ 18॥ यदा तु नाडी\-शुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ 19॥ यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडि\-शोधनात् ॥ 20॥ मेद\-श्लेष्माधिकः पूर्वं षट्\-कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ 21॥ धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपाल\-भातिश्चैतानि षट्\-कर्माणि प्रचक्षते ॥ 22॥ कर्म षट्कमिदं गोप्यं घट\-शोधन\-कारकम् । विचित्र\-गुण\-सन्धाय पूज्यते योगि\-पुङ्गवैः ॥ 23॥ तत्र धौतिः चतुर्\-अङ्गुल\-विस्तारं हस्त\-पञ्च\-दशायतम् । गुरूपदिष्ट\-मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौति\-कर्म तत् ॥ 24॥ कास\-श्वास\-प्लीह\-कुष्ठं कफरोगाश्च विंशतिः । धौति\-कर्म\-प्रभावेण प्रयान्त्येव न संशयः ॥ 25॥ अथ बस्तिः नाभि\-दघ्न\-जले पायौ न्यस्त\-नालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति\-कर्म तत् ॥ 26॥ गुल्म\-प्लीहोदरं चापि वात\-पित्त\-कफोद्भवाः । बस्ति\-कर्म\-प्रभावेण क्षीयन्ते सकलामयाः ॥ 27॥ धान्त्वद्रियान्तः\-करण\-प्रसादं दधाच्च कान्तिं दहन\-प्रदीप्तम् । अशेष\-दोषोपचयं निहन्याद् अभ्यस्यमानं जल\-बस्ति\-कर्म ॥ 28॥ अथ नेतिः सूत्रं वितस्ति\-सुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ 29॥ कपाल\-शोधिनी चैव दिव्य\-दृष्टि\-प्रदायिनी । जत्रूर्ध्व\-जात\-रोगौघं नेतिराशु निहन्ति च ॥ 30॥ अथ त्राटकम् निरीक्षेन्निश्चल\-दृशा सूक्ष्म\-लक्ष्यं समाहितः । अश्रु\-सम्पात\-पर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥ 31॥ मोचनं नेत्र\-रोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटक\-पेटकम् ॥ 32॥ अथ नौलिः अमन्दावर्त\-वेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ 33॥ मन्दाग्नि\-सन्दीपन\-पाचनादि\- सन्धापिकानन्द\-करी सदैव । अशेष\-दोष\-मय\-शोषणी च हठ\-क्रिया मौलिरियं च नौलिः ॥ 34॥ अथ कपालभातिः भस्त्रावल्लोह\-कारस्य रेच\-पूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफ\-दोष\-विशोषणी ॥ 35॥ षट्\-कर्म\-निर्गत\-स्थौल्य\-कफ\-दोष\-मलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ 36॥ प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ 37॥ अथ गज\-करणी उदर\-गत\-पदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठ\-नाले । क्रम\-परिचय\-वश्य\-नाडि\-चक्रा गज\-करणीति निगद्यते हठज्ञैः ॥ 38॥ ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास\-तत्पराः । अभूवन्नन्तक\-भ्यात्तस्मात्पवनमभ्यसेत् ॥ 39॥ यावद्बद्धो मरुद्\-देशे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल\-भयं कुतः ॥ 40॥ विधिवत्प्राण\-संयामैर्नाडी\-चक्रे विशोधिते । सुषुम्णा\-वदनं भित्त्वा सुखाद्विशति मारुतः ॥ 41॥ अथ मनोन्मनी मारुते मध्य\-संचारे मनः\-स्थैर्यं प्रजायते । यो मनः\-सुस्थिरी\-भावः सैवावस्था मनोन्मनी ॥ 42॥ तत्\-सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥ 43॥ अथ कुम्भक\-भेदाः सूर्य\-भेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट\-कुम्भकाः ॥ 44॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ 45॥ अधस्तात्कुञ्चनेनाशु कण्ठ\-सङ्कोचने कृते । मध्ये पश्चिम\-तानेन स्यात्प्राणो ब्रह्म\-नाडिगः ॥ 46॥ आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जरा\-विमुक्तः सन्षोडशाब्द\-वया भवेत् ॥ 47॥ अथ सूर्य\-भेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्ष\-नाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ 48॥ आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्य\-नाड्या रेचयेत्पवनं शनैः ॥ 49॥ कपाल\-शोधनं वात\-दोष\-घ्नं कृमि\-दोष\-हृत् । पुनः पुनरिदं कार्यं सूर्य\-भेदनमुत्तमम् ॥ 50॥ अथ उज्जायी मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि स\-स्वनम् ॥ 51॥ पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्म\-दोष\-हरं कण्ठे देहानल\-विवर्धनम् ॥ 52॥ नाडी\-जलोदराधातु\-गत\-दोष\-विनाशनम् । गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ 53॥ अथ सीत्कारी सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवमभ्यास\-योगेन काम\-देवो द्वितीयकः ॥ 54॥ योगिनी चक्र\-संमान्यः सृष्टि\-संहार\-कारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ 55॥ भवेत्सत्त्वं च देहस्य सर्वोपद्रव\-वर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमि\-मण्डले ॥ 56॥ अथ शीतली जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ\-साधनम् । शनकैर्घ्राण\-रन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ 57॥ गुल्म\-प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ 58॥ अथ भस्त्रिका ऊर्वोरुपरि संस्थाप्य शुभे पाद\-तले उभे । पद्मासनं भवेदेतत्सर्व\-पाप\-प्रणाशनम् ॥ 59॥ सम्यक्पद्मासनं बद्ध्वा सम\-ग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ 60॥ यथा लगति हृत्\-कण्ठे कपालावधि स\-स्वनम् । वेगेन पूरयेच्चापि हृत्\-पद्मावधि मारुतम् ॥ 61॥ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ 62॥ तथैव स्व\-शरीर\-स्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ 63॥ यथोदरं भवेत्पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्या\-तर्जनीभ्यां विना दृढम् ॥ 64॥ विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वात\-पित्त\-श्लेष्म\-हरं शरीराग्नि\-विवर्धनम् ॥ 65॥ कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्म\-नाडी\-मुखे संस्थ\-कफाद्य्\-अर्गल\-नाशनम् ॥ 66॥ सम्यग्गात्र\-समुद्भूत\-ग्रन्थि\-त्रय\-विभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ 67॥ अथ भ्रामरी वेगाद्घोषं पूरकं भृङ्ग\-नादं भृङ्गी\-नादं रेचकं मन्द\-मन्दम् । योगीन्द्राणमेवमभ्यास\-योगाच् चित्ते जाता काचिदानन्द\-लीला ॥ 68॥ अथ मूर्च्छा पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनो\-मूर्च्छा सुख\-प्रदा ॥ 69॥ अथ प्लाविनी अन्तः प्रवर्तितोदार\-मारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्म\-पत्रवत् ॥ 70॥ प्राणायामस्त्रिधा प्रोक्तो रेच\-पूरक\-कुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ 71॥ यावत्केवल\-सिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायु\-धारणम् ॥ 72॥ प्राणायामोऽयमित्युक्तः स वै केवल\-कुम्भकः । कुम्भके केवले सिद्धे रेच\-पूरक\-वर्जिते ॥ 73॥ न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवल\-कुम्भेन यथेष्टं वायु\-धारणात् ॥ 74॥ राज\-योग\-पदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डली\-बोधः कुण्डली\-बोधतो भवेत् । अनर्गला सुषुम्णा च हठ\-सिद्धिश्च जायते ॥ 75॥ हठं विना राजयोगो राज\-योगं विना हठः । न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ 76॥ कुम्भक\-प्राण\-रोधान्ते कुर्याच्चित्तं निराश्रयम् । एवमभ्यास\-योगेन राज\-योग\-पदं व्रजेत् ॥ 77॥ वपुः कृशत्वं वदने प्रसन्नता नाद\-स्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दु\-जयोऽग्नि\-दीपनं नाडी\-विशुद्धिर्हठ\-सिद्धि\-लक्षणम् ॥ 78॥ इति हठ\-प्रदीपिकायां द्वितीयोपदेशः । \medskip\hrule\medskip || 3|| तृतीयोपदेशः स\-शैल\-वन\-धात्रीणां यथाधारोऽहि\-नायकः । सर्वेषां योग\-तन्त्राणां तथाधारो हि कुण्डली ॥ 1॥ सुप्ता गुरु\-प्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ 2॥ प्राणस्य शून्य\-पदवी तदा राजपथायते । तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ 3॥ सुषुम्णा शून्य\-पदवी ब्रह्म\-रन्ध्रः महापथः । श्मशानं शाम्भवी मध्य\-मार्गश्चेत्येक\-वाचकाः ॥ 4॥ तस्मात्सर्व\-प्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्म\-द्वार\-मुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ 5॥ महामुद्रा महाबन्धो महावेधश्च खेचरी । उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः ॥ 6॥ करणी विपरीताख्या वज्रोली शक्ति\-चालनम् । इदं हि मुद्रा\-दशकं जरा\-मरण\-नाशनम् ॥ 7॥ आदिनाथोदितं दिव्यमष्टैश्वर्य\-प्रदायकम् । वल्लभं सर्व\-सिद्धानां दुर्लभं मरुतामपि ॥ 8॥ गोपनीयं प्रयत्नेन यथा रत्न\-करण्डकम् । कस्यचिन्नैव वक्तव्यं कुल\-स्त्री\-सुरतं यथा ॥ 9॥ अथ महा\-मुद्रा पाद\-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम् । प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् ॥ 10॥ कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः । यथा दण्ड\-हतः सर्पो दण्डाकारः प्रजायते ॥ 11॥ ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् । तदा सा मरणावस्था जायते द्विपुटाश्रया ॥ 12॥ ततः शनैः शनैरेव रेचयेन्नैव वेगतः । महा\-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ 13॥ इयं खलु महामुद्रा महा\-सिद्धैः प्रदर्शिता । महा\-क्लेशादयो दोषाः क्षीयन्ते मरणादयः । महा\-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥ 14॥ चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् । यावत्\-तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ 15॥ न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति ॥ 16॥ क्षय\-कुष्ठ\-गुदावर्त\-गुल्माजीर्ण\-पुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ 17॥ कथितेयं महामुद्रा महा\-सिद्धि\-करा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ 18॥ अथ महा\-बन्धः पार्ष्णिं वामस्य पादस्य योनि\-स्थाने नियोजयेत् । वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ 19॥ पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् । निष्पीड्यं वायुमाकुञ्च्य मनो\-मध्ये नियोजयेत् ॥ 20॥ धारयित्वा यथा\-शक्ति रेचयेदनिलं शनैः । सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ॥ 21॥ मतमत्र तु केषांचित्कण्ठ\-बन्धं विवर्जयेत् । राज\-दन्त\-स्थ\-जिह्वाया बन्धः शस्तो भवेदिति ॥ 22॥ अयं तु सर्व\-नाडीनामूर्ध्वं गति\-निरोधकः । अयं खलु महा\-बन्धो महा\-सिद्धि\-प्रदायकः ॥ 23॥ काल\-पाश\-महा\-बन्ध\-विमोचन\-विचक्षणः । त्रिवेणी\-सङ्गमं धत्ते केदारं प्रापयेन्मनः ॥ 24॥ रूप\-लावण्य\-सम्पन्ना यथा स्त्री पुरुषं विना । महा\-मुद्रा\-महा\-बन्धौ निष्फलौ वेध\-वर्जितौ ॥ 25॥ अथ महा\-वेधः महा\-बन्ध\-स्थितो योगी कृत्वा पूरकमेक\-धीः । वायूनां गतिमावृत्य निभृतं कण्ठ\-मुद्रया ॥ 26॥ सम\-हस्त\-युगो भूमौ स्फिचौ सनाडयेच्छनैः । पुट\-द्वयमतिक्रम्य वायुः स्फुरति मध्यगः ॥ 27॥ सोम\-सूर्याग्नि\-सम्बन्धो जायते चामृताय वै । मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ 28॥ महा\-वेधोऽयमभ्यासान्महा\-सिद्धि\-प्रदायकः । वली\-पलित\-वेप\-घ्नः सेव्यते साधकोत्तमैः ॥ 29॥ एतत्त्रयं महा\-गुह्यं जरा\-मृत्यु\-विनाशनम् । वह्नि\-वृद्धि\-करं चैव ह्यणिमादि\-गुण\-प्रदम् ॥ 30॥ अष्टधा क्रियते चैव यामे यामे दिने दिने । पुण्य\-सम्भार\-सन्धाय पापौघ\-भिदुरं सदा । सम्यक्\-शिक्षावतामेवं स्वल्पं प्रथम\-साधनम् ॥ 31॥ अथ खेचरी कपाल\-कुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ 32॥ छेदन\-चालन\-दोहैः कलां क्रमेणाथ वर्धयेत्तावत् । सा यावद्भ्रू\-मध्यं स्पृशति तदा खेचरी\-सिद्धिः ॥ 33॥ स्नुही\-पत्र\-निभं शस्त्रं सुतीक्ष्णं स्निग्ध\-निर्मलम् । समादाय ततस्तेन रोम\-मात्रं समुच्छिनेत् ॥ 34॥ ततः सैन्धव\-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् । पुनः सप्त\-दिने प्राप्ते रोम\-मात्रं समुच्छिनेत् ॥ 35॥ एवं क्रमेण षण्\-मासं नित्यं युक्तः समाचरेत् । षण्मासाद्रसना\-मूल\-शिरा\-बन्धः प्रणश्यति ॥ 36॥ कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत्खेचरी मुद्रा व्योम\-चक्रं तदुच्यते ॥ 37॥ रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति । विषैर्विमुच्यते योगी व्याधि\-मृत्यु\-जरादिभिः ॥ 38॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ 39॥ पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ 40॥ चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ 41॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥ 42॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि\-मण्डलम् । व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि\-मुद्रया ॥ 43॥ ऊर्ध्व\-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः । मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥ 44॥ नित्यं सोम\-कला\-पूर्णं शरीरं यस्य योगिनः । तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥ 45॥ इन्धनानि यथा वह्निस्तैल\-वर्ति च दीपकः । तथा सोम\-कला\-पूर्णं देही देहं न मुञ्चति ॥ 46॥ गोमांसं भक्षयेन्नित्यं पिबेदमर\-वारुणीम् । कुलीनं तमहं मन्ये चेतरे कुल\-घातकाः ॥ 47॥ गो\-शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि । गो\-मांस\-भक्षणं तत्तु महा\-पातक\-नाशनम् ॥ 48॥ जिह्वा\-प्रवेश\-सम्भूत\-वह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः सा स्यादमर\-वारुणी ॥ 49॥ चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा\-रस\-स्यन्दिनी स\-क्षारा कटुकाम्ल\-दुग्ध\-सदृशी मध्वाज्य\-तुल्या तथा । व्याधीनां हरणं जरान्त\-करणं शस्त्रागमोदीरणं तस्य स्यादमरत्वमष्ट\-गुणितं सिद्धाङ्गनाकर्षणम् ॥ 50॥ मूर्ध्नः षोडश\-पत्र\-पद्म\-गलितं प्राणादवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् । उत्कल्लोल\-कला\-जलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणाल\-कोमल\-वपुर्योगी चिरं जीवति ॥ 51॥ यत्प्रालेयं प्रहित\-सुषिरं मेरु\-मूर्धान्तर\-स्थं तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्\-मुखं निम्नगानाम् । चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां तद्बध्नीयात्सुकरणमधो नान्यथा काय\-सिद्धिः ॥ 52॥ सुषिरं ज्ञान\-जनकं पञ्च\-स्रोतः\-समन्वितम् । तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने ॥ 53॥ एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी । एको देवो निरालम्ब एकावस्था मनोन्मनी ॥ 54॥ अथ उड्डीयान\-बन्धः बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः । तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥ 55॥ उड्डीनं कुरुते यस्मादविश्रान्तं महा\-खगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ 56॥ उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् । उड्डीयानो ह्यसौ बन्धो मृत्यु\-मातङ्ग\-केसरी ॥ 57॥ उड्डीयानं तु सहजं गुरुणा कथितं सदा । अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते ॥ 58॥ नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ 59॥ सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः । उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥ 60॥ अथ मूल\-बन्धः पार्ष्णि\-भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूल\-बन्धोऽभिधीयते ॥ 61॥ अधो\-गतिमपानं वा ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूल\-बन्धं हि योगिनः ॥ 62॥ गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ 63॥ प्राणापानौ नाद\-बिन्दू मूल\-बन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ 64॥ अपान\-प्राणयोरैक्यं क्षयो मूत्र\-पुरीषयोः । युवा भवति वृद्धोऽपि सततं मूल\-बन्धनात् ॥ 65॥ अपान ऊर्ध्वगे जाते प्रयाते वह्नि\-मण्डलम् । तदानल\-शिखा दीर्घा जायते वायुनाहता ॥ 66॥ ततो यातो वह्न्य्\-अपानौ प्राणमुष्ण\-स्वरूपकम् । तेनात्यन्त\-प्रदीप्तस्तु ज्वलनो देहजस्तथा ॥ 67॥ तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥ 68॥ बिलं प्रविष्टेव ततो ब्रह्म\-नाड्यं तरं व्रजेत् । तस्मान्नित्यं मूल\-बन्धः कर्तव्यो योगिभिः सदा ॥ 69॥ अथ जलन्धर\-बन्धः कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरा\-मृत्यु\-विनाशकः ॥ 70॥ बध्नाति हि सिराजालमधो\-गामि नभो\-जलम् । ततो जालन्धरो बन्धः कण्ठ\-दुःखौघ\-नाशनः ॥ 71॥ जालन्धरे कृते बन्धे कण्ठ\-संकोच\-लक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ 72॥ कण्ठ\-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् । मध्य\-चक्रमिदं ज्ञेयं षोडशाधार\-बन्धनम् ॥ 73॥ मूल\-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् । इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि ॥ 74॥ अनेनैव विधानेन प्रयाति पवनो लयम् । ततो न जायते मृत्युर्जरा\-रोगादिकं तथा ॥ 75॥ बन्ध\-त्रयमिदं श्रेष्ठं महा\-सिद्धैश्च सेवितम् । सर्वेषां हठ\-तन्त्राणां साधनं योगिनो विदुः ॥ 76॥ यत्किंचित्स्रवते चन्द्रादमृतं दिव्य\-रूपिणः । तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः ॥ 77॥ अथ विपरीत\-करणी मुद्रा तत्रास्ति करणं दिव्यं सूर्यस्य मुख\-वञ्चनम् । गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ\-कोटिभिः ॥ 78॥ ऊर्ध्व\-नाभेरधस्तालोरूर्ध्वं भानुरधः शशी । करणी विपरीताखा गुरु\-वाक्येन लभ्यते ॥ 79॥ नित्यमभ्यास\-युक्तस्य जठराग्नि\-विवर्धिनी । आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ 80॥ अल्पाहारो यदि भवेदग्निर्दहति तत्\-क्षणात् । अधः\-शिराश्चोर्ध्व\-पादः क्षणं स्यात्प्रथमे दिने ॥ 81॥ क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने । वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते । याम\-मात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ॥ 82॥ अथ वज्रोली स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना । वज्रोलीं यो विजानाति स योगी सिद्धि\-भाजनम् ॥ 83॥ तत्र वस्तु\-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् । क्षीरं चैकं द्वितीयं तु नारी च वश\-वर्तिनी ॥ 84॥ मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् । पुरुषोऽप्यथवा नारी वज्रोली\-सिद्धिमाप्नुयात् ॥ 85॥ यत्नतः शस्त\-नालेन फूत्कारं वज्र\-कन्दरे । शनैः शनैः प्रकुर्वीत वायु\-संचार\-कारणात् ॥ 86॥ नारी\-भगे पदद्\-बिन्दुमभ्यासेनोर्ध्वमाहरेत् । चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् ॥ 87॥ एवं संरक्षयेद्बिन्दुं जयति योगवित् । मरणं बिन्दु\-पातेन जीवनं बिन्दु\-धारणात् ॥ 88॥ सुगन्धो योगिनो देहे जायते बिन्दु\-धारणात् । यावद्बिन्दुः स्थिरो देहे तावत्काल\-भयं कुतः ॥ 89॥ चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् । तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ॥ 90॥ ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् । मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास\-योग\-वित् ॥ 91॥ अथ सहजोलिः सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः । जले सुभस्म निक्षिप्य दग्ध\-गोमय\-सम्भवम् ॥ 92॥ वज्रोली\-मैथुनादूर्ध्वं स्त्री\-पुंसोः स्वाङ्ग\-लेपनम् । आसीनयोः सुखेनैव मुक्त\-व्यापारयोः क्षणात् ॥ 93॥ सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा । अयं शुभकरो योगो भोग\-युक्तोऽपि मुक्तिदः ॥ 94॥ अयं योगः पुण्यवतां धीराणां तत्त्व\-दर्शिनाम् । निर्मत्सराणां वै सिध्येन्न तु मत्सर\-शालिनाम् ॥ 95॥ अथ अमरोली पित्तोल्बणत्वात्प्रथमाम्बु\-धारां विहाय निःसारतयान्त्यधाराम् । निषेव्यते शीतल\-मध्य\-धारा कापालिके खण्डमतेऽमरोली ॥ 96॥ अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने । वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते ॥ 97॥ अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् । धारयेदुत्तमाङ्गेषु दिव्य\-दृष्टिः प्रजायते ॥ 98॥ पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास\-पाटवात् । यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी ॥ 99॥ तस्याः किंचिद्रजो नाशं न गच्छति न संशयः । तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति ॥ 100॥ स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ । वज्रोल्य्\-अभ्यास\-योगेन सर्व\-सिद्धिं प्रयच्छतः ॥ 101॥ रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी । अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ 102॥ देह\-सिद्धिं cha labhate vajroly\-अभ्यास\-योगतः । अयं पुण्य\-करो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ 103॥ अथ शक्ति\-चालनम् कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी । कुण्डल्यरुन्धती चैते शब्दाः पर्याय\-वाचकाः ॥ 104॥ उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ 105॥ येन मार्गेण गन्तव्यं ब्रह्म\-स्थानं निरामयम् । मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी ॥ 106॥ कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् । बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ 107॥ कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता । सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ 108॥ गङ्गा\-यमुनयोर्मध्ये बाल\-रण्डां तपस्विनीम् । बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् ॥ 109॥ इडा भगवती गङ्गा पिङ्गला यमुना नदी । इडा\-पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली ॥ 110॥ पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् ॥ 111॥ अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्ध\-मात्रम् । प्रपूर्य सूर्यात्परिधान\-युक्त्या प्रगृह्य नित्यं परिचालनीया ॥ 112॥ ऊर्ध्वं वितस्ति\-मात्रं तु विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टिताम्बर\-लक्षणम् ॥ 113॥ सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् । गुल्फ\-देश\-समीपे च कन्दं तत्र प्रपीडयेत् ॥ 114॥ वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् । कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥ 115॥ भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः । मृत्यु\-वक्त्र\-गतस्यापि तस्य मृत्यु\-भयं कुतः ॥ 116॥ मुहूर्त\-द्वय\-पर्यन्तं निर्भयं चालनादसौ । ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता ॥ 117॥ तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् । जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥ 118॥ तस्मात्संचालयेन्नित्यं सुख\-सुप्तामरुन्धतीम् । तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ 119॥ येन संचालिता शक्तिः स योगी सिद्धि\-भाजनम् । किमत्र बहुनोक्तेन कालं जयति लीलया ॥ 120॥ ब्रह्मचर्य\-रतस्यैव नित्यं हित\-मिताशिनः । मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्\-अभ्यास\-योगिनः ॥ 121॥ कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवमभ्यस्यतो नित्यं यमिनो यम\-भीः कुतः ॥ 122॥ द्वा\-सप्तति\-सहस्राणां नाडीनां मल\-शोधने । कुतः प्रक्षालनोपायः कुण्डल्य्\-अभ्यसनादृते ॥ 123॥ इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् । आसन\-प्राण\-संयाम\-मुद्राभिः सरला भवेत् ॥ 124॥ अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना । रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ 125॥ राज\-योगं विना पृथ्वी राज\-योगं विना निशा । राज\-योगं विना मुद्रा विचित्रापि न शोभते ॥ 126॥ मारुतस्य विधिं सर्वं मनो\-युक्तं समभ्यसेत् । इतरत्र न कर्तव्या मनो\-वृत्तिर्मनीषिणा ॥ 127॥ इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना । एकैका तासु यमिनां महा\-सिद्धि\-प्रदायिनी ॥ 128॥ उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् । स एव श्री\-गुरुः स्वामी साक्षादीश्वर एव सः ॥ 129॥ तस्य वाक्य\-परो भूत्वा मुद्राभ्यासे समाहितः । अणिमादि\-गुणैः सार्धं लभते काल\-वञ्चनम् ॥ 130॥ इति हठ\-प्रदीपिकायां तृतीयोपदेशः । \medskip\hrule\medskip || 4|| चतुर्थोपदेशः नमः शिवाय गुरवे नाद\-बिन्दु\-कलात्मने । निरञ्जन\-पदं याति नित्यं तत्र परायणः ॥ 1॥ अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्द\-करं परम् ॥ 2॥ राज\-योगः समाधिश्च उन्मनी च मनोन्मनी । अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ॥ 3॥ अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् । जीवन्मुक्तिश्च सहजा तुर्या चेत्येक\-वाचकाः ॥ 4॥ सलिले सैन्धवं यद्वत्साम्यं भजति योगतः । तथात्म\-मनसोरैक्यं समाधिरभिधीयते ॥ 5॥ यदा संक्षीयते प्राणो मानसं च प्रलीयते । तदा समरसत्वं च समाधिरभिधीयते ॥ 6॥ तत्\-समं च द्वयोरैक्यं जीवात्म\-परमात्मनोः । प्रनष्ट\-सर्व\-सङ्कल्पः समाधिः सोऽभिधीयते ॥ 7॥ राज\-योगस्य माहात्म्यं को वा जानाति तत्त्वतः । ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु\-वाक्येन लभ्यते ॥ 8॥ दुर्लभो विषय\-त्यागो दुर्लभं तत्त्व\-दर्शनम् । दुर्लभा सहजावस्था सद्\-गुरोः करुणां विना ॥ 9॥ विविधैरासनैः कुभैर्विचित्रैः करणैरपि । प्रबुद्धायां महा\-शक्तौ प्राणः शून्ये प्रलीयते ॥ 10॥ उत्पन्न\-शक्ति\-बोधस्य त्यक्त\-निःशेष\-कर्मणः । योगिनः सहजावस्था स्वयमेव प्रजायते ॥ 11॥ सुषुम्णा\-वाहिनि प्राणे शून्ये विशति मानसे । तदा सर्वाणि कर्माणि निर्मूलयति योगवित् ॥ 12॥ अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः । पतितं वदने यस्य जगदेतच्चराचरम् ॥ 13॥ चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे । तदामरोली वज्रोली सहजोली प्रजायते ॥ 14॥ ज्ञानं कुतो मनसि सम्भवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत् । प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथंचिदन्यः ॥ 15॥ ज्ञात्वा सुषुम्णासद्\-भेदं कृत्वा वायुं च मध्यगम् । स्थित्वा सदैव सुस्थाने ब्रह्म\-रन्ध्रे निरोधयेत् ॥ 16॥ सूर्य\-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् । भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् ॥ 17॥ द्वा\-सप्तति\-सहस्राणि नाडी\-द्वाराणि पञ्जरे । सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः ॥ 18॥ वायुः परिचितो यस्मादग्निना सह कुण्डलीम् । बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः ॥ 19॥ सुषुम्णा\-वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी । अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् ॥ 20॥ पवनो बध्यते येन मनस्तेनैव बध्यते । मनश्च बध्यते येन पवनस्तेन बध्यते ॥ 21॥ हेतु\-द्वयं तु चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः ॥ 22॥ मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते ॥ 23॥ दुग्धाम्बुवत्संमिलितावुभौ तौ तुल्य\-क्रियौ मानस\-मारुतौ हि । यतो मरुत्तत्र मनः\-प्रवृत्तिर् यतो मनस्तत्र मरुत्\-प्रवृत्तिः ॥ 24॥ तत्रैक\-नाशादपरस्य नाश एक\-प्रवृत्तेरपर\-प्रवृत्तिः । अध्वस्तयोश्चेन्द्रिय\-वर्ग\-वृत्तिः प्रध्वस्तयोर्मोक्ष\-पदस्य सिद्धिः ॥ 25॥ रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः । रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ 26॥ मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम् । बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति ॥ 27॥ मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् । बिन्दु\-स्थैर्यात्सदा सत्त्वं पिण्ड\-स्थैर्यं प्रजायते ॥ 28॥ इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः । मारुतस्य लयो नाथः स लयो नादमाश्रितः ॥ 29॥ सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे । मनः\-प्राण\-लये कश्चिदानन्दः सम्प्रवर्तते ॥ 30॥ प्रनष्ट\-श्वास\-निश्वासः प्रध्वस्त\-विषय\-ग्रहः । निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् ॥ 31॥ उच्छिन्न\-सर्व\-सङ्कल्पो निःशेषाशेष\-चेष्टितः । स्वावगम्यो लयः कोऽपि जायते वाग्\-अगोचरः ॥ 32॥ यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय\-सनातनी । सा शक्तिर्जीव\-भूतानां द्वे अलक्ष्ये लयं गते ॥ 33॥ लयो लय इति प्राहुः कीदृशं लय\-लक्षणम् । अपुनर्\-वासनोत्थानाल्लयो विषय\-विस्मृतिः ॥ 34॥ वेद\-शास्त्र\-पुराणानि सामान्य\-गणिका इव । एकैव शाम्भवी मुद्रा गुप्ता कुल\-वधूरिव ॥ 35॥ अथ शाम्भवी अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष\-वर्जिता । एषा सा शाम्भवी मुद्रा वेद\-शास्त्रेषु गोपिता ॥ 36॥ अन्तर्लक्ष्य\-विलीन\-चित्त\-पवनो योगी यदा वर्तते दृष्ट्या निश्चल\-तारया बहिरधः पश्यन्नपश्यन्नपि । मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः शून्याशून्य\-विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम् ॥ 37॥ श्री\-शाम्भव्याश्च खेचर्या अवस्था\-धाम\-भेदतः । भवेच्चित्त\-लयानन्दः शून्ये चित्\-सुख\-रूपिणि ॥ 38॥ तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ । पूर्व\-योगं मनो युञ्जन्नुन्मनी\-कारकः क्षणात् ॥ 39॥ केचिदागम\-जालेन केचिन्निगम\-सङ्कुलैः । केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥ 40॥ अर्धोन्मीलित\-लोचनः स्थिर\-मना नासाग्र\-दत्तेक्षणश् चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द\-भावेन यः । ज्योती\-रूपमशेष\-बीजमखिलं देदीप्यमानं परं तत्त्वं तत्\-पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ 41॥ दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् । सर्वदा पूजयेल्लिङ्गं दिवारात्रि\-निरोधतः ॥ 42॥ अथ खेचरी सव्य\-दक्षिण\-नाडी\-स्थो मध्ये चरति मारुतः । तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः ॥ 43॥ इडा\-पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः ॥ 44॥ सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः । संस्थिता व्योम\-चक्रे या सा मुद्रा नाम खेचरी ॥ 45॥ सोमाद्यत्रोदिता धारा साक्षात्सा शिव\-वल्लभा । पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे ॥ 46॥ पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् । अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते ॥ 47॥ भ्रुवोर्मध्ये शिव\-स्थानं मनस्तत्र विलीयते । ज्ञातव्यं तत्\-पदं तुर्यं तत्र कालो न विद्यते ॥ 48॥ अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग\-निद्रितः । सम्प्राप्त\-योग\-निद्रस्य कालो नास्ति कदाचन ॥ 49॥ निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् । स\-बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम् ॥ 50॥ बाह्य\-वायुर्यथा लीनस्तथा मध्यो न संशयः । स्व\-स्थाने स्थिरतामेति पवनो मनसा सह ॥ 51॥ एवमभ्यस्यतस्तस्य वायु\-मार्गे दिवानिशम् । अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते ॥ 52॥ अमृतैः प्लावयेद्देहमापाद\-तल\-मस्तकम् । सिद्ध्यत्येव महा\-कायो महा\-बल\-पराक्रमः ॥ 53॥ शक्ति\-मध्ये मनः कृत्वा शक्तिं मानस\-मध्यगाम् । मनसा मन आलोक्य धारयेत्परमं पदम् ॥ 54॥ ख\-मध्ये कुरु चात्मानमात्म\-मध्ये च खं कुरु । सर्वं च ख\-मयं कृत्वा न किंचिदपि चिन्तयेत् ॥ 55॥ अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥ 56॥ बाह्य\-चिन्ता न कर्तव्या तथैवान्तर\-चिन्तनम् । सर्व\-चिन्तां परित्यज्य न किंचिदपि चिन्तयेत् ॥ 57॥ सङ्कल्प\-मात्र\-कलनैव जगत्समग्रं सङ्कल्प\-मात्र\-कलनैव मनो\-विलासः । सङ्कल्प\-मात्र\-मतिमुत्सृज निर्विकल्पम् आश्रित्य निश्चयमवाप्नुहि राम शान्तिम् ॥ 58॥ कर्पूरमनले यद्वत्सैन्धवं सलिले यथा । तथा सन्धीयमानं च मनस्तत्त्वे विलीयते ॥ 59॥ ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः ॥ 60॥ मनो\-दृश्यमिदं सर्वं यत्किंचित्स\-चराचरम् । मनसो ह्युन्मनी\-भावाद्द्वैतं नैवोलभ्यते ॥ 61॥ ज्ञेय\-वस्तु\-परित्यागाद्विलयं याति मानसम् । मनसो विलये जाते कैवल्यमवशिष्यते ॥ 62॥ एवं नाना\-विधोपायाः सम्यक्स्वानुभवान्विताः । समाधि\-मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः ॥ 63॥ सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र\-जन्मने । मनोन्मन्यै नमस्तुभ्यं महा\-शक्त्यै चिद्\-आत्मने ॥ 64॥ अशक्य\-तत्त्व\-बोधानां मूढानामपि संमतम् । प्रोक्तं गोरक्ष\-नाथेन नादोपासनमुच्यते ॥ 65॥ श्री\-आदिनाथेन स\-पाद\-कोटि\- लय\-प्रकाराः कथिता जयन्ति । नादानुसन्धानकमेकमेव मन्यामहे मुख्यतमं लयानाम् ॥ 66॥ मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् । शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः ॥ 67॥ श्रवण\-पुट\-नयन\-युगल घ्राण\-मुखानां निरोधनं कार्यम् । शुद्ध\-सुषुम्णा\-सरणौ स्फुटममलः श्रूयते नादः ॥ 68॥ आरम्भश्च घटश्चैव तथा परिचयोऽपि च । निष्पत्तिः सर्व\-योगेषु स्यादवस्था\-चतुष्टयम् ॥ 69॥ अथ आरम्भावस्था ब्रह्म\-ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य\-सम्भवः । विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः ॥ 70॥ दिव्य\-देहश्च तेजस्वी दिव्य\-गन्धस्त्वरोगवान् । सम्पूर्ण\-हृदयः शून्य आरम्भे योगवान्भवेत् ॥ 71॥ अथ घटावस्था द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः । दृढासनो भवेद्योगी ज्ञानी देव\-समस्तदा ॥ 72॥ विष्णु\-ग्रन्थेस्ततो भेदात्परमानन्द\-सूचकः । अतिशून्ये विमर्दश्च भेरी\-शब्दस्तदा भवेत् ॥ 73॥ अथ परिचयावस्था तृतीयायां तु विज्ञेयो विहायो मर्दल\-ध्वनिः । महा\-शून्यं तदा याति सर्व\-सिद्धि\-समाश्रयम् ॥ 74॥ चित्तानन्दं तदा जित्वा सहजानन्द\-सम्भवः । दोष\-दुःख\-जरा\-व्याधि\-क्षुधा\-निद्रा\-विवर्जितः ॥ 75॥ अथ निष्पत्त्य्\-अवस्था रुद्र\-ग्रन्थिं यदा भित्त्वा शर्व\-पीठ\-गतोऽनिलः । निष्पत्तौ वैणवः शब्दः क्वणद्\-वीणा\-क्वणो भवेत् ॥ 76॥ एकीभूतं तदा चित्तं राज\-योगाभिधानकम् । सृष्टि\-संहार\-कर्तासौ योगीश्वर\-समो भवेत् ॥ 77॥ अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् । लयोद्भवमिदं सौख्यं राज\-योगादवाप्यते ॥ 78॥ राज\-योगमजानन्तः केवलं हठ\-कर्मिणः । एतानभ्यासिनो मन्ये प्रयास\-फल\-वर्जितान् ॥ 79॥ उन्मन्य्\-अवाप्तये शीघ्रं भ्रू\-ध्यानं मम संमतम् । राज\-योग\-पदं प्राप्तुं सुखोपायोऽल्प\-चेतसाम् । सद्यः प्रत्यय\-सन्धायी जायते नादजो लयः ॥ 80॥ नादानुसन्धान\-समाधि\-भाजां योगीश्वराणां हृदि वर्धमानम् । आनन्दमेकं वचसामगम्यं जानाति तं श्री\-गुरुनाथ एकः ॥ 81॥ कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर\-पदं व्रजेत् ॥ 82॥ अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् । पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् ॥ 83॥ श्रूयते प्रथमाभ्यासे नादो नाना\-विधो महान् । ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म\-सूक्ष्मकः ॥ 84॥ आदौ जलधि\-जीमूत\-भेरी\-झर्झर\-सम्भवाः । मध्ये मर्दल\-शङ्खोत्था घण्टा\-काहलजास्तथा ॥ 85॥ अन्ते तु किङ्किणी\-वंश\-वीणा\-भ्रमर\-निःस्वनाः । इति नानाविधा नादाः श्रूयन्ते देह\-मध्यगाः ॥ 86॥ महति श्रूयमाणेऽपि मेघ\-भेर्य्\-आदिके ध्वनौ । तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् ॥ 87॥ घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने । रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ 88॥ यत्र कुत्रापि वा नादे लगति प्रथमं मनः । तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते ॥ 89॥ मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते ॥ 90॥ मनो\-मत्त\-गजेन्द्रस्य विषयोद्यान\-चारिणः । समर्थोऽयं नियमने निनाद\-निशिताङ्कुशः ॥ 91॥ बद्धं तु नाद\-बन्धेन मनः सन्त्यक्त\-चापलम् । प्रयाति सुतरां स्थैर्यं छिन्न\-पक्षः खगो यथा ॥ 92॥ सर्व\-चिन्तां परित्यज्य सावधानेन चेतसा । नाद एवानुसन्धेयो योग\-साम्राज्यमिच्छता ॥ 93॥ नादोऽन्तरङ्ग\-सारङ्ग\-बन्धने वागुरायते । अन्तरङ्ग\-कुरङ्गस्य वधे व्याधायतेऽपि च ॥ 94॥ अन्तरङ्गस्य यमिनो वाजिनः परिघायते । नादोपास्ति\-रतो नित्यमवधार्या हि योगिना ॥ 95॥ बद्धं विमुक्त\-चाञ्चल्यं नाद\-गन्धक\-जारणात् । मनः\-पारदमाप्नोति निरालम्बाख्य\-खेऽटनम् ॥ 96॥ नाद\-श्रवणतः क्षिप्रमन्तरङ्ग\-भुजङ्गमम् । विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति ॥ 97॥ काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति । नादे प्रवर्तितं चित्तं नादेन सह लीयते ॥ 98॥ घण्टादिनाद\-सक्त\-स्तब्धान्तः\-करण\-हरिणस्य । प्रहरणमपि सुकरं स्याच्छर\-सन्धान\-प्रवीणश्चेत् ॥ 99॥ अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते । ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः । मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ॥ 100॥ तावदाकाश\-सङ्कल्पो यावच्छब्दः प्रवर्तते । निःशब्दं तत्\-परं ब्रह्म परमातेति गीयते ॥ 101॥ यत्किंचिन्नाद\-रूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वान्तो निराकारः स एव परमेश्वरः ॥ 102॥ इति नादानुसन्धानम् सर्वे हठ\-लयोपाया राजयोगस्य सिद्धये । राज\-योग\-समारूढः पुरुषः काल\-वञ्चकः ॥ 103॥ तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः । उन्मनी कल्प\-लतिका सद्य एव प्रवर्तते ॥ 104॥ सदा नादानुसन्धानात्क्षीयन्ते पाप\-संचयाः । निरञ्जने विलीयेते निश्चितं चित्त\-मारुतौ ॥ 105॥ शङ्ख\-दुन्धुभि\-नादं च न शृणोति कदाचन । काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् ॥ 106॥ सर्वावस्था\-विनिर्मुक्तः सर्व\-चिन्ता\-विवर्जितः । मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ॥ 107॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न स केनापि योगी युक्तः समाधिना ॥ 108॥ न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् । नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ 109॥ चित्तं न सुप्तं नोजाग्रत्स्मृति\-विस्मृति\-वर्जितम् । न चास्तमेति नोदेति यस्यासौ मुक्त एव सः ॥ 110॥ न विजानाति शीतोष्णं न दुःखं न सुखं तथा । न मानं नोपमानं च योगी युक्तः समाधिना ॥ 111॥ स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते । निःश्वासोच्छ्वास\-हीनश्च निश्चितं मुक्त एव सः ॥ 112॥ अवध्यः सर्व\-शस्त्राणामशक्यः सर्व\-देहिनाम् । अग्राह्यो मन्त्र\-यन्त्राणां योगी युक्तः समाधिना ॥ 113॥ यावन्नैव प्रविशति चरन्मारुतो मध्य\-मार्गे यावद्विदुर्न भवति दृढः प्राण\-वात\-प्रबन्धात् । यावद्ध्याने सहज\-सदृशं जायते नैव तत्त्वं तावज्ज्ञानं वदति तदिदं दम्भ\-मिथ्या\-प्रलापः ॥ 114॥ इति हठ\-योग\-प्रदीपिकायां समाधि\-लक्षणं नाम चतुर्थोपदेशः । ## Input by Jan Brzezinski in Balaram encoding Converted to itx encoding by Ulrich Stiehl \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}