महेश्वरानन्दप्रणीता महार्थमञ्जरी

महेश्वरानन्दप्रणीता महार्थमञ्जरी

नमो नालयते शुण्डां विषाणेन मृणालिने । प्रत्यक्कमलकन्दाय कर्णाभ्यां पर्णशालिने ॥ १॥ जयत्यमूलमम्लानमौत्तरं तत्त्वमद्वयम् । स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम् ॥ २॥ कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात् । मौक्तिकमयं दधाना ताटङ्कं जयति गौरवी मूर्तिः ॥ ३॥ स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये । नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे ॥ ४॥ यस्मादनुत्तरमहाह्रदमज्जनं मे सौभाग्यशाम्भवसुखानुभवश्च यस्मात् । तत्स्वात्मचित्क्रमविमर्शमयं गुरूणा- मोवल्लियुग्ममुदितोदितवीर्यमीडे ॥ ५॥ नमो निखिलमालिन्यविलापनपटीयसे । महाप्रकाशपादाब्जपरागपरमाणवे ॥ ६॥ गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः । उन्मीलयामि परिमलमन्तर्ग्राह्य महार्थमञ्जर्याम् ॥ ७॥ स्वक्रियायां अपि व्याख्यां स्वयमेव प्रयुञ्ज्महे । उपर्यप्यात्मसरम्भसम्भोगाम्रेडनोत्सुकाः ॥ ८॥ यद्वा विनेयजनचित्तचमत्क्रियार्थ- मत्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम् । सङ्क्षेपविस्तरविभागविविक्तशोभः पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः ॥ ९॥ अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व- क्रमसरणिरहस्योल्लाससर्वस्ववेदी । गुरुचरणसपर्याचातुरीचिद्घनोऽहं गहनमपि हृदन्तर्व्योम तद्व्याकरोमि ॥ १०॥ इह महति रहस्योन्मीलने मङ्गलाय प्रभवति मम संविद्योगिनीनां प्रसादः । अति तु कुलसपर्याबिम्बसबन्ध्यवन्ध्याः सकृदपि मतिमन्तो नैनमुद्घाटयन्तु ॥ ११॥ स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी । गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता ॥ १२॥ वर्धतां देशिकः श्रीमान् संविन्मार्गश्च वर्धताम् । माहेश्वराश्च वर्धन्तां वर्धतां च महेश्वरः ॥ १३॥ ॥ अथ महार्थमञ्जरी ॥ नत्वा नित्यशुद्धौ गुरोश्चरणौ महाप्रकाशस्य । ग्रथ्नाति महार्थमञ्जरीमिमां सुरभिं महेश्वरानन्दः ॥ १॥ वर्धतां महाप्रकाशो विमर्शविच्छुरितनिश्छलोद्योतः । संज्ञाविशेषनिर्णयमात्रप्रवृत्तानि यत्र शास्त्राणि ॥ २॥ आत्मा खलु विश्वमूलं तत्र प्रमाणं न कोऽप्यर्थयते । कस्य वा भवति पिपासा गङ्गास्रोतसि निमग्नस्य ॥ ३॥ यं जानन्ति जडा अपि जलहार्योऽपि यं विजानन्ति । यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः ॥ ४॥ अवच्छिन्नं प्रत्यक्षमवच्छिन्नं तन्मुखं चानुमानम् । आगमदीपालोकस्तस्य प्रकाशयति किमपि माहात्म्यम् ॥ ५॥ येषां निरुपणीयो व्यतिरिक्तः कोऽप्यात्मनो भावः । आत्मविमुखानां तेषामधिकारिविभागविभ्रमो भवतु ॥ ६॥ यत्र रुचिस्तत्र विधिर्यत्रेयं नास्ति तत्र च निषेधः । इत्यस्माकं विवेको हृदयपरिस्पन्दमात्रशास्त्राणाम् ॥ ७॥ पर्यालोचनविमुखे वस्तुस्वभावस्यात्मनो हृदये । शङ्काविषवेगेनेव संसारभयेन मुह्यति लोकः ॥ ८॥ माणिक्यप्रवेक इव निचोलितो निजमयूखलेखया । प्रतिभाति लौकिकानामत्यन्तस्फुटोऽप्यस्फुट आत्मा ॥ ९॥ ऊर्ध्वो ज्वलति प्रकाशो लोकालोकस्य मङ्गलप्रदीपः । विमर्शदशामुखानीतदह्यमानमलालितैलविच्छर्दः ॥ १०॥ (विमर्शदशामुखेन दह्यते मलालितैलनिष्यन्दः ) सन्नैव हृदयप्रकाशो भवनक्रियाया भवति कर्ता । सैव क्रियाविमर्शः स्वस्था क्षुभिता च विश्वविस्तारः ॥ ११॥ पृथ्वीपरमशिवयोः प्रत्याहारे प्रकाशपरमार्थे । योऽन्योन्यविशेषः स एव हृदयस्य विमर्शोन्मेषः ॥ १२॥ तथा तथा दृश्यमानानां शक्तिसहस्राणामेकसङ्घट्टः । निजहृदयोद्यमरूपो भवति शिवो नाम परमस्वच्छन्दः ॥ १३॥ स एव विश्वमीक्षितुं स्थातुं कर्तुं चोन्मुखो भवन् । शक्तिस्वभावः कथितो हृदयत्रिकोणमधुमासलोल्लासः ॥ १४॥ ज्ञानं क्रियेति द्वयोरपि प्रथमोन्मेषे सदाशिवो देवः । द्वितीयाया उल्लेखे द्वितीयः स भवतीश्वरो नाम ॥ १५॥ ज्ञाता स आत्मा ज्ञेयस्वभावश्च लोकव्यवहारः । (ज्ञातृत्वधर्मा आत्मा ) एकरसां संसृष्टि यत्र गतौ सा खलु निस्तुषा विद्या ॥ १६॥ एकरसे स्वभावे उद्भावयन्ती विकल्पशिल्पानि । मायेति लोकपतेः परमस्वतन्त्रस्य मोहनी शक्तिः ॥ १७॥ सर्वकरः सर्वज्ञः पूर्णो नित्योऽसङ्कुचितश्च । विपरीत इव महेशो याभिस्ता भवन्ति पञ्चशक्तयः ॥ १८॥ य एष विश्वनाटकशैलूषः शुद्धसंविच्छम्भुः । वर्णकपरिग्रहमयी तस्य दशा कापि पुरुषो भवति ॥ १९॥ ज्ञानक्रियामायानां गुणानां सत्त्वरजस्तमस्स्वभावानाम् । अविभागावस्थायां तत्त्वं प्रकृतिरिति शाम्भवी शक्तिः ॥ २०॥ कल्लोलायमानानि सदा हृदयाम्बुनिधौ त्रीणि करणानि । आकर्षन्तीदन्तां तत्राहन्तां (तथा अहन्तां) चात्रार्पयन्ति ॥ २१॥ हृदयस्थितस्य विभोर्विषयालोको विश‍ृङ्खलो भवति । ज्ञानेन्द्रियदीपेषु निजनिजगोलाग्रनित्यलग्नेषु ॥ २२॥ भवन्ति करणानि पञ्च खलु कर्मप्रधानानि लोकनाथस्य । स्पन्दते स्वैर यैर्जनो जडाद्विलक्षणो भवन् ॥ २३॥ विश्वोद्यानविरूढानि गन्धप्रमुखानि सुगन्धीनि पुष्पाणि । पञ्चाप्याजिघ्रन् क्रीडति त्रैलोक्यधूर्तो देवः ॥ २४॥ स्त्यानस्य क्रमवशादिक्षुरसस्येव शिवप्रकाशस्य । गुडपिण्डा इव पञ्चापि भूतानि मधुरतां न मुञ्चन्ति ॥ २५॥ सर्वस्य भुवनविभ्रमयन्त्रोल्लासस्य तन्तुवल्लीव । विमर्शसंरम्भमयी उज्जृम्भते शम्भोर्महाशक्तिः ॥ २६॥ यदध्वनां च षट्कं तत्र प्रकाशार्थलक्षणमर्धम् । विमर्शशब्दस्वभावमर्धमिति शिवस्य यामलोल्लासः ॥ २७॥ आलेख्यविशेष इव गजवृषभयोर्द्वयः प्रतिभासः । एकस्मिन्नेवार्थे शिवशक्तिविभागकल्पनां कुर्मः ॥ २८॥ तिलमात्रेऽपि शरीरे प्रेक्षध्वं कीटस्यैतावती शक्तिः । सा स्वच्छन्दश्रियो विश्वशरीरस्य कियती भवतु ॥ २९॥ विश्वोन्मेषदशायां देशिकनाथस्य यावान्प्रसरः । कललावस्थयां (स्थितोऽपि) विश्वनिमेषेऽपि तावान्भवति ॥ ३०॥ त्रिपुटीमयं खलु समस्तं तत्र च ज्ञेये ज्ञातरि च समम् । दृढग्रन्थिर्ज्ञानकला कलयति त्रैलोक्यमेककलम् ॥ ३१॥ कः सद्भावविशेषः कुसुमाद्भवति गगनकुसुमस्य । यत्स्फुरणानुप्राणो लोकः स्फुरणं च सर्वसामान्यम् ॥ ३२॥ माणिक्यमरतकयोरिव भावाभावयोर्भेदप्रतिभासम् । एकरसोऽन्योन्य द्वयोरप्युन्मार्ष्टि (द्वयोः प्रमार्ष्टि) स्फुरणसम्भेदः ॥ ३३॥ अण्डमये निजपिण्डपीठे स्फुरन्ति करणदेव्यः । प्रस्फुरति च परमशिवो ज्ञाननिधिश्च तासां मध्ये ॥ ३४॥ स तत्रार्चनीयो विमर्शपुष्पाधिवाससुरभिभिः । चित्तचषकार्पितैर्वेद्यसुधावीरपानवस्तुभिः ॥ ३५॥ श्रीपीठपञ्चवाहो नेत्रत्रयवृन्दचक्राणि स्मरत । स्मरत च गुरूणां पङ्क्ति पञ्च च शक्तीः सृष्टिप्रमुखाः ॥ ३६॥ (४१) पीठे कला नव पञ्चैव पञ्चवाहपदव्याम् । सप्तदश फा(भा)लनेत्रे द्वादश षोडश चान्यनेत्रयोः ॥ ३७॥ (४२) प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचक्रे । न खलु मण्डले गुरूणां नियमो नियमातिलङ्घिना (नियमानलं विना) युक्तः ॥ ३८॥ (४३) सृष्टौ दश कलाः स्थितौ द्वाविशतिर्भवन्ति शक्तयः । एकादश संहारे त्रयोदश तास्तुरीयपर्वणि ॥ ३९॥ (४४) भासायां न विकल्पाः स्फुरति स्फुरदेकनिष्कलश्रियाम् । यदि प्रतिबिम्बगत्या स्फुरति परं षोडशाधिका देवी ॥ ४०॥ (४५) सृष्टेः पञ्चमकला भासेति(पञ्चकलाभासे) जनो गणयति व्यवधानम् । (सृष्टेर्मूलकन्दो भासा भासायाः) सृष्टेर्मूलस्कन्धे भासायां पल्लवः सृष्टिः ॥ ४१॥ (४६) निजबलनिभालनमेव वरिवस्या सा च दुर्लभा लोके । सुलभानि विश्वपतेरासवताम्बूलगन्धपुष्पाणि ॥ ४२॥ (३६) विम्रष्टुं निजसत्त्वं विभवे कार्योन्मुखे स्तिमितेऽपि । बाह्यवृत्तान्तानां भङ्गः प्राणस्य संयमो ज्ञेयः ॥ ४३॥ (३७) शोषो मलस्य नाशो दाह एतस्य वासनोच्छेदः । आप्लावनं तनूनां ज्ञानसुधासेकनिर्मिता शुद्धिः ॥ ४४॥ (३८) अविकल्पतया विमर्शो विकल्पवर्गस्याङ्गसन्नाहः । अर्घ्यं वेद्यविलासः पुष्पाणि स्वभावपोषकाः भावाः ॥ ४५॥ (३९) पूर्णाहन्ताया मुखे विश्वविकल्पाङ्कुराणां विक्षेपम् । मन्त्रोल्लेखविशुद्धं पुण्यं कुलबिन्दुतर्पणं भणामः ॥ ४६॥ (४०) यो यस्य भावयोगस्तस्य खलु स एव देवता भवति । तद्भावभाविता अभिलषित तथा फलन्ति प्रतिमाः ॥ ४७॥ चित्रं न लिखति चित्रं चित्रकरः पश्यत लिखति तच्चित्रम् । तद् भणत कुत्र योग्या कर्तुं द्वयोरपि (रिति) देवताबुद्धिः ॥ ४८॥ (४७) मननमयी निजविभवे निजसङ्कोचभये त्राणमयी । कवलितविश्वविकल्पा अनुभूतिः कापि मन्त्रशब्दार्थः ॥ ४९॥ (४८) वैखरि(का) नाम क्रिया ज्ञानमयी भवति मध्यमा वाक् । इच्छा पुनः पश्यन्ती सूक्ष्मा सर्वासा समरसा वृत्तिः ॥ ५०॥ (४९) आनन्दोल्लासश्रीः क्षुल्लकिताष्टमहासिद्धिसौभाग्या । दृश्यते यत्र दशायां सैव देवस्य सर्व(महा)मुद्राः ॥ ५१॥ (५०) हृदयस्थानप्ररूढो विमर्शकल्पद्रुमो महाशाखः । पुष्प्यति भोगश्रिया फलति च निष्कलसुखोत्सवालोकम् ॥ ५२॥ (५१) क्रमिको भवति न देवस्तस्य कथं कालकल्मषस्पर्शः । नित्यनिरावरणस्यापि (को जीवतो मोक्षप्रत्यूहः) कोऽपि जीवन्मुक्तिप्रत्यूहः ॥ ५३॥ (५२) यत् किमपि येन केनापि रूपेण यत्र कुत्रापि किं नास्ति । तस्मादात्मा नित्यस्थिरः क्षणभङ्ग एवास्थिरो भवति ॥ ५४॥ (५३) नन्वात्मनः प्रियार्थं सर्वस्य प्रियत्वं भणति श्रुतिः । तस्मादानन्दस्वभाव आत्मा मुक्तोऽमुक्तो वा ॥ ५५॥ (५४) यदि निजहृदयोल्लासं निर्णेतुं नित्यनिष्कलमिच्छा । मध्यतुटिस्त्रुटितव्या अस्तङ्गतयोः सोमसूर्ययोस्त्तर्हि ॥ ५६॥ (५५) (मध्यतुटिस्त्रुटितव्याऽस्त्र यतोः सोमसूर्ययोः ॥) स्थूलतरेष्वपि प्रेक्षध्वं भूतेषु खस्य निष्कलावस्थाम् । षट्त्रिंशिकातिलङ्घी कीदृशो भवतु सोमनाथः ॥ ५७॥ (५६) ये कुलकुम्भसुधासवपानमहामखोत्सवे(महोत्सवसुखे) प्रवर्तन्ते । ते खलु विकल्पाङ्कुरसिका (विकल्पाङ्कुरान् रसिका) उपदष्टुं प्रगल्भन्ते ॥ ५८॥ (५७) हन्त मुखं प्रतिबिम्बतु प्रतिबिम्बयतु तथा तदपि दर्पणः । दर्पणः पुनर्यस्मिन् प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥ ५९॥ (५८) अविकारोभयपार्श्वे चाषपिञ्जसदृक्षेऽर्थे । अन्तर्मुखो योगी बहिर्मुख इति कल्पना कुतः ॥ ६०॥ (५९) योगी जागरस्वप्नसुषुप्त्यवस्थात्रयस्य(सौषुप्ततुरीयपर्व)परिपाटिम् । चित्रामिव मणिमालां विमर्शसूत्रैकगुम्फितामुद्वहति ॥ ६१॥ (६०) उल्लोकानन्दसुधाशीधुरसोद्वेजितेन हृदयेन । अभिलषति लोकयात्रां तिन्तिणिचर्वणरसान्तरं योगी ॥ ६२॥ (६१) याभिर्गृह्णाति योगी करणप्रणालीभिर्विषयसौख्यानि । निजहृदयोद्वमनशीलाभिः स्फुरणमय ताभिः करोति त्रैलोक्यम् ॥ ६३॥ (६२) यथा तव स्थितिस्तथास्स्व निश्चिन्त इति ((खलु) प्रतिष्ठितोऽर्थः । तत्राप्यस्ति विवेक एवमुपदिशति त(क)स्य कोऽन्यः ॥ ६४॥ (६३) अहो संसारसुखकेली (संसारसुखातिशयः) अहो सुलभं मोक्षमार्गे सौभाग्यम् (मोक्षमार्गसौभाग्यम्) । त्रुटितातङ्ककलङ्का अहो शिवयोगिनां यामली सिद्धिः ॥ ६५॥ (६४) क्षणमात्रस्पृष्टेनाप्यमृतस्वभावेन ज्ञानभावेन । सर्वोत्तिर्णः सर्वः सर्वचिरं लभते सर्वसौभाग्यम् ॥ ६६॥ (६६) गूढाद्गुढतरो यो भवति स्फुटादपि स्फुटतर एषः । दैशिककटाक्षपाते पक्षः प्रथमो न भवति धन्यानाम् ॥ ६७॥ (६६) आस्तामन्या विद्याश्चतुःस्रोतसामपि सागराणामिव । एनमेवामृतमयं मथ्नाति मन्थानभैरवो देवः ॥ ६८॥ (६७) हन्त रहस्यं भणामो मुढा मा भ्रमत गर्भगोलेषु । अत्यासन्न हृदय पर्यालोचयत तस्योद्योगम् ॥ ६९॥ एनमेव महार्थं युद्धारम्भे पाण्डुपुत्रस्य । षोडशसहस्रशक्तिर्देव उपदिशति स्म माधवः (इति शिवम्) ॥ ७०॥ (६९) इत्थं प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनीं जाग्रत्तत्क्षणनिर्विशेषस्वप्नावतीर्णां प्रतिज्ञोत्तराम् । लोकोल्लङ्घनयोग्यसिद्धिपदवीप्रस्थानबद्धोद्यमां कन्थाशूलकपालमात्रविभवां वन्दे तां योगिनीम् ॥ ७१॥ (७०) इति गुरुमुखाम्नायन्यायान्महाक्रममञ्जरी- परिमलमिमं शिष्यप्रेम्णा बबन्ध महेश्वरः । कनकसदसो मध्ये नृत्यन्निव प्रभुरद्भुतं यदिह सुलभः साक्षात्कर्तुं विमर्शमयः शिवः ॥ गाथानामनुभाषणं तदनु तच्छाया ततो व्याकृति- र्ग्रन्थार्थग्रथनक्रियासु गहनो हृद्यश्च कश्चित् क्रमः । संवादोक्तिसहस्रसङ्कलनया तत्त्वार्थचर्चोत्सवः सौभाग्यश्च विमर्शसम्पद इति प्रस्थानमध्यक्ष्यताम् ॥ चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो गुणैर्माधवो रेतोधाः स्फटिकावदातहृदयो नाथः प्रकशो महान् । स्रोतः स्वच्छमनुत्तरं परिणतं पाण्डित्यमास्थाधिका वश्या वागिति हन्त तन्त्रकृदसौ सर्वोत्तरो वर्तते ॥ यो मे वामचमत्क्रियोद्यममयः स्तब्धोऽपि सन्नश्नुते विश्वं व्याप्नुवतश्चिदद्वयमहश्चन्द्रोदयाद् विक्रियाम् । तस्याह्लादमहार्णवस्य न कथं वर्धेत कूलङ्कषो वाग्विक्षोभविजृम्भया बहुमुखं कल्लोलहल्लोहलः ॥ कावेर्या इव माधुर्यं कह्लारस्येव सौरभम् । नटेशस्येव तन्नृत्तमस्य ग्रन्थस्य गौरवम् ॥ विश्वोत्पत्तिविपत्तिभूः स भगवानत्र प्रवक्ता शिव- स्तस्याहं प्रतिशब्दपर्वतगुहा यन्मे न गर्वग्रहः । तद्दोषोऽस्तु गुणोऽपि वा न खलु तत् स्वायत्तमित्थं स्थिते मात्सर्यं महतामुदेतु यदि वा वात्सल्यमुज्जृम्भताम् ॥ अधिवासयतु सदा मुखमन्यकथालेपलब्धदौर्गन्ध्यम् । कर्पूरशकल इव मे शिव शिव इति शीतलः शब्दः ॥ ॥ इति श्रीगोरक्षापरपर्यायमहेश्वरानन्दविरचिता महार्थमञ्जरी समाप्ता ॥ कालचक्रघटीयन्त्रकल्पनामूलशिल्पिने । नम्ः स्वच्छन्दचिन्मात्रपरिबर्हाय शम्भवे ॥ पादुकोदयमहार्थमञ्जरीकोमलास्तवपरास्तुतिक्रमैः । स्फारयन् भुवि महार्थसंविदं देशिको विजयते महेश्वरः ॥ जयत्यमूलमम्लाममौतरं तत्त्वमद्वयम् स्पन्दास्पन्दपरिस्पन्दमकरदमहोत्पलम् ॥ ॥ शुभमस्तु ॥ From Muktabodha Indology Research Institute Library muktalib5.org Reproofread by DPD. parimalavyAkhyA is added.
% Text title            : mahArthamanjarI
% File name             : mahArthamanjarI.itx
% itxtitle              : mahArthamanjarI (maheshvarAnandapraNItA parimalavyAkhyA sahitA)
% engtitle              : mahArthamanjarI
% Category              : yoga, major_works
% Location              : doc_yoga
% Sublocation           : yoga
% Texttype              : pramukha
% Author                : Maheshvarananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha under the supervision of Mark S. G. Dyczkowski
% Proofread by          : staff of Muktabodha, DPD
% Description-comments  : Publisher : Trivandrum Sanskrit Series.  With parimalavyAkhyA
% Indexextra            : Text with translation (1, 2)
% Acknowledge-Permission: Muktabodha Indological Research Institute http://muktalib5.org
% Latest update         : March 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org