मनोमीमांसा

मनोमीमांसा

नायं जनो मे सुखदुःखहेतु- र्न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥ १॥ मनो गुणान्वै सृजते बलीय- स्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यथ लोहिनानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ २॥ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामा- न्जुषन्निबद्धो गुणसङ्गतोऽसौ ॥ ३॥ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षाणान्ताः परो हि योगो मनसः समाधिः ॥ ४॥ समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्य- द्दानादिभिश्चेदपरं किमेभिः ॥ ५॥ मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेनि भीष्मो हि देवः सहसः सहीया- न्युञ्ज्याद्वशे तं स हि देवदेवः ॥ ६॥ तम्दुर्जयं शत्रुमसह्यवेगम- रुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यै- र्मित्राण्युदासीनरिपून्विमूढाः ॥ ७॥ देहं मनोमात्रमिमं गृहीत्वा ममाहसित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ८॥ जनस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित्सन्दशति स्वदद्भि- स्तद्वेदनायां कनमाय कुप्येत् ॥ ९॥ दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्वचि- त्क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ १०॥ आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः । न ह्यात्मनोऽन्यद्यदि तन्मृषा स्या- त्क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ ११॥ ग्रहा निमित्तं सुखदुःखयोश्चेत्- किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ १२॥ कर्मास्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनस्तद्धि जडाजडत्वे । देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ १३॥ कालस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत्स्या- त्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ १४॥ न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्या- द्देवं प्रबुद्धो न बिर्भति भूतैः ॥ १५॥ एतां स आस्थाय परात्मनिष्ठा- मध्यासितां पूर्वतमैर्महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ १६॥ इति मनोमीमांसा सम्पूर्णा । Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA
% Text title            : manomImAMsA
% File name             : manomImAMsA.itx
% itxtitle              : manomImAMsA (BrahmakRitA)
% engtitle              : manomImAMsA
% Category              : yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Author                : Brahma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net, NA
% Indexextra            : (Translation)
% Latest update         : August 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org