% Text title : Yogarahasya by Dattatreya % File name : yogarahasya.itx % Category : yoga % Location : doc\_yoga % Author : Vedic Tradition % Transliterated by : Sovarel Vlad vlad.sovarel at yahoo.com % Proofread by : Sovarel Vlad vlad.sovarel at yahoo.com % Description-comments : Yoga Rahasya ascribed to Dattatreya Muni % Latest update : February 24, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lord Dattatreya's Secret of Yoga ..}## \itxtitle{.. योगरहस्यं श्रीदत्तात्रेयविरचितम् ..}##\endtitles ## योगाध्यायः ज्ञानपूर्वो वियोगो योः ज्ञानेन सह योगिनः । सा मुक्तिर्ब्रह्मणा च ऐक्यमनैक्यं प्राकृतैर्गुणैः ॥ 1\.1॥ मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते । ज्ञानं दुःखोद्भवं दुःखं ममतासक्तचेतसाम् ॥ 1\.2॥ तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः सन्त्यजेन्नरः । सङ्गाभावे ममेत्यस्याः ख्यातेर्हाबिः प्रजायते ॥ 1\.3॥ निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् । ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ॥ 1\.4॥ तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥ 1\.5॥ उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव । कर्त्तव्यानाञ्च नित्यानामकामकरणात्तथा ॥ 1\.6॥ असञ्चयादपूर्वस्य क्षयात्पूर्वार्ज्जितस्य च । कर्मणो बन्धमाप्नोति शरीरं न पुनः पुनः ॥ 1\.7॥ एतत्ते कथितं राजन्योगं चेमं निबोध मे । यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ॥ 1\.8॥ प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः । कुर्वीत तज्जये यत्नं तस्योपायं शृणुस्व मे ॥ 1\.9॥ प्राणायामैर्दहेद्दोषान्धारणाभिः च किल्विषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ॥ 1\.10॥ यथा पर्वतधातूनां दोषाः दह्यन्ति धाम्यताम् । तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् ॥ 1\.11॥ प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् । प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥ 1\.12॥ लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क शृनुष्व मे ॥ 1\.13॥ लघुः द्वादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिः उत्तमः परिकीर्तितः ॥ 1\.14॥ निमेषोन्मेषणो मात्राकालो लघ्वक्षरस्तथा । प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः ॥ 1\.15॥ प्रथमेन जयेत्स्वेदम्मध्यमेन च वेपथुम् । विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥ 1\.16॥ मृदुत्वं सेव्यमानस्तु सिंहशार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥ 1\.17॥ वश्यं नत्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ॥ 1\.18॥ यथा हि साधितः सिंहो मृगान् हस्ति न मानवान् । तद्वन्निषिद्धपवनः किल्विषं न नृणाः तनुम् ॥ 1\.19॥ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । श्रूयतां मुक्तिफलद तस्यावस्थाचतुष्टयम् ॥ 1\.20॥ धवस्तिः प्राप्तिः तथा संवित्प्रसादश्च महीपते । स्वरुपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥ 1\.21॥ कर्मणामिष्टदुष्टानां जायते फलसंक्षयः । चेतसो अपकषायत्व यत्र सा धवस्तिरच्यते ॥ 1\.22॥ ऐहिकामुष्मिकान् कामान् लोभमोहात्मकान् स्वयम् । निरुध्यास्ते यदा योगी प्राप्तिः सा सार्वकालिकी ॥ 1\.23॥ अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् । विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसम्पदा ॥ 1\.24॥ तुल्यप्रभावस्तु सदा योगी प्राप्नोति सम्पदम् । तदा संविदिति ख्याता प्राणायामस्य संस्थितिः ॥ 1\.25॥ यान्ति प्रसादं येनास्य मनः पञ्च च बायवः । इन्द्रियानीन्द्रियार्थाश्च स प्रसाद् इति स्मृतः ॥ 1\.26॥ शृणूस्व च महीपाल प्राणायामस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥ 1\.27॥ पद्मर्द्धासनं चापि तथा स्वस्तिकमासनम् । आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ 1\.28॥ समः समासनो भूत्वा संहृत्य चरणावूभौ । संवृतास्यः तथैवोरु सम्यग्विष्टभ्य चाग्रतः ॥ 1\.29॥ पाष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः । किञ्चिदुनमितशिरा दन्तैः दन्तान्न संस्पृशेत् ॥ 1\.30॥ सम्पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् । रजसा तमसौ वृत्तिं सत्त्वेन रजसस्तथा । स आद्य निर्मले तत्त्वे स्थितो युञ्जीत योगवित् ॥ 1\.31॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ 1\.32॥ यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः । सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ 1\.33॥ स बाह्याभ्यन्तरं शौचं निपाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥ 1\.34॥ तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥ 1\.35॥ वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान्पृथक् । व्योमादिपरमाणुञ्च तथात्मानमकल्मषम् ॥ 1\.36॥ इत्थं योगी यताहारः प्राणायामपरायणः । जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ॥ 1\.37॥ दोषान्व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता । विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् ॥ 1\.38॥ प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः । धारणेत्युव्यते चेयं धार्य्यते यन्मनो यया ॥ 1\.39॥ शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः । प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ॥ 1\.40॥ उपायश्चात्र कथितो योगिभिः परमर्षिभिः । येन ब्याध्यादयो दोषा न जायन्ते हि योगिनः ॥ 1\.41॥ यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयूस्तथा वायुं पिबेद्योगी जितश्रमः ॥ 1\.42॥ प्राण्नाभ्यां हृदये चात्र तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रुमध्यमूर्द्धसु ॥ 1\.43॥ किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥ 1\.44॥ तस्य नो जायते मृत्युर्न जरान च वै क्लमः । न श्रान्तिरवसादोत्थ तुरीये सततं स्थितिः ॥ 1\.45॥ इयं वै योगभूमिः स्यात् सप्तैव परिकीर्त्तितः । यत्र स्थिते ब्रह्मस्थितिं लभते नात्र संशयः ॥ 1\.46॥ नाध्मातः क्षूधितः श्रान्तो न च व्याकुलचेतनः । युञ्जीत योगं राजेन्द्र##!## योगी सिद्ध्यर्थमादृतः ॥ 1\.47॥ नातिशीते न चोण्षे वै न द्वन्द्वेनानिलात्मके । कालेस्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥ 1\.48॥ सशब्दाग्निजलाभ्यासे जीर्णगोष्ठे चतुष्पथे । शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥ 1\.49॥ सभये कूपतीरे वा चैत्यवल्मीकसंचये । देषेष्वेतेषु तत्त्वज्ञो योगाब्यासं विवर्जयेत् ॥ 1\.50॥ सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् । नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ॥ 1\.51॥ दृळ्हता चित्तशुद्धिश्च जयते नात्र संशयः । स्थानकालप्रभावेण निश्चयं विद्धि भूमिप । तन्मयस्य कुतश्चिन्ता देशकालमयी तथा ॥ 1\.52॥ देशानिताननादृत्य मूळ्हत्वाद्यो युनक्ति वै । विघ्नाय तस्य वै दोषा जायन्ते तन्निबोध मे ॥ 1\.53॥ भाधिर्यं जळता लोपः स्मृतेर्मूकत्त्वमान्धता । ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ॥ 1\.54॥ प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् । तेषां नाशाय कर्त्तव्यं योगिनां तन्निबोध मे ॥ 1\.55॥ स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् । वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ॥ 1\.56॥ यबागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् । तद्वत् कल्पे महाशैलं स्थिरं मनस् धारयेत् ॥ 1\.57॥ विघाते वचनो वाचं वाधिर्य्यं श्रवणेन्द्रियम् । यथैवाम्रफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ॥ 1\.58॥ यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् । धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ॥ 1\.59॥ कीलं शिरसि संस्थाप्य काष्थं काष्ठेन ताडयेत् । लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥ 1\.60॥ द्यावापृथिव्यौ वाय्वग्नी व्यापिनावपि धारयेत् । अमानुषात्सस्त्वजाद्वा वाधास्त्वेताश्चिकित्सिताः ॥ 1\.61॥ अमानुयं सत्त्वमन्तर्योगिनं प्रविशेद्यदि । वाय्वग्निधारणेनैनं देहसंस्थं विनिर्द्दहेत ॥ 1\.62॥ एवं सर्वात्मना रक्षा कार्य्या योगविदा नृप##!##| धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ 1\.63॥ प्रवृत्तिलक्षणाख्यानादेयागिनो विस्मयात् तथा । विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥ 1\.64॥ अलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वासौम्यता च योगप्रवृत्तेः प्रथमं हि चिहुम् ॥ 1\.65॥ अनुरागी जनो याति परोक्षे गुणकीर्त्तनम् । न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ 1\.66॥ शीतोष्णादिभिरत्युग्रैर्यस्य वाधा न विद्यते । न भीतिमेति चान्यभ्यस्तस्य सिद्धिरुपस्थिता ॥ 1\.67॥ इति योगाध्यायः ॥ योगसिद्धिः उपसर्गाः प्रवर्त्तन्ते दृष्टे ह्यात्मनि योगिनः । ये तांस्ते सम्प्रवक्ष्यामि समासेन निबोध मे ॥ 2\.1॥ काम्याः क्रियास्तथा कामान् मानुषानभिवाज्ञति । स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥ 2\.2॥ देवत्वममरेशत्वं रसायनचयः क्रियाः । मरुत्प्रपतनं यञ्जं जलाग्न्यावेशनं तथा । श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ॥ 2\.3॥ तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि । तेभ्यश्चेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्चति ॥ 2\.4॥ चित्तमिथं वर्त्तमानं यत्नादेयागी निवर्त्तयेत् । ब्रह्मसङ्गि मनः कुर्व्वन्नुपसर्गात्प्रमुच्यते ॥ 2\.5॥ उपसर्गैर्जितैरेभिरूपसर्गास्तुतः पुनः । योगिनः सम्प्रवर्त्तन्ते सात्त्वराजसतामसाः ॥ 2\.6॥ प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ । पञ्चैते योगिनां योगविघ्नाय कटुकोदया ॥ 2\.7॥ वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः । प्रतिभान्ति यदस्त्येति प्रातिभः स तु योगिनः ॥ 2\.8॥ शब्दार्थानखिलान् वेत्ति शब्दं गृह्नति चैव यत् । योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते ॥ 2\.9॥ समन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः । उपसर्गं तमप्यान्थर्दैवमुन्मत्तवद्बुधाः ॥ 2\.10॥ भ्राम्यते यन्निरालम्बं सनो दोषेण योगिनः । समस्ताचारविभ्रंशाद्भ्रमः स परिकीर्त्तितः ॥ 2\.11॥ आवर्त्त इव तोयस्य ज्ञानावत्तो यदाकुलः । नाशयेच्चित्तमावर्त्त उपसर्गः स उच्यते ॥ 2\.12॥ एतैर्नाशितयोगास्तु सकला देवयोनयः । उपसर्गैर्महाघोरैरावर्त्तन्ते पुनः पुनः ॥ 2\.13॥ प्रावृत्य कन्वलं शुल्कं योगी तस्मान्मनोमयम् । चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥ 2\.14॥ योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः । सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्द्ध्न धारयेत् ॥ 2\.15॥ धरित्रीं धारयेद्योगी तत्सौख्यं प्रतिपद्यते । आत्मानं मन्यते चोर्व्विं तद्बन्धञ्च जहाति सः ॥ 2\.16॥ तथैवाप्सुरसं सूक्ष्मं तद्वद्रूपञ्च तेजसि । स्पर्शं वायौ तथा तद्वद्विभ्रतस्तस्य धारणाम् । व्योम्नः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥ 2\.17॥ मनसा सर्वभूतानां मनस्याविशते यदा । मानसीं धारणां विभ्रन्मनः सूक्ष्मञ्च जायते ॥ 2\.18॥ तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् । परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुतमम् ॥ 2\.19॥ परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् । सम्यग्विज्ञाय योऽलर्क##!## तस्यावृत्तिर्न विद्यते ॥ 2\.20॥ एतासां धारणानन्तु सप्तानां सौक्ष्म्यमात्मवान् । दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परं व्रजेत् ॥ 2\.21॥ यस्मिन् यस्मिंश्च कुरुते भुते रागं महीपते##!##| तस्मिंस्तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति ॥ 2\.22॥ तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् । परित्यजति यो देही स परं प्राप्नुयात्पदम् ॥ 2\.23॥ एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव । भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥ 2\.24॥ गद्धादिषु समासक्तिं सम्प्राप्य स विनश्यति । पुनरावर्त्तते भूप##!## स ब्रह्मापरमानुषम् ॥ 2\.25॥ सप्तैता धारणा योगी समतीत्य यदिच्छति । तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर##!##॥ 2\.26॥ देवानामसुराणां वा गन्धर्व्वोरगरक्षसाम् । देहेषु लयमायाति सङ्गं नाप्नोति च क्वचित् ॥ 2\.27॥ अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥ 2\.28॥ यत्र कामावसायित्वं गुणानेतांस्तथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र##!## परं निर्व्वाणसूचकान् ॥ 2\.29॥ सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः । महिमाऽशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यतः ॥ 2\.30॥ प्राकाम्यस्य च व्यापित्वादीशित्वञ्चेश्वरो यतः । वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥ 2\.31॥ यत्रेच्चास्थानमप्युक्तं यत्र कामावसायिता । त्रैश्वर्य्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ 2\.32॥ मुक्तिसंसूचकं भूप##!## परं निर्वाणमात्मनः । ततो न जायते नैव वर्द्धते न विनश्यति ॥ 2\.33॥ नापि क्षयमवाप्नोति परिणामं न गच्छति । छेदं क्लेदं तथा दाहं शोषं भुयादितो न च ॥ 2\.34॥ भुतवर्गादवाप्नोति शब्दाद्यैर्ह्रियते न च । न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥ 2\.35॥ यथा हि कनकं खन्तमपद्रव्यवदग्निना । दग्धदोषं द्वितीयेन खन्तेनैक्यं व्रजेन्नृप##!##॥ 2\.36॥ न विशेषमवाप्नोति तद्वद्योगाग्निना यतिः । निर्द्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥ 2\.37॥ यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तदाख्यस्तन्मयो भुतो न गृह्येत विशेषतः ॥ 2\.38॥ परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः । योगी याति पृथग्भावं न कदाचिन्महीपते##!##॥ 2\.39॥ यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति । तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥ 2\.40॥ इति योगसिद्धिः ॥ योगिचर्य्या अलर्क उवाच । भगवन्##!## योगिनश्चर्य्यं श्रोतुमिच्छामि तत्त्वतः । ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥ 3\.1॥ दत्तात्रेय उवाच । मानापमानौ यावेतौ प्राप्त्युद्वेगकरौ नृणाम् । तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ 3\.2॥ मानापमानौ यावेतौ तावेवान्थर्विषामृते । अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥ 3\.3॥ चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥ 3\.4॥ आतित्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । म्हाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् ॥ 3\.5॥ व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्रवर्जने । अदेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥ 3\.6॥ यथैवमवमन्यन्ते जनाः परिभवस्ति च । तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥ 3\.7॥ भैक्ष्यं चरेद्गृहस्थेषु यायावरगृहेषु च । श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदृश्यते ॥ 3\.8॥ अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः । श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ 3\.9॥ अत ऊर्द्धं पुनश्चापि अदुष्ठापतितेषु च । भैक्ष्यचर्य्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥ 3\.10॥ भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा । फलं मूलं प्रियङ्गुं वा कणपिण्याकशक्तवः ॥ 3\.11॥ इत्येते च शुभाहारा योगिनः सिद्धिकारकाः । तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥ 3\.12॥ अपः पूर्वं सकृत् प्राश्य तुष्णीन्भूत्वा समाहितः । प्राणारेति ततस्तस्य प्रथमा ह्यान्थतिः स्मृता ॥ 3\.13॥ अपानाय द्वितीया तु समानायेति चापरा । उदानाय चतुर्थी स्यात् व्यानायेति च पञ्चमी ॥ 3\.14॥ प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः । अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् ॥ 3\.15॥ अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च । व्रतानि पञ्च भिक्षुणामहिंसापरमाणि वै ॥ 3\.16॥ अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥ 3\.17॥ सारभूतमुपासीत ज्ञानं यत् कार्य्यसाधकम् । ज्ञानानां व धा षेयं योगविघ्नकरा हिन्सा ॥ 3\.18॥ इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ 3\.19॥ त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । विधाय बुद्ध्ह्या द्वाराणि मनो ध्याने निवेशयेत् ॥ 3\.20॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु च । नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ 3\.21॥ वाग्दन्तः कर्मदन्तश्च मनोदन्तश्च ते त्रयः । यस्मैते नियता दन्ताः स त्रिदन्ती महायतिः ॥ 3\.22॥ सर्वमात्ममयं यस्य सदसज्जगदीदृशम् । गुणागुणमयं तस्य कः प्रियः को नृपाप्रियः ॥ 3\.23॥ विशुद्धबुद्धिः समलोष्ठ्रकाञ्चनः समस्तभूतेषु च तत्समाहितः । स्थानं परं शाश्वतमव्यञ्च परं हि गत्वा न पुनः प्रजायते ॥ 3\.24॥ वेदाः श्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् । ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ॥ 3\.25॥ समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्यतेन्द्रियः । समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्नोति ततः स्वयोगतः ॥ 3\.26॥ इति योगिचर्य्या ## Encoded by Vlad Sovarel vlad.sovarel at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}