% Text title : yogasuutra by maharShii pata.njali % File name : yogasuutra.itx % Category : sUtra, yoga % Location : doc\_yoga % Proofread by : Sunder Hattangadi and Kirk Wortman % Latest update : December 3, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Patanjali Yogasutra ..}## \itxtitle{.. pAta~njalayogasUtrANi ..}##\endtitles ## || महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥ \section{|| प्रथमोऽध्यायः || || समाधि\-पादः ||} अथ योगानुशासनम् ॥ 1\.1॥ योगश्चित्तवृत्तिनिरोधः ॥ 1\.2॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 1\.3॥ वृत्तिसारूप्यमितरत्र ॥ 1\.4॥ वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ 1\.5॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ 1\.6॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 1\.7॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ 1\.8॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 1\.9॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ 1\.10॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ 1\.11॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ 1\.12॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ 1\.13॥ स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ 1\.14॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ 1\.15॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ 1\.16॥ वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ 1\.17॥ (स्मितास्वरूपानुगमात्, स्मितानुगमात्) विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 1\.18॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 1\.19॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ 1\.20॥ तीव्रसंवेगानामासन्नः ॥ 1\.21॥ मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ 1\.22॥ ईश्वरप्रणिधानाद्वा ॥ 1\.23॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 1\.24॥ तत्र निरतिशयं सर्वज्ञबीजम् ॥ 1\.25॥ (सर्वज्ञत्वबीजम्) स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 1\.26॥ तस्य वाचकः प्रणवः ॥ 1\.27॥ तज्जपस्तदर्थभावनम् ॥ 1\.28॥ ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ 1\.29॥ व्याधिस्त्यानसंशयप्रमादालस्याविरति\- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ 1\.30॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ 1\.31॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 1\.32॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ 1\.33॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ 1\.34॥ विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ 1\.35॥ विशोका वा ज्योतिष्मती ॥ 1\.36॥ वीतरागविषयं वा चित्तम् ॥ 1\.37॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ 1\.38॥ यथाभिमतध्यानाद्वा ॥ 1\.39॥ परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ 1\.40॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ 1\.41॥ तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ 1\.42॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ 1\.43॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ 1\.44॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ 1\.45॥ ता एव सबीजः समाधिः ॥ 1\.46॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ 1\.47॥ ऋतम्भरा तत्र प्रज्ञा ॥ 1\.48॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 1\.49॥ तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ 1\.50॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ 1\.51॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे प्रथमः समाधि\-पादः ॥ \section{|| द्वितीयोऽध्यायः || || साधन\-पादः ||} तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ 2\.1॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ 2\.2॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ 2\.3॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ 2\.4॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ 2\.5॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ 2\.6॥ सुखानुशयी रागः ॥ 2\.7॥ दुःखानुशयी द्वेषः ॥ 2\.8॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ 2\.9॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ 2\.10॥ ध्यानहेयास्तद्वृत्तयः ॥ 2\.11॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ 2\.12॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ 2\.13॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ 2\.14॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ 2\.15॥ हेयं दुःखमनागतम् ॥ 2\.16॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ 2\.17॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ 2\.18॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ 2\.19॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ 2\.20॥ तदर्थ एव दृश्यस्यात्मा ॥ 2\.21॥ कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ 2\.22॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ 2\.23॥ तस्य हेतुरविद्या ॥ 2\.24॥ तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ 2\.25॥ विवेकख्यातिरविप्लवा हानोपायः ॥ 2\.26॥ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ 2\.27॥ योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ 2\.28॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ 2\.29॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ 2\.30॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ 2\.31॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ 2\.32॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ 2\.33॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ 2\.34॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ 2\.35॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ 2\.36॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ 2\.37॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ 2\.38॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ 2\.39॥ शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ 2\.40॥ सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ 2\.41॥ सन्तोषादनुत्तमसुखलाभः ॥ 2\.42॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ 2\.43॥ स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ 2\.44॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ 2\.45॥ स्थिरसुखम् आसनम् ॥ 2\.46॥ प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ 2\.47॥ ततो द्वन्द्वानभिघातः ॥ 2\.48॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ 2\.49॥ बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ 2\.50॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ 2\.51॥ ततः क्षीयते प्रकाशावरणम् ॥ 2\.52॥ धारणासु च योग्यता मनसः ॥ 2\.53॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ 2\.54॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ 2\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे द्वितीयः साधन\-पादः ॥ \section{|| तृतीयोऽध्यायः || || विभूति\-पादः ||} देशबन्धश्चित्तस्य धारणा ॥ 3\.1॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ 3\.2॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ 3\.3॥ त्रयमेकत्र संयमः ॥ 3\.4॥ तज्जयात्प्रज्ञालोकः ॥ 3\.5॥ तस्य भूमिषु विनियोगः ॥ 3\.6॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ 3\.7॥ तदपि बहिरङ्गं निर्बीजस्य ॥ 3\.8॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ 3\.9॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ 3\.10॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ 3\.11॥ ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ 3\.12॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ 3\.13॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ 3\.14॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ 3\.15॥ परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ 3\.16॥ शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ 3\.17॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ 3\.18॥ प्रत्ययस्य परचित्तज्ञानम् ॥ 3\.19॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ 3\.20॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ 3\.21॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ 3\.22॥ मैत्र्यादिषु बलानि ॥ 3\.23॥ बलेषु हस्तिबलादीनि ॥ 3\.24॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ 3\.25॥ भुवनज्ञानं सूर्ये संयमात् ॥ 3\.26॥ चन्द्रे ताराव्यूहज्ञानम् ॥ 3\.27॥ ध्रुवे तद्गतिज्ञानम् ॥ 3\.28॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ 3\.29॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ 3\.30॥ कूर्मनाड्यां स्थैर्यम् ॥ 3\.31॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ 3\.32॥ प्रातिभाद्वा सर्वम् ॥ 3\.33॥ हृदये चित्तसंवित् ॥ 3\.34॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ 3\.35॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ 3\.36॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ 3\.37॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ 3\.38॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ 3\.39॥ समानजयाज्ज्वलनम् ॥ 3\.40॥ (समानजयात्प्रज्वलनम्) श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ 3\.41॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूल\- समापत्तेश्चाकाशगमनम् ॥ 3\.42॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ 3\.43॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ 3\.44॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ 3\.45॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ 3\.46॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ 3\.47॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ 3\.48॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ 3\.49॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ 3\.50॥ स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ 3\.51॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ 3\.52॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ 3\.53॥ तारकं सर्वविषयं सर्वथाविषयमक्रमञ्चेति विवेकजं ज्ञानम् ॥ 3\.54॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ 3\.55॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे तृतीयो विभूति\-पादः ॥ \section{|| चतुर्थोऽध्यायः || || कैवल्य\-पादः ||} जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ 4\.1॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ 4\.2॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ 4\.3॥ निर्माणचित्तान्यस्मितामात्रात् ॥ 4\.4॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ 4\.5॥ तत्र ध्यानजमनाशयम् ॥ 4\.6॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ 4\.7॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ 4\.8॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ 4\.9॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥ 4\.10॥ हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥ 4\.11॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ 4\.12॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ 4\.13॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ 4\.14॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ 4\.15॥ न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ 4\.16॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ 4\.17॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ 4\.18॥ न तत्स्वाभासं दृश्यत्वात् ॥ 4\.19॥ एकसमये चोभयानवधारणम् ॥ 4\.20॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ 4\.21॥ चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ 4\.22॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ 4\.23॥ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ 4\.24॥ विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ 4\.25॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ 4\.26॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ 4\.27॥ हानमेषां क्लेशवदुक्तम् ॥ 4\.28॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ 4\.29॥ ततः क्लेशकर्मनिवृत्तिः ॥ 4\.30॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ 4\.31॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ 4\.32॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ 4\.33॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ 4\.34॥ ॥ इति पतञ्जलि\-विरचिते योग\-सूत्रे चतुर्थः कैवल्य\-पादः ॥ ॥ इति श्री पातञ्जल\-योग\-सूत्राणि ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}