% Text title : Abhayadanam % File name : abhayadAnashrIdharasvAmI.itx % Category : misc, shrIdharasvAmI, stotra % Location : doc\_z\_misc\_general % Author : Shridharasvami % Description/comments : shrIdharasvAmI stotraratnAkara. % Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com % Latest update : November 8, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Abhayadanam ..}## \itxtitle{.. abhayadAnam ..}##\endtitles ## अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते ॥ यं नत्वा मुनयश्चिरेप्सितपदं गच्छन्ति निर्विघ्नतः यो वै सर्वगणाधिपः प्रभुरिति ख्यातः स्वयं निर्गुणः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 1॥ विद्याख्या परमेश्वरी भवति या मुख्या च भूमाप्तये ब्रह्मैक्यं निजमूलमन्वयति यच्छिष्टं पदं प्राणिनाम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 2॥ नाम्ना श्रीधर चिन्मयो धरति यो नित्यं च मोक्षश्रियम् जीवानां तरणाय सद्गुरुरिति ख्यातः स्वयं शाश्वतः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 3॥ यत्प्राप्तं सनकादिभिर्मुनिबरैः प्राप्तं शुकेनापि यत् यन्नित्यं ह्युररीकृतं च खलु वे ब्रह्मादिभिर्दैवतैः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 4॥ ओङ्कार व्यभजच्छ्रुतिर्बहुविधा ब्रूते चतुर्धाष्टधा तुर्यं शुद्धमिति स्फुटं च परमं श्रीरामभद्रश्च यत् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 5॥ न स्त्री नैव पुमानकाय इति यो ह्यात्मा च सर्वान्तरः गोत्रं यस्य न लिङ्ग मस्ति न तथा वर्णो न वा ह्याश्रमः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 6॥ सर्वात्मा श्रुतिरप्यहो वदति यज्ज्ञात्वा न शोकः पुनः सर्वोपाधिविवर्जितं भवति यच्छान्तं पदं निर्गुणम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 7॥ भेदाभेदविभेदशून्यमिति यन्नास्ति द्वयं यस्य वै सूक्ष्मात्सूक्ष्मतरं ह्यणुर्न महतो यद्वै महद्विश्रुतम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 8॥ अज्ञानेन विभाति दुःखमिति तन्नाशाय भोगभ्रमः आनन्दोऽसि न भोगकर्म तव भो वाक्यैर्महद्भिः स्फुटम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 9॥ पक्षीवापि पशुः पिशाच मनुजा, गन्धर्वयक्षाः सुराः आब्रह्मादिपिपीलिकान्तनृषु नो नारीषु भेदः क्वचित् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 10॥ भीरस्तु द्वितयान्न सा खलु वसेज्ज्ञानैकमात्रे शिवे स्वानन्दे विततेऽद्वये सुविमले सर्वात्मकेऽरूपतः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 11॥ यत्पूर्व सकलस्य भिन्नमपि नो यस्मिन्विकारः क्वचित् माया नास्ति न चेश जीवकलनाऽविद्या न यस्मिन्मिषत् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 12॥ आनन्दोऽद्वय एक एव सततं ज्ञानैकमात्रोस्म्यहम् कार्यं नाऽपि च कारणं किमपि वा ब्रह्माण्डपिण्डावपि । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ 13॥ अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते । ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं अभयदानं सम्पूर्णम् ॥ लेखनकाल दिनाङ्क 29\-10\-1942 ## Abhayadana means giving a promise, assurance, or guarantee of safety or protection to all the beings. This is given by sannyAsi who is granted sannyAsa by a Guru. It is also considered as a greatest gift in Buddhism. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}