श्रीअवधमहिमा

श्रीअवधमहिमा

श्रीशङ्कर उवाच । चैत्रे मासि च सम्प्राप्ते नवमी दिनमाश्रितः । योऽभिगच्छति वै भद्रे ह्ययोध्यां सरयूं प्रति ॥ १॥ फलं तत्राक्षयं देवि भवतीत्यनुशुश्रुम । सायं प्रातः स्मरेद्यस्तु ह्ययोध्यां च कृताञ्जलिः । उपस्पृष्टानि तीर्थानि त्वयोध्यायाश्चभामिनि ॥ २॥ विष्णोः पादमवन्तिकां गुणवतीं मध्यं च काँचीपुरीं नाभि द्वारवतीं पठन्ति हृदयं मायापुरीं योगिनः । ग्रीवामूल मुदाहरन्ति मथुरां नासां च वाराणसी- मेतद्ब्रह्मपदं वदन्ति मुनयोऽयोध्यापुरी मस्तकम् ॥ ३॥ जन्म प्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा । अयोध्यास्नान मात्रेण सर्वमेव प्रणश्यति ॥ ४॥ यथा सुराणां सर्वेषामादिश्च मधुसूदनः । तथैव क्षेत्रतीर्थानामयोध्या त्वादिरुच्यते ॥ ५॥ इति श्रीअवधमहिमा समाप्ता । श्रीअयोद्ध्यामहिमा Encoded and proofread by Prabhav Tengse
% Text title            : Avadha Mahima
% File name             : avadhamahimA.itx
% itxtitle              : avadhamahimA (dasharathakRitA)
% engtitle              : avadhamahimA
% Category              : misc, tIrthakShetra, raama, mAhAtmya, panchaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabhav Tengse
% Proofread by          : Prabhav Tengse
% Indexextra            : (Scan)
% Latest update         : February 25. 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org