श्री अयोध्या पञ्चकम्

श्री अयोध्या पञ्चकम्

!! श्री जानकीवल्लभो विजयते !! याऽयोध्या जगती तलेतु मनुना वैकुण्ठतो ह्यानिता याचित्वा निजसृष्टिपालनपरं वैकुण्ठनाथं प्रभुम् । या वै भूमितले निधाय विमला चेक्ष्वाकवे चार्पिता साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ १॥ या चक्रोपरि राजते च सततं वैकुण्ठनाथस्य वै या वै मानवलोकमेत्य सकलान् दात्री सदा वाञ्छितान् । या तीर्थानि पुनाति सन्ततमहो वर्वर्त्ति तीर्थोपरि साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ २॥ यस्यां वैष्णव सज्जनाः सुरसिकाः स्वाचारनिष्ठाः सदा लीला धाम सुनाम रूप दयिताः श्रीरामचन्द्रेरताः । यस्यां श्रीरघुवंशजः परिकरैः सार्द्धं सदा राजते साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ३॥ यस्यां तीर्थशतं सदा निवसति ह्यानन्ददं पावनं यस्या दर्शन लालसा मुनिवरा ध्यानेरताः सर्वदा । यस्या भूमि रजस्त्वजादि विवुधा वाञ्छन्ति स्वामीष्टदं साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ४॥ यस्यां भाति प्रमोदकाननवरं रामस्य लीलास्थलं यत्र श्रीसरिताम्बरा च सरयू रत्नाचलः शोभते । ध्येया ब्रह्ममहेशविष्णुमुनिभिर्हृआनन्ददा सर्वदा साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ५॥ यः श्लोकपञ्चकमिदं मनुजः पठेत ध्यात्वाहृदि प्रतिदिनं रघुनन्दनाङ्घ्रिम् । हित्वा बहूनि दुरितानि पुरार्जितानि प्राप्नोत्वभीष्टधनधर्ममथापवर्गम् ॥ ६॥ इति ब्रह्मचारी श्री भगीरथरामजी विरचितं श्रीअयोध्या पञ्चकं सम्पूर्णम् । अयोध्या-दर्पणे भाग १ Encoded and proofread by Prabhav Tengse
% Text title            : Ayodhya Panchakam
% File name             : ayodhyApanchakam.itx
% itxtitle              : ayodhyApanchakam (bhagIratharAmajI virachitam)
% engtitle              : ayodhyApanchakam
% Category              : misc, panchaka, tIrthakShetra, raama
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : bhagIratharAmajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Prabhav Tengse
% Proofread by          : Prabhav Tengse
% Description/comments  : From Ayoddhya Darpan Part 1 by Shri Bhagiratharam
% Indexextra            : (Scan)
% Latest update         : February 20, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org