% Text title : bAlabodhaH % File name : bAlabodhaH.itx % Category : misc, krishna, puShTimArgIya, vallabhaachaarya, upadesha % Location : doc\_z\_misc\_general % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bAlabodhaH ..}## \itxtitle{.. bAlabodhaH ..}##\endtitles ## नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुविनिश्चितम् ॥ 1॥ धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ 2॥ अलौकिकास्तु वेदोक्ता साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ 3॥ लौकिकांस्तु प्रवक्ष्यामि वेदादाद्या यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ 4॥ त्रिवर्गसाधकानीति न तन्निर्णय उच्यते । मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ 5॥ द्विधे द्वे द्वे स्वस्ततः साङ्ख्ययोगौ प्रकीर्तितौ । त्यागात्यागविभागेन साङ्ख्ये त्यागः प्रकीर्तितः ॥ 6॥ अहन्ताममतानाशे सर्वथा निरहङ्कृतः । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ 7॥ तदर्थं प्रक्रिया काचित्पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ 8॥ अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्तव्याः सिद्धे योगे कृतार्थता ॥ 9॥ पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण च सेव्यते ॥ 10॥ ते सर्वार्था न चाद्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ 11॥ वस्तुनः स्थितिसंहारौ कार्यौ शास्त्रप्रवर्तकौ । ब्रह्मैव तादृशं यस्मात्सर्वात्मकतयोदितौ ॥ 12॥ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ 13॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ 14॥ अतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वे तदाश्रयः ॥ 15॥ प्रत्येकं साधनं चैतद्द्वितीयार्थे महान् श्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ 16॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ 17॥ समर्पणेनात्मनो हि तदीयत्वं भवेद्ध्रुवम् । अतदीयतया चापि केवलश्चेत्समाश्रितः ॥ 18॥ तदाश्रयतदीयत्वबुद्{}ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ 19॥ इति श्रीवल्लभाचार्यविरचितो बालबोधः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}