% Text title : Shrimad Bhagavatadarshanam JagannAthadasa % File name : bhAgavatadarshanaMjagannAthadAsaH.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 13, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrimad Bhagavatadarshanam JagannAthadasa ..}## \itxtitle{.. श्रीमद्भागवतदर्शनं जगन्नाथदासश्च ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः \ldq{}पञ्चसखा\rdq{} उत्कलीय\-शब्दविशेषः । अनेन पञ्चानां महापुरुषाणां संयोगो नामोल्लेखो जायते । तेषु बलरामदास\-जगन्नाथदास\-अच्युतानन्ददास\-यशोवन्तदास\- शिशु अनन्तदासादयः स्मरणीयाः, नमस्याः, अनुकरणीयाः, सम्माननीयाश्चेति सर्वादौ प्रतिभाति । तेभ्यो नमोनमः । पञ्चमहापुरुषेषु जगन्नाथ अन्यतमः स्वतन्त्रः । सर्वे पञ्च द्वापरयुगीय\-श्रीकृष्णस्य सखाय भवन्ति । तथाहि उत्कलीये\- \ldq{}द्वापरे सुबाहु सुबल श्रीवत्स नामेण गोपाल । दाम सुदाम आदिकरि । ए पञ्च गोपाल ये सरि ॥ प्रभुङ्क सङ्गे जन्म हेले । पञ्चसखा नाम बहिले ॥ पाञ्चंहे कृष्ण मनु जात । भकत श्रेष्ठङ्क महत ॥\rdq{} ओडिआ साहित्ये प्राचीन\-संस्कृतौ इतिहासे च कविकुलतिलकस्य ओडिआ\-भागवतकार\-प्रख्यात\-संस्कृतज्ञ\-महापौराणिक\-जगन्नाथदासस्य नाम अविस्मरणीयं चिरभास्वतं समुज्ज्वलरत्नं विकसतितराम् । ओडिआ भागवतं वेदव्यासप्रणीतभागवतस्य नानुवादमात्रम् । मौलिकं रसायितं सत्किमपि वैशिष्ट्यमावहति विद्वत्समाजे भक्तानां हृदयगुहायाम् । भेदस्तावत्संस्कृतभागवते 335 अध्यायाः, ओडिआ भागवते 342 अध्यायाः सन्ति । संस्कृतभागवते अष्टादश सहस्रमन्त्राः ,ओडिआ भागवते तु 27160 नवाक्षरपदानि विलसन्ति इत्यनयोर्विशेषो वैभवो जगन्नाथस्य । संस्कृतभागवतस्य अतिजटिलतत्त्वं तेनोत्कलभाषया सम्बोधितम्, सरलीकृतं भावगम्भीयायितं च दरीदृश्यते पठन\-पाठनावसरे । अस्य जन्मदिनाङ्कविषये बहुविधानि मतान्तराणि सन्ति । मुख्यतः कौशिकगोत्रिय\-दाश इत्युपाधिमण्डित\-महात्मा\-जगन्नाथदासः 1413 शकाब्दे पुरीमण्डलान्तर्गत\-कपिलेश्वरपुर\-शासनवास्तव्ये पितुः भगवानदाशस्य तथा मातुः पद्मावत्याः दक्षिणकुक्षौ भाद्रवमासस्य 14 दिवसे शुक्लाष्टम्यां तिथौ सौरिवासरे/ बुधवासरे वा मध्याह्नसमये अनुराधानक्षत्रे वृश्चिकराशौ एकस्मिन् दरिद्र\-ब्राह्मण\-परिवारे समजनि । ऐतिहासिकानां मतानि सन्निरीक्ष्य भारतीयपञ्जिकानुसारं तज्जयन्ती 13/08/1991 ख्रीष्टाब्द इति निश्चिता कतिपयैर्विद्वांसैः । चैतन्यदेवेन सह तस्य साक्षात्कारः 1510 ख्रीष्टाब्दे पुर्यां ऊनविंशति वयसि सञ्जातः । महाप्रयाणं च षष्ठीति वयसि मकरमासस्य शुक्ल\-सप्तम्यां द्विजानक्षत्रे अर्थात् 25/02/1550 दिनाङ्के बभूव इति सप्तदशशताब्दीय\-कवि\- दिवाकरदासविरचितात् जगन्नाथ चरितामृतात् ज्ञायते । अत्र तेन अभाणि\- श्रीकृष्णस्य हास्यात् श्रीचैतन्यस्य तथा श्रीराधायाः हास्यादस्य महानुभावस्य जगन्नाथदासोत्पत्तिः सम्बभूव । यच्चोक्तमुत्कलभाषया\- \ldq{}श्री वैकुण्ठ नित्यधामे । श्रीराधाकृष्ण एक प्रेमे ॥ एकात्मा भावरेण छन्ति । कोटि युगे भङ्ग नुहन्न्ति ॥ श्रीराधा मुख चांहि हरि । मन्दे मधुर हास्य करि ॥ से हास्य मधुर अमृत । तंहु चैतन्य हेले जात ॥ येंहु दुहिङ्क एक भाव । राधा हसिले तहुं लव ॥ से हास्यु जन्मिले तुरित । श्रीअतिबड जगन्नाथ ॥ से वेनि निजाङ्ग चांहि । जाणिले भकति अंशै ॥ आज्ञा देले नित्य ठाकुर । तुम्भे जन्मिब मर्त्यपुर ॥\rdq{} इति भक्तश्रेष्ठ\-जगन्नाथः अवतारिपुरुष आसीदिति न सन्देहस्यावकाशः । उत्कलीयकवि\-नन्ददासस्य \ldq{}अणाकार संहितायां\rdq{} इत्थं वर्णितमास्ते तज्जन्मप्रसङ्गे । तथाहि\- \ldq{}एबे ये जगन्नाथ जन्म । कहिबा शुण हो अर्जुन ॥ पुरुषोत्तम ये क्षेत्ररे । जन्मिबे ब्राह्मण कुलरे ॥ राधाङ्क प्रेम भजन रे । चित्त बुडाइ निरन्तरे ॥ करिब नाम भागवत । धरिब श्रीहरिङ्क मत ॥\rdq{} अपि च गोपालखण्डककृत\- \ldq{}पद्मकल्पपुराणे\rdq{}, रामदासविरचिते \ldq{}दार्ढ्यताभक्तिरसामृते\rdq{}, चन्द्रचूड चैनीकृत\-\ldq{}चकडाबसाणे\rdq{}.अपि महापुरुष\-जगन्नाथविषये तत्कृतभागवतविषये च पर्याप्ततथ्यमुपलभ्यते । दिवाकरमिश्रप्रणीते \ldq{}नित्यगुप्तमणि\rdq{} नामके संस्कृतग्रन्थे बलरामदासात् जगन्नाथदासस्य दीक्षाग्रहणं, प्रतापरुद्रदेवस्य राज्ञै गौरीपाटमहादेव्यै दीक्षादातुं चैतन्यदेवस्यादेशेन जगन्नाथदासस्य नारीरूपग्रहणप्रसङ्गमधिकं रोचकं मनोरञ्जनं च कारयति । अयं वृत्तान्तः चैतन्यभागवतं तथा जगन्नाथचरितामृतं द्रढयति । वृन्दावनदास\-विरचिते \ldq{}जगन्नाथ सुधात्रय\rdq{} पुस्तके वर्णितं एकदा प्रतापरुद्रदेवेन श्रीजगन्नाथदर्शनोपरान्ते आगच्छ्ता बटगणेशनिकटे समुपस्थितं जगन्नाथदासमष्टभुजकृष्णरूपेण ददर्श, विस्मयाभिभूतो बभूव च । यच्चोक्तं\- अष्टबाहु\-जगन्नाथ\-दासो वंशीधनुःशरान् । शङ्खचक्रगदापद्मबिभ्रच्छामोऽभवत्तदा ॥ षोडश\-शताब्द्यां बङ्गीयवैष्णवकविना देवकीनन्दनेन \ldq{}वैष्णव वन्दन\rdq{} पुस्तके जगन्नाथदासविषये इत्थं लिखितं \- \ldq{}जगन्नाथ दास वन्दि सङ्गीत पण्डित । यार गान रसे जगन्नाथ विमोहित ॥\rdq{} अपि च जीवगोस्वामिना वैष्णव वन्दनायां \-\ldq{}वन्देऽहं जगन्नाथं यद्गानात् तरवोऽरुदन् विवशा इव\rdq{} | एतदतिरिक्तं परवर्तिभिरालोचकैरपि जगन्नाथदास\-विषये पर्याप्त\-प्रबन्धाः विलिखिताः । तेषु 1897\-98 ख्रीष्टाब्दे एसिआटिक् पत्रिकायां प्रकाशितः मनोमोहन चक्रवर्त्तेः प्रबन्धः प्रकाशितः । अन्येषु 1923 ख्रीष्टाब्दे तारिणी चरण रथ सम्पादिते \ldq{}ओडिआ साहित्यर इतिहासे\rdq{} , 1923 प्रकाशिते विजय चन्द्र मजूमदार vilikhite \ldq{}##Typical selection froM oriya literature##\rdq{} pustakasya प्रथमखण्डस्य मुखबन्धे, 1921 प्रकाशिते अपर्णा पण्डायाः \ldq{}छान्द चन्द्रिकायां\rdq{} , सत्यवादि\-पञ्चमखण्डे, गोपीनाथ नन्द विलिखिते \ldq{}जगन्नाथ दास ओ ओडिआ भागवत\rdq{} शीर्षके प्रबन्धे, राजकिशोर दाश\-सम्पादिते \ldq{}ओडिआ भागवतर मुखबन्धे\rdq{} , 1921 मसिहायां पण्डित\-सदाशिव\-मिश्र\-विरचिते \ldq{}अतिबडी श्रीजगन्नाथ गोस्वामी\rdq{} पुस्तके, 1928 षु पण्डित\-विनायक\-मिश्र\-विरचिते \ldq{}ओडिआ साहित्यर इतिहासे\rdq{} , 1929 प्रकाशिते जगबन्धु\-सिंह\-रचिते \ldq{}प्राचीन उत्कलर ओडिआ भाषा ओ साहित्य आलोचना\rdq{} नामके पुस्तके, 1941 सम्पादिते राय\-बाहादुर\-चिन्तामणि\-आचार्यस्य \ldq{}भक्त कवि जगन्नाथ दास\rdq{} पुस्तकादिषु अस्य महापुरुषस्य वर्णनं मिलति । अस्मिन् कार्ये अन्ये महानुभावाः सूर्यनारायण\-दाशः, प्रभात\-मूखार्जिः, विमान\-विहारी\-मजूमदारः प्रमुखाः बङ्गीयाः, डः मायाधर\-मानसिं, पण्डित\-नीलकण्ठ\-दासः, नरेन्द्र\-नाथ\-मिश्रः, व्रजमोहन\-महान्तिः, चित्तरञ्जन\-दासः अपि च डः हरेकृष्ण\-महताबः प्रमुखाः गुणिनो विद्वांसः जगन्नाथ दासस्य महिमानं स्व स्व ग्रन्थेषु वर्णयन्ति स्म । एते सर्वे आलोचकाः दिवाकर दास\-प्रणीतं जगन्नाथ चरितामृतमतं समर्थितवन्तः ॥ जनश्रुतिः किम्वदन्ती भवतु नाम । किन्तुमस्यालौकीकमैतिहासिकसत्यं लुक्कायितमिति अन्यथाकर्तुं न शक्यते । तस्मान्नावहेलनीया जनश्रुतिः । उदाहरण\-प्रसङ्गेन जगन्नाथस्य पिता भगवान दाशः श्रीमन्दिरे पुराणपण्डा आसीत् । तन्माता पद्मावती प्रत्यहं श्रीमन्दिरं पतिना सह पुराणश्रोतुमायाति स्म । संस्कृतभागवतस्य क्लिष्टशब्दान् वेत्तुं साऽसमर्था । एकदा सा स्वपुत्रं जगन्नाथं कथितवती । पुत्र ! मदर्थं \ldq{}ओडिआ\rdq{} भागवतं विरचय ॥ मातुरादेशेन सः \ldq{}नवाक्षरी\rdq{} वृत्तेन ओडिआ\-भाषया द्वादश\-स्कन्धात्मकं श्रीमद्भागवतं रचितवानीति । जगन्नाथ दासः प्रेमभक्तेरुपासकः अनन्य भक्त आसीत् । प्रख्यात\-योगिनः परिचय\-प्रसङ्गे जगन्नाथ\-चरितामृते दिवाकरो वक्ति\- \ldq{}द्वादश प्रेम ए जाणइ । एडे प्रेम भावुक कांहि ॥ ए अन्ते छतिश वरस । प्रेम साधिले अहर्निश ॥ षाठि वरस देहादिरे । प्रेम स्थापि स्थले गमिले ॥ राधाङ्क प्रेमे जरजर । चित्त बुडै निरन्तर ॥\rdq{} इति जगन्नाथस्य प्रेमभक्त्या सह तस्य परमायुरपि निर्दिशति ॥ चैतन्यः स्वयं जगन्नाथदासाय अतिबड उपाधिं दत्तवान् । अस्मिन् प्रसङ्गे एका रोचका कथा श्रूयते । एकदा जगन्नाथदासः वटगणेश निकटे भागवत\-व्याख्यानं कृतवान्नासीत् । अस्मिन् समये चैतन्यदेवः स्व\-भक्त्यै सार्धं तत्रागतः । कियत्कालं जगन्नाथस्य व्याख्यानं श्रुत्वा आध्यात्मिकोन्नतिं च सन्निरीक्ष्य होरैकं यावत् भावविह्वलितो बभूव । जगन्नाथमालिङ्ग्य तस्मै \ldq{}अतिबडी\rdq{} इति सम्बोधितवान् । तदापरेद्युः सर्वे जगन्नाथदासं अतिबडीति सम्बोधयामासुः । तद्यथा लीलामृते\- \ldq{}एहि समये श्रीचैतन्य । सङ्गते घेनि सखागण ॥ वट तलरे विजे कले । पुराण शुणि तोषहेले ॥ प्रेम भावरे श्रीचैतन्य । दासङ्कु कले आलिङ्गन ॥ अढाइ दिवस पर्यन्त । वेनि रहिले प्रेमचित्त ॥\rdq{} इति उभययोः पारस्परिकं प्रेम अन्यतमम् । चिराचरितम् । मानव\-संस्कृतेः परिपूरकम् । यतो हि स्नेहः अथवा प्रेम मानवस्य सहजात\-प्रवृत्तिः । अस्याः समुद्भवः केवलं भागवत\-पाठेन जायते । सेव्य\-सेवक\-भावेन तस्योत्पत्तिश्रवणात् । तस्मादप्राकृतभाष्यात्मकं श्रीमद्भागवतं सर्वश्रेष्ठदर्शनम् । अस्मिन् दर्शने प्रेमभक्तेः मूल्यबोधः वस्तुस्थितिश्च यथार्थतया शिक्ष्यते । विज्ञानी भक्तः जगन्नाथदासः जगन्नाथदेवस्य अनन्य\-भक्त आसीत् । ज्येष्ठ\-बलरामदासात् स दीक्षां नीतवान् ॥ नृसिंहः श्रीक्षेत्रस्य आदिपूज्य आसीत् । तं सर्वे यज्ञनृसिंह इति कथयन्ति । भागवतस्य अनुवादारम्भे निर्विघ्नयायै नृसिंहं तुतोष सः । तस्यानुवादः स्वतन्त्रः । भक्तिविगलितः । मूल\-संस्कृतभागवते आदिमः श्लोकस्तावत्\- \ldq{}जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्महृदा य आदिकवयो मुह्यन्ते यत्सुरयः । तेजो वारिमृदां यथा विनिर्मयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥\rdq{} अस्यानुवादः जगन्नाथस्य कोमलभाषया\- \ldq{}नमै नृसिंह चरण । अनादि परम कारण ॥ या बिनु आदि मध्य अन्त । विचारे न घटे जगत ॥ इन्द्रिय अर्थ ये जाणइ । स्व तेजे नित्य प्रकाशै ॥ आनन्द मने वेद सार । ब्रह्माण्डे ये कला विस्तार ॥ यार स्वरूप हृदे चिन्ति । वेद पुरुष न जाणन्ति ॥ मृत्तिका विकार येमन्त । जलरे हुऐ कल्पित ॥ जले उपल बुद्धि करि । मृगतृष्णारे येह्ने वारि ॥ रूप अरूप स्थिति तिनि । यार गोचरे अनुमानि ॥ स्वभावे नोहे से एमन्त । ए साङ्ख्ययोगीङ्कर मत ॥ आत्म प्रकाशे सदा थाइ । निरस्त कुहुक बोलाइ ॥ सत्य परमानन्द हरि । याहार भावे भबु तरि ॥ एमन्ते सत्य रूप यार । ता पादे मोर नमस्कार ॥\rdq{} इति जगन्नाथदासस्य अनुवादशैली न दुर्बोधा नापि आक्षरीकी । किन्तु परिस्फुटं सरलं सुललितं सावलीलं पदगाम्भीर्यं च स्वतस्तस्य जगन्नाथपण्डितस्य पाण्डित्यं प्रकाशयति , निःसन्देहमेव । जगन्नाथः पितुः सकाशात् सर्वाणि वेद\-वेदान्त\-कोश\-साहित्य\-पुराण\-व्याकरणादिनि शास्त्राणि सम्यग्तयाऽधिगतानि । विवाहबन्धनात् दूरं गत्वा तेन चिर\-ब्रह्मचर्यव्रतमनुष्ठितम् ॥ चैतन्यदेवस्य साहचर्येण तस्मात् अतिबड\-उपाधि\-विभूषितेन च बङ्गीयाः श्रीचैतन्याय क्रुद्धा आसन् । केचन चैतन्यं त्यक्त्वा याजपुरं जग्मुः । पश्चात् चैतन्यनिर्देशेन जगन्नाथः याजपुरमागतवान् । किन्तु ते जगन्नाथं त्यक्त्वा याजपुरात् वृन्दावनं प्रत्याजगाम । उच्यते असन्तुष्टान् चैतन्यभक्तानवबोधयितुं चैतन्यनिर्देशेन जगन्नाथदासः शिक्षाष्टकं विरच्य तेभ्यः श्रावयामास । किन्तु असफलो जातः ॥ जगन्नाथदासः सगुण\-निर्गुणयोः, ज्ञान\-भक्त्योः सफलः साधकः । आदर्शब्राह्मणः । वैष्णवसम्प्रदायस्य कर्णधारः । अनेन पञ्चसप्ततिग्रन्थाः 75 सम्पादिता इति पण्डित कुरामणि पाठिविरचिते \ldq{}अतिबडी जगन्नाथ परिक्रमा\rdq{} पुस्तके प्रमाणम् । तेषु कतिचन श्रीमद्भागवतं, दारुब्रह्मगीता, पद्मकल्पटीका, ब्रह्माण्डभूगोलः, षोल चौपदी, ज्ञानसागरगीता, भक्तिसंहिता, कलिमालिका, अर्थकोइलि, कृष्णभक्ति कल्पलता, नीलाद्रिशतकं तुलाभिणादयः ग्रन्थाः प्रसिद्धाः दृष्टिपथमारोहन्ति कदाचित् ॥ जगन्नाथदासः उत्कलीयानां कृते दिव्यमहापुरुषः । महान् आत्मा । तस्य कवित्वशक्ति अतीव भावगम्भीरा । मृदु\-मधुर\-पद\-सङ्घटित\-कर्णरसायन\-दिगन्तविस्तारी\-परिमितिः भागवतानुवादस्य तस्य । शब्दालङ्कार\-भास्वतो भावव्यञ्जक\-परिसरे सर्वत्र उत्कलभूमौ गृहे गृहे मुखे मुखे सः परिचितः । समादरणीयं श्रीमद्भागवतं श्रद्धेयं पठनीयं पाठनीयञ्च सर्वदर्शनसारो वरीवर्ति ॥ \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः सहायक\-ग्रन्थाः 1\- अतिबड जगन्नाथ दास\- रत्नाकर कर 1म 1932 2\- अतिबडी जगन्नाथ दास\- डः कृष्ण चरण बेहेरा 1म 2002 3\- अतिबडी जगन्नाथ दास\- काली चरण पट्टनायक 3य 1969 4\- अतिबडी जगन्नाथ परिक्रमा\- नित्यानन्द शतपथी 1ma 1975 5\- ##jagannath das- sitakanta mahapatra 1st 1989## 6\- जगन्नाथ दास\- डः भगवान पण्डा 1म 1993 7\- महापुरुष जगन्नाथ दास\- सर्वेश्वर दास 1म 1994 8\- जगन्नाथ चरितामृत\- दिवाकर दास 1म 1963 9\- श्रीमद्भागवत\- नीलमणि mishra 3ya 2013 ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}