भारतभूमातृस्तोत्रम्

भारतभूमातृस्तोत्रम्

वन्दे मातरमव्यक्तां व्यक्तां च जननीं पराम् । दीनोऽहं बालकः कांक्षे सेवां जन्मनि जन्मनि ॥ १॥ सागरालिङ्गितां लक्ष्मीं जगज्जनककन्यकाम् । स्थितां हिमनगस्यांके पार्वतीमपरां भजे ॥ २॥ शुभ्रं धर्मध्वजं मातुः किं वा राशीकृतं यशः । रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ॥ ३॥ जाह्नवीयमुनासिंधुब्रह्मपुत्रशतद्रुभिः । भूदेवीं पञ्चधाराभिः सततं साऽभिषिञ्चति ॥ ४॥ नगाधिपं धारयंतीं मस्तके रत्नमद्वयम् । काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ॥ ५॥ नर्मदातापतीविंध्यसप्तपीठकमेखलाम् । पूर्वापराचलोरूं च मलयं पादपीठके । मध्यदेशोदरे गुप्तानक्षयान् धनसञ्चयान् ॥ ६॥ असुराणां पुरी लंका दासी यच्चरणयोः कृता । तां देवीं भारतीं वन्दे मातरंविश्वपूजिताम् ॥ ७॥ द्रुष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तकः । षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनिः ॥ ८॥ वाल्मीकिश्च तथा व्यासः कालिदासो महाकविः । आर्यभट्टश्च भरतः शंकरोऽद्वैतकेसरी ॥ ९॥ भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ । सावित्री द्रौपदी सीता दमयंती च तारका ॥ १०॥ महाधान्यद्वितीयानि रत्नान्येतानि भूतले । जननी भारती तेषां रत्नगर्भा कथं न सा ॥ ११॥ वसुन्धरा रत्नगर्भा रसा विश्वंभरा क्षमा । सर्वंसहा स्थिरा चैव भारती भूसुकन्यका ॥ १२॥ रत्नाकरः स्वयं भक्त्या मुक्तोपायनपूर्वकम् । चरणान्क्षालयत्यस्या अतंद्रश्च दिवानिशम् ॥ १३॥ कैलासद्वारकाधीशौ रामेश्वरपुरीश्वरौ । द्वारपाला बभूवुश्च सौभाग्यं मातुरद्भुतम् ॥ १४॥ पोष्यन्ति सदा मातुः पर्वतस्तनमंडलात् । निःसृताश्च पयोधाराः संततीनां परंपराः ॥ १५॥ पुत्रवत्सलता मातुरगाधा हरिणा स्वयम् । अवतीर्योदरे सोढं गर्भदुःखं पुनः पुनः ॥ १६॥ मरणे जन्मकाले च मुमूर्षुर्नवबालकः । त्वदंके चैव संशेते अहो वत्सलता तव ॥ १७॥ पद्मालया त्वमेवासि त्वमेव च सरस्वती । अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ॥ १८॥ त्वदृक्षाः कल्पवृक्षाश्च चिन्तामणिशिलाः शिलाः । त्वद्वनं नंदनं साक्षात्साक्षात्त्वं स्वर्गदेवता ॥ १९॥ प्रतिजन्मनि मे चित्तं वित्तं देहश्च संततिः । त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ॥ २०॥ न मे वांछाऽस्ति यशसि विद्वत्त्वे न च वा सुखे । प्रभुत्वं नैव वा स्वर्गे मोक्षेऽत्यानंददायके ॥ २१॥ परं च भारते जन्म मान्वस्य च वा पशोः । विहंगस्य च वा जन्तोर्वृक्षपाषाणयोरपि ॥ २२॥ निरन्तरं भवतु मे मातृसेवांशभाग्यभाक् । एषैव वाञ्छा हृदये साक्षी सर्वात्मकः प्रभुः ॥ २३॥ इति श्रीभारतभूमातृस्तोत्रं सम्पूर्णं
Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com Proofread by LakShmi R.S. lakish at gmail.com
% Text title            : bhAratabhUmATRistotram
% File name             : bhAratabhUmATRistotram.itx
% itxtitle              : bhAratabhUmAtRistotram
% engtitle              : bhAratabhUmAtRistotra
% Category              : misc, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com, Lakshmi R.S. lakish at gmail.com
% Latest update         : August 29, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org