% Text title : bhAratabhUmATRistotram % File name : bhAratabhUmATRistotram.itx % Category : misc, stotra % Location : doc\_z\_misc\_general % Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.com % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com, Lakshmi R.S. lakish at gmail.com % Latest update : August 29, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhAratabhUmAtRistotra ..}## \itxtitle{.. bhAratabhUmAtR^istotram ..}##\endtitles ## vande मातरमव्यक्तां व्यक्तां च जननीं पराम् । दीनोऽहं बालकः कांक्षे सेवां जन्मनि जन्मनि ॥ 1॥ सागरालिङ्गितां लक्ष्मीं जगज्जनककन्यकाम् । स्थितां हिमनगस्यांके पार्वतीमपरां भजे ॥ 2॥ शुभ्रं धर्मध्वजं मातुः किं वा राशीकृतं यशः । रौप्यं वा मुकुटं दिव्यं वन्देऽहं तं हिमालयम् ॥ 3॥ जाह्नवीयमुनासिंधुब्रह्मपुत्रशतद्रुभिः । भूदेवीं पञ्चधाराभिः सततं साऽभिषिञ्चति ॥ 4॥ नगाधिपं धारयंतीं मस्तके रत्नमद्वयम् । काश्मीरं च ललाटे भ्रूमध्ये नेपालिकां शुभाम् ॥ 5॥ नर्मदातापतीविंध्यसप्तपीठकमेखलाम् । पूर्वापराचलोरूं च मलयं पादपीठके । मध्यदेशोदरे गुप्तानक्षयान् धनसञ्चयान् ॥ 6॥ असुराणां पुरी लंका दासी यच्चरणयोः कृता । तां देवीं भारतीं वन्दे मातरंविश्वपूजिताम् ॥ 7॥ द्रुष्टा चैवोपनिषदां गीतशास्त्रप्रवर्तकः । षड्दर्शनप्रवक्ता च भगवान्पाणिनिर्मुनिः ॥ 8॥ वाल्मीकिश्च तथा व्यासः कालिदासो महाकविः । आर्यभट्टश्च भरतः शंकरोऽद्वैतकेसरी ॥ 9॥ भीष्मरामार्जुना वीरा नृपौ रामयुधिष्ठिरौ । सावित्री द्रौपदी सीता दमयंती च तारका ॥ 10॥ महाधान्यद्वितीयानि रत्नान्येतानि भूतले । जननी भारती तेषां रत्नगर्भा कथं न सा ॥ 11॥ वसुन्धरा रत्नगर्भा रसा विश्वंभरा क्षमा । सर्वंसहा स्थिरा चैव भारती भूसुकन्यका ॥ 12॥ रत्नाकरः स्वयं भक्त्या मुक्तोपायनपूर्वकम् । चरणान्क्षालयत्यस्या अतंद्रश्च दिवानिशम् ॥ 13॥ कैलासद्वारकाधीशौ रामेश्वरपुरीश्वरौ । द्वारपाला बभूवुश्च सौभाग्यं मातुरद्भुतम् ॥ 14॥ पोष्यन्ति सदा मातुः पर्वतस्तनमंडलात् । निःसृताश्च पयोधाराः संततीनां परंपराः ॥ 15॥ पुत्रवत्सलता मातुरगाधा हरिणा स्वयम् । अवतीर्योदरे सोढं गर्भदुःखं पुनः पुनः ॥ 16॥ मरणे जन्मकाले च मुमूर्षुर्नवबालकः । त्वदंके चैव संशेते अहो वत्सलता तव ॥ 17॥ पद्मालया त्वमेवासि त्वमेव च सरस्वती । अन्नपूर्णा त्वमेवासि त्वमेव च शिवा सती ॥ 18॥ त्वदृक्षाः कल्पवृक्षाश्च चिन्तामणिशिलाः शिलाः । त्वद्वनं नंदनं साक्षात्साक्षात्त्वं स्वर्गदेवता ॥ 19॥ प्रतिजन्मनि मे चित्तं वित्तं देहश्च संततिः । त्वत्सेवानिरता भूयुर्माता त्वं करुणामयी ॥ 20॥ न मे वांछाऽस्ति यशसि विद्वत्त्वे न च वा सुखे । प्रभुत्वं नैव वा स्वर्गे मोक्षेऽत्यानंददायके ॥ 21॥ परं च भारते जन्म मान्वस्य च वा पशोः । विहंगस्य च वा जन्तोर्वृक्षपाषाणयोरपि ॥ 22॥ निरन्तरं भवतु मे मातृसेवांशभाग्यभाक् । एषैव वाञ्छा हृदये साक्षी सर्वात्मकः प्रभुः ॥ 23॥ {\LARGEdvng इति श्रीभारतभूमातृस्तोत्रं सम्पूर्णं} ## \medskip\hrule\medskip Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com Proofread by LakShmi R.S. lakish at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}