% Text title : bhagavachCharaNastotram % File name : bhagavachCharaNastotram.itx % Category : misc, stotra, vedanta, brahmAnanda % Location : doc\_z\_misc\_general % Author : mauktikarAmodAsInashiShyabrahmAnanda % Proofread by : PSA Easwaran % Latest update : June 13, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavat Sharanastotram ..}## \itxtitle{.. bhagavachCharaNastotram ..}##\endtitles ## श्रीगणेशाय नमः॥ (अनुष्तुप् वृत्तम् \-) सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे । मायानिर्मितविश्वाय महेशाय नमो नमः ॥ 1॥ (वसन्ततिलका वृत्तम् \-) रोगा हरन्ति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् । मृत्युश्च नृत्यति सदा कलयन् दिनानि तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 2॥ देहो विनश्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विषयानुरागि । बुद्धिः सदा हि रमते विषयेषु नान्तस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 3॥ आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्रीः । वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ 4॥ आयाव्द्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबलाः शमाद्याः । मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 5॥ तप्तं तपो न हि कदापि मयेह तन्वा वाण्या तथा न हि कदापि तपश्च तप्तम् । मिथ्याभिभाषणपरेण न मानसं हि तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 6॥ स्तब्धं मनो मम सदा न हि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् । वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 7॥ सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तदा कथमहो शुभकर्मवार्ता । साक्षात्परंपरतया सुखसाधनं तत्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 8॥ पूजा कृता न हि कदाऽपि मया त्वदीया मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा । चित्तं न मे स्मरति ते चरणौ ह्यवाप्य तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 9॥ यज्ञो न मेऽस्ति हुतिदानदयादि युक्तो ज्ञानस्य साधनगणो न विवेकमुख्यः । ज्ञानं क्व साधनगणेन विना क्व मोक्षस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 10॥ सत्संगतिर्हि विदिता तव भक्तिहेतुः साऽप्यद्य नास्ति बत पंडितमानिनो मे । तामन्तरेण न हि सा क्व च बोधवार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 11॥ दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं विषयीकरोति । शान्तिः कुतो मम भवेत्समता न चेत्स्यात्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 12॥ मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करुणा मुदिता च पुण्ये । पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 13॥ नेत्रादिकं मम बहिर्विषयेषु सक्तं नान्तर्मुखं भवति तामविहाय तस्य । क्वान्तर्मुखत्वमपहाय सुखस्य वार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 14॥ त्यक्तं गृहाद्यपि मया भवतापशान्त्यै नासीदसौ हृतहृदो मम मायया ते । सा चाधुना किमु विधास्यति नेति जाने तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 15॥ प्राप्ता धनं गृहकुटुम्बगजाश्वदारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ । सर्वं विनश्वरमिदं न फलाय कस्मै तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 16॥ प्राणान्निरुध्य विधिना न कृतो हि योगो योगं विनाऽस्ति मनसः स्थिरता कुतो मे । तां वै विना मम न चेतसि शान्तिवार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 17॥ ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधिनाऽकरवं हि तेषाम् । सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 18॥ तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् । शुद्धिं विना न मनसोऽवगमापवर्गौ तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 19॥ वेदान्तशीलनमपि प्रमितिं करोति ब्रह्मात्मनः प्रमितिसाधनसंयुतस्य । नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ 20॥ गोविन्द शंकर हरे गिरिजेश मेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब । नान्या गतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गतिः कृपया विधेया ॥ 21॥ एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवाः प्रतिदिनं प्रणताः पठन्ति । ते मानवा भवरतिं परिभूय शान्तिं गच्छन्ति किं च परमात्मनि भक्तिमद्धा ॥ 22॥ इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं भगवच्छरणस्तोत्रं सम्पूर्णम्॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}