% Text title : bhagavatstuti brahmavaivartapurANe % File name : bhagavatstutiBVP.itx % Category : purana, stotra % Location : doc\_z\_misc\_general % Transliterated by : Dinesh Agarwal dinesh.garghouse at gmail.com % Proofread by : Dinesh Agarwal dinesh.garghouse at gmail.com % Description-comments : brahmavaivartapurANa brahmakhaNDam adhyAya 30 % Latest update : January 27, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bhagavatstuti from ब्रह्मवैवर्तपुराण ..}## \itxtitle{.. bhagavatstutI brahmavaivartapurANe ..}##\endtitles ## अथ त्रिंशोऽध्ययः । श्रीनारायण उवाच । लम्बोदरो हरिरूमापतिरादिशेषब्रह्मादयः सुरगणा मनवो मुनीन्द्राः । वाणीशिवात्रिपथगाकमलादिकाश्च संचिन्तयेभ्दगवतश्चरणारविन्दम् ॥ 1॥ सन्सारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितेचेष्टिताङ्गम् । संलङ्घ्य गन्तुमभिवाञ्छति यो हि दास्यं संचिन्तयेद्भगवतश्चरणारविन्दम् ॥ 2॥ गोवर्धनोद्धरणकीर्तिरतीवखिन्ना भूर्धारिता च दशनाग्रत एव चाऽऽद्रा । विश्वानि लोमविवरेषु बिभर्तुरादेः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ 3॥ वेदाङ्गवेदमुखनिःसृत्कीर्तिरंशैर्वेदाङ्ग्वेदजनकस्य हरेर्विधातुः । जन्मान्तकादिभयशोकविदीर्णदेह्ः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ 4॥ गोपाङ्गनावदनपङ्जषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंस्ः । वृन्दावने विहरतो व्रज्वेषविष्णोः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ 5॥ चक्षुर्निमेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि कः समर्थः । त्वं चापि नारदमुने परमादरेण सञ्चिन्तनं कुरु हरेश्चरणारविन्दम् ॥ 6॥ यूयं वयं तस्य कलाकलांशाः कलाकलांशाः मनवो मुनीन्द्राः । कलाविशेषा भवपाद्ममुख्या महान्विराङ् यस्य कलाविशेषः ॥ 7॥ सहश्रशीर्षा शिरसः प्रदेशे बिभर्ति सिधार्थसमं च विश्वम् । कूर्मे च शेषो मश्को गजे यथा कूर्मश्च कृष्णस्य कलाकलांशः ॥ 8॥ गोलोकनाथस्य विभोर्यशोऽमलं श्रुतौ पुराणे नहि किंचन स्फुटम् । न पाद्ममुख्याः कथितुं समर्थाः सर्वेश्वरं तं भज पाद्मपुत्र ॥ 9॥ विश्वेषु सर्वेषु च विश्वधाम्नः सन्त्येव शश्वद्विधिविष्णुरुद्राः । तेषां च संख्याः श्रुतयश्च देवाः परं न जानन्ति तमीश्वरं भज ॥ 10॥ करोति सृष्टिं स विधेर्विधाता विधाय नित्यां प्रकृतिं जगत्प्रसूम् । ब्रह्मादयः प्राकृतिकाश्च सर्वे भक्तिप्रदां श्रीं प्रकृतिं भजन्ति ॥ 11॥ ब्रह्मस्वरुपा प्रक्रृतिर्न भिन्ना यया च सृष्टिं कुरुते सनातनः । स्त्रियश्च सर्वाः कलया जगत्सु माया च सर्वे च तया विमोहिताः ॥ 12॥ नारायणी सा परमा सनातनी शक्तिश्च पुंसः परमात्मनश्च । आत्मेश्वरश्चापि यया च शक्तिमांस्तया विना स्रष्टुमशक्त एव ॥ 13॥ गत्वा विवाहं कुरु वत्स सांप्रतं कर्तु प्रयुक्तश्च पितुनिर्देशः । गुरोर्निदेशप्रतिपालको भवेः सर्वत्र पूज्यो विजयी च संततम् ॥ 14॥ स्वपत्नीं पूज्येधो हि वस्त्रालंकारचन्दनैः । प्रकृतिसतस्य संतुष्टा यथा कृष्णो द्विजार्चने ॥ 15॥ सा च योषित्स्वरुपा च प्रतिविश्वेषु मायया । योषितामपमानेन पराभूता च सा भवेत् ॥ 16॥ दिव्या स्त्री पूजिता येन पतिपुत्रवती सती । प्रकृतिः पूजिता तेन सर्वमङ्गलदायिनी ॥ 17॥ मूलप्रकृतिरेका सा पूर्णब्रह्मास्वरुपिणी । सृष्टौ पञ्चविधा सा च विष्णुमाया सनातनी ॥ 18॥ प्राणाधिष्ठातॄदेवी या कृष्णस्य परमात्मनः । सर्वासां प्रेयसी कान्ता सा राधा परिकीरिता ॥ 19॥ नारायणप्रिया लक्ष्मीः सर्वसम्पत्स्वरुपिणी । वागधिष्ठातृदेवी या सा च पूज्या सरस्वती ॥ 20॥ सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया । शंकरस्य प्रिया दुर्गा यस्याः पुत्रो गणेश्वरः ॥ 21॥ इति श्रीब्रह्म्वैवर्ते महापुराणे ब्रह्म्खण्डे सौतिशौनकसंवादे bhagavatstutitatsvarupamAYAsvarUpavarNanaM नाम त्रिंशोऽध्यायः ॥ 30॥ ## \medskip\hrule\medskip ब्रह्मवैवर्तपुराण ब्रह्मखण्डम् अध्याय 30 Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}