जय भारति! वन्दे भारतीम्!

जय भारति! वन्दे भारतीम्!

जय भारति! वन्दे भारतीम्! शिरसि हिमवतः छत्रो हि चरणे च नद्यः एकत्र हि हस्ते च वेदानां पत्रं हि देशस्त्वये! नोऽन्यत्र हि जय भारति! वन्दे भारतीम्! धूम्रेण पावनं व्योम हि, गेहे गेहे सुशोभते होमो हि पुलकितं अस्मदीयं रोम हि आदिरनादिः शब्दः ``ॐ'' हि ॥ जय भारति! यद्देशे ह्यजायत रामो हि, गीतां श्रावयति श्यामो हि, पावयन्ति चतुर्धामानि स्वर्गोऽपि लज्जते वै अत्र हि ॥ जय भारति! जय भारति! वन्दे भारतीम्! वन्दे मातरम् ! वन्दे मातरम्! जय भारती, वन्दे भारती इति हिन्दीगीतस्य संस्कृतानुवादः - रंजन बेजबरुवा अनुवाद-सम्पादनाः डाॅ. नारायण दत्त मिश्रः (नवदहेली) A famous Patriotic song originally sung in Hindi by Bharat Ratna Lata Mangeshkar in the Film `Jagadguru Sankaracharya' मूलरचना- भारत-व्यासः, सङ्गीतम्- अविनाशः व्यासः चलच्चित्रम्- जगद्गुरुः शङ्कराचार्यः Ranjan Bezbaruah ranjanbezbaruah at gmail.com
% Text title            : Jaya Bharati Vande Bharatim
% File name             : jayabhArativandebhAratIm.itx
% itxtitle              : jaya bhArati vande bhAratIm
% engtitle              : jaya bhArati vande bhAratIm
% Category              : misc, sanskritgeet, devI, devii
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ranjan Bezbaruah
% Proofread by          : Ranjan Bezbaruah
% Translated by         : Ranjan Bezbaruah ranjanbezbaruah at gmail.com
% Indexextra            : (Videos 1, 2, Hindi, Audio)
% Latest update         : December 31, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org